From:
JÄtaka
ChakkanipÄta
Kharaputtavagga
1. KharaputtajÄtaka
āSaccaį¹ kirevamÄhaį¹su,
vastaį¹ bÄloti paį¹įøitÄ;
Passa bÄlo rahokammaį¹,
Ävikubbaį¹ na bujjhatiā.
āTvaį¹ khopi samma bÄlosi,
kharaputta vijÄnahi;
RajjuyÄ hi parikkhitto,
vaį¹
koį¹į¹ho ohitomukho.
Aparampi samma te bÄlyaį¹,
yo mutto na palÄyasi;
So ca bÄlataro samma,
yaį¹ tvaį¹ vahasi senakaį¹ā.
āYannu samma ahaį¹ bÄlo,
ajarÄja vijÄnahi;
Atha kena senako bÄlo,
taį¹ me akkhÄhi pucchitoā.
āUttamatthaį¹ labhitvÄna,
bhariyÄya yo padassati;
Tena jahissatattÄnaį¹,
sÄ cevassa na hessatiā.
āNa ve piyammeti janinda tÄdiso,
Attaį¹ niraį¹
katvÄ piyÄni sevati;
AttÄva seyyo paramÄ ca seyyo,
LabbhÄ piyÄ ocitatthena pacchÄāti.
KharaputtajÄtakaį¹ paį¹hamaį¹.