From:

PreviousNext

Jātaka

Chakkanipāta

Kharaputtavagga

5. Mayhakajātaka

ā€œSakuį¹‡o mayhako nāma,

girisānudarīcaro;

Pakkaį¹ pipphalimāruyha,

mayhaį¹ mayhanti kandati.

Tassevaį¹ vilapantassa,

dijasaį¹…ghā samāgatā;

Bhutvāna pipphaliį¹ yanti,

vilapatveva so dijo.

Evameva idhekacco,

saį¹…gharitvā bahuį¹ dhanaį¹;

Nevattano na ƱātÄ«naį¹,

yathodhiį¹ paį¹­ipajjati.

Na so acchādanaį¹ bhattaį¹,

na mālaį¹ na vilepanaį¹;

Anubhoti sakiį¹ kiƱci,

na saį¹…gaį¹‡hāti Ʊātake.

Tassevaį¹ vilapantassa,

mayhaį¹ mayhanti rakkhato;

Rājāno atha vā corā,

dāyādā ye va appiyā;

Dhanamādāya gacchanti,

vilapatveva so naro.

Dhīro bhoge adhigamma,

saį¹…gaį¹‡hāti ca Ʊātake;

Tena so kittiį¹ pappoti,

pecca sagge pamodatÄ«ā€ti.

Mayhakajātakaį¹ paƱcamaį¹.
PreviousNext