From:

PreviousNext

Jātaka

Chakkanipāta

Kharaputtavagga

1. Kharaputtajātaka

ā€œSaccaį¹ kirevamāhaį¹su,

vastaį¹ bāloti paį¹‡įøitā;

Passa bālo rahokammaį¹,

āvikubbaį¹ na bujjhatiā€.

ā€œTvaį¹ khopi samma bālosi,

kharaputta vijānahi;

Rajjuyā hi parikkhitto,

vaį¹…koį¹­į¹­ho ohitomukho.

Aparampi samma te bālyaį¹,

yo mutto na palāyasi;

So ca bālataro samma,

yaį¹ tvaį¹ vahasi senakaį¹ā€.

ā€œYannu samma ahaį¹ bālo,

ajarāja vijānahi;

Atha kena senako bālo,

taį¹ me akkhāhi pucchitoā€.

ā€œUttamatthaį¹ labhitvāna,

bhariyāya yo padassati;

Tena jahissatattānaį¹,

sā cevassa na hessatiā€.

ā€œNa ve piyammeti janinda tādiso,

Attaį¹ niraį¹…katvā piyāni sevati;

Attāva seyyo paramā ca seyyo,

Labbhā piyā ocitatthena pacchāā€ti.

Kharaputtajātakaį¹ paį¹­hamaį¹.
PreviousNext