From:

PreviousNext

Jātaka

Chakkanipāta

Kharaputtavagga

6. Vijjādharajātaka

ā€œDubbaį¹‡į¹‡arÅ«paį¹ tuvamariyavaį¹‡į¹‡Ä«,

Purakkhatvā paƱjaliko namassasi;

Seyyo nu te so udavā sarikkho,

Nāmaį¹ parassattano cāpi brÅ«hiā€.

ā€œNa nāmagottaį¹ gaį¹‡hanti rāja,

Sammaggatānujjugatāna devā;

AhaƱca te nāmadheyyaį¹ vadāmi,

SakkohamasmÄ« tidasānamindoā€.

ā€œYo disvā bhikkhuį¹ caraį¹‡Å«papannaį¹,

Purakkhatvā paƱjaliko namassati;

Pucchāmi taį¹ devarājetamatthaį¹,

Ito cuto kiį¹ labhate sukhaį¹ soā€.

ā€œYo disvā bhikkhuį¹ caraį¹‡Å«papannaį¹,

Purakkhatvā paƱjaliko namassati;

Diį¹­į¹­heva dhamme labhate pasaį¹saį¹,

SaggaƱca so yāti sarÄ«rabhedāā€.

ā€œLakkhÄ« vata me udapādi ajja,

Yaį¹ vāsavaį¹ bhÅ«tapatiddasāma;

BhikkhuƱca disvāna tuvaƱca sakka,

Kāhāmi puƱƱāni anappakāniā€.

ā€œAddhā have sevitabbā sapaƱƱā,

Bahussutā ye bahuį¹­hānacintino;

BhikkhuƱca disvāna mamaƱca rāja,

Karohi puƱƱāni anappakāniā€.

ā€œAkkodhano niccapasannacitto,

Sabbātithīyācayogo bhavitvā;

Nihacca mānaį¹ abhivādayissaį¹,

Sutvāna devinda subhāsitānÄ«ā€ti.

Vijjādharajātakaį¹ chaį¹­į¹­haį¹.
PreviousNext