From:

PreviousNext

Jātaka

Chakkanipāta

Kharaputtavagga

2. Sūcijātaka

ā€œAkakkasaį¹ apharusaį¹,

kharadhotaį¹ supāsiyaį¹;

Sukhumaį¹ tikhiį¹‡aggaƱca,

ko sÅ«ciį¹ ketumicchati.

SumajjaƱca supāsaƱca,

anupubbaį¹ suvaį¹­į¹­itaį¹;

Ghanaghātimaį¹ paį¹­ithaddhaį¹,

ko sÅ«ciį¹ ketumicchatiā€.

ā€œIto dāni patāyanti,

sÅ«ciyo baįø·isāni ca;

Koyaį¹ kammāragāmasmiį¹,

sÅ«ciį¹ vikketumicchati.

Ito satthāni gacchanti,

Kammantā vividhā puthū;

Koyaį¹ kammāragāmasmiį¹,

SÅ«ciį¹ vikketumicchatiā€.

ā€œSÅ«ciį¹ kammāragāmasmiį¹,

vikketabbā pajānatā;

Ācariyāva jānanti,

kammaį¹ sukatadukkaį¹­aį¹.

ImaƱce te pitā bhadde,

SÅ«ciį¹ jaƱƱā mayā kataį¹;

Tayā ca maį¹ nimanteyya,

YaƱcatthaƱƱaį¹ ghare dhananā€ti.

SÅ«cijātakaį¹ dutiyaį¹.
PreviousNext