From:
JÄtaka
ChakkanipÄta
Kharaputtavagga
2. SÅ«cijÄtaka
āAkakkasaį¹ apharusaį¹,
kharadhotaį¹ supÄsiyaį¹;
Sukhumaį¹ tikhiį¹aggaƱca,
ko sÅ«ciį¹ ketumicchati.
SumajjaƱca supÄsaƱca,
anupubbaį¹ suvaį¹į¹itaį¹;
GhanaghÄtimaį¹ paį¹ithaddhaį¹,
ko sÅ«ciį¹ ketumicchatiā.
āIto dÄni patÄyanti,
sÅ«ciyo baįø·isÄni ca;
Koyaį¹ kammÄragÄmasmiį¹,
sÅ«ciį¹ vikketumicchati.
Ito satthÄni gacchanti,
KammantÄ vividhÄ puthÅ«;
Koyaį¹ kammÄragÄmasmiį¹,
SÅ«ciį¹ vikketumicchatiā.
āSÅ«ciį¹ kammÄragÄmasmiį¹,
vikketabbÄ pajÄnatÄ;
ÄcariyÄva jÄnanti,
kammaį¹ sukatadukkaį¹aį¹.
ImaƱce te pitÄ bhadde,
SÅ«ciį¹ jaĆ±Ć±Ä mayÄ kataį¹;
TayÄ ca maį¹ nimanteyya,
YaƱcatthaƱƱaį¹ ghare dhananāti.
SÅ«cijÄtakaį¹ dutiyaį¹.