From:
JÄtaka
ChakkanipÄta
Kharaputtavagga
4. Suvaį¹į¹akakkaį¹ajÄtaka
āSiį¹
gÄ«migo Äyatacakkhunetto,
Aį¹į¹hittaco vÄrisayo alomo;
TenÄbhibhÅ«to kapaį¹aį¹ rudÄmi,
Hare sakhÄ kissa nu maį¹ jahÄsiā.
So passasanto mahatÄ phaį¹ena,
Bhujaį¹
gamo kakkaį¹amajjhapatto;
SakhÄ sakhÄraį¹ paritÄyamÄno,
Bhujaį¹
gamaį¹ kakkaį¹ako gahesi.
āNa vÄyasaį¹ no pana kaį¹hasappaį¹,
GhÄsatthiko kakkaį¹ako adeyya;
PucchÄmi taį¹ Äyatacakkhunetta,
Atha kissa hetumha ubho gahÄ«tÄā.
āAyaį¹ puriso mama atthakÄmo,
Yo maį¹ gahetvÄna dakÄya neti;
Tasmiį¹ mate dukkhamanappakaį¹ me,
AhaƱca eso ca ubho na homa.
MamaƱca disvÄna pavaddhakÄyaį¹,
Sabbo jano hiį¹situmeva micche;
SÄduƱca thÅ«laƱca muduƱca maį¹saį¹,
KÄkÄpi maį¹ disvÄna viheį¹hayeyyuį¹ā.
āSacetassa hetumha ubho gahÄ«tÄ,
Uį¹į¹hÄtu poso visamÄvamÄmi;
MamaƱca kÄkaƱca pamuƱca khippaį¹,
Pure visaį¹ gÄįø·hamupeti maccaį¹ā.
āSappaį¹ pamokkhÄmi na tÄva kÄkaį¹,
Paį¹ibandhako hohiti tÄva kÄko;
PurisaƱca disvÄna sukhiį¹ arogaį¹,
KÄkaį¹ pamokkhÄmi yatheva sappaį¹ā.
āKÄko tadÄ devadatto ahosi,
MÄro pana kaį¹hasappo ahosi;
Änandabhaddo kakkaį¹ako ahosi,
Ahaį¹ tadÄ brÄhmaį¹o homi satthÄāti.
Suvaį¹į¹akakkaį¹ajÄtakaį¹ catutthaį¹.