From:

PreviousNext

Jātaka

Chakkanipāta

Kharaputtavagga

4. Suvaį¹‡į¹‡akakkaį¹­ajātaka

ā€œSiį¹…gÄ«migo āyatacakkhunetto,

Aį¹­į¹­hittaco vārisayo alomo;

TenābhibhÅ«to kapaį¹‡aį¹ rudāmi,

Hare sakhā kissa nu maį¹ jahāsiā€.

So passasanto mahatā phaį¹‡ena,

Bhujaį¹…gamo kakkaį¹­amajjhapatto;

Sakhā sakhāraį¹ paritāyamāno,

Bhujaį¹…gamaį¹ kakkaį¹­ako gahesi.

ā€œNa vāyasaį¹ no pana kaį¹‡hasappaį¹,

Ghāsatthiko kakkaį¹­ako adeyya;

Pucchāmi taį¹ āyatacakkhunetta,

Atha kissa hetumha ubho gahÄ«tāā€.

ā€œAyaį¹ puriso mama atthakāmo,

Yo maį¹ gahetvāna dakāya neti;

Tasmiį¹ mate dukkhamanappakaį¹ me,

AhaƱca eso ca ubho na homa.

MamaƱca disvāna pavaddhakāyaį¹,

Sabbo jano hiį¹situmeva micche;

SāduƱca thÅ«laƱca muduƱca maį¹saį¹,

Kākāpi maį¹ disvāna viheį¹­hayeyyuį¹ā€.

ā€œSacetassa hetumha ubho gahÄ«tā,

Uį¹­į¹­hātu poso visamāvamāmi;

MamaƱca kākaƱca pamuƱca khippaį¹,

Pure visaį¹ gāįø·hamupeti maccaį¹ā€.

ā€œSappaį¹ pamokkhāmi na tāva kākaį¹,

Paį¹­ibandhako hohiti tāva kāko;

PurisaƱca disvāna sukhiį¹ arogaį¹,

Kākaį¹ pamokkhāmi yatheva sappaį¹ā€.

ā€œKāko tadā devadatto ahosi,

Māro pana kaį¹‡hasappo ahosi;

Ānandabhaddo kakkaį¹­ako ahosi,

Ahaį¹ tadā brāhmaį¹‡o homi satthāā€ti.

Suvaį¹‡į¹‡akakkaį¹­ajātakaį¹ catutthaį¹.
PreviousNext