From:
JÄtaka
ChakkanipÄta
Kharaputtavagga
6. VijjÄdharajÄtaka
āDubbaį¹į¹arÅ«paį¹ tuvamariyavaį¹į¹Ä«,
PurakkhatvÄ paƱjaliko namassasi;
Seyyo nu te so udavÄ sarikkho,
NÄmaį¹ parassattano cÄpi brÅ«hiā.
āNa nÄmagottaį¹ gaį¹hanti rÄja,
SammaggatÄnujjugatÄna devÄ;
AhaƱca te nÄmadheyyaį¹ vadÄmi,
SakkohamasmÄ« tidasÄnamindoā.
āYo disvÄ bhikkhuį¹ caraį¹Å«papannaį¹,
PurakkhatvÄ paƱjaliko namassati;
PucchÄmi taį¹ devarÄjetamatthaį¹,
Ito cuto kiį¹ labhate sukhaį¹ soā.
āYo disvÄ bhikkhuį¹ caraį¹Å«papannaį¹,
PurakkhatvÄ paƱjaliko namassati;
Diį¹į¹heva dhamme labhate pasaį¹saį¹,
SaggaƱca so yÄti sarÄ«rabhedÄā.
āLakkhÄ« vata me udapÄdi ajja,
Yaį¹ vÄsavaį¹ bhÅ«tapatiddasÄma;
BhikkhuƱca disvÄna tuvaƱca sakka,
KÄhÄmi puƱƱÄni anappakÄniā.
āAddhÄ have sevitabbÄ sapaƱƱÄ,
BahussutÄ ye bahuį¹hÄnacintino;
BhikkhuƱca disvÄna mamaƱca rÄja,
Karohi puƱƱÄni anappakÄniā.
āAkkodhano niccapasannacitto,
SabbÄtithÄ«yÄcayogo bhavitvÄ;
Nihacca mÄnaį¹ abhivÄdayissaį¹,
SutvÄna devinda subhÄsitÄnÄ«āti.
VijjÄdharajÄtakaį¹ chaį¹į¹haį¹.