From:
JÄtaka
ChakkanipÄta
Kharaputtavagga
5. MayhakajÄtaka
āSakuį¹o mayhako nÄma,
girisÄnudarÄ«caro;
Pakkaį¹ pipphalimÄruyha,
mayhaį¹ mayhanti kandati.
Tassevaį¹ vilapantassa,
dijasaį¹
ghÄ samÄgatÄ;
BhutvÄna pipphaliį¹ yanti,
vilapatveva so dijo.
Evameva idhekacco,
saį¹
gharitvÄ bahuį¹ dhanaį¹;
Nevattano na ƱÄtÄ«naį¹,
yathodhiį¹ paį¹ipajjati.
Na so acchÄdanaį¹ bhattaį¹,
na mÄlaį¹ na vilepanaį¹;
Anubhoti sakiį¹ kiƱci,
na saį¹
gaį¹hÄti ƱÄtake.
Tassevaį¹ vilapantassa,
mayhaį¹ mayhanti rakkhato;
RÄjÄno atha vÄ corÄ,
dÄyÄdÄ ye va appiyÄ;
DhanamÄdÄya gacchanti,
vilapatveva so naro.
Dhīro bhoge adhigamma,
saį¹
gaį¹hÄti ca ƱÄtake;
Tena so kittiį¹ pappoti,
pecca sagge pamodatÄ«āti.
MayhakajÄtakaį¹ paƱcamaį¹.