From:

PreviousNext

Jātaka

Chakkanipāta

Kharaputtavagga

7. Siį¹…ghapupphajātaka

ā€œYametaį¹ vārijaį¹ pupphaį¹,

Adinnaį¹ upasiį¹…ghasi;

Ekaį¹…gametaį¹ theyyānaį¹,

Gandhathenosi mārisaā€.

ā€œNa harāmi na bhaƱjāmi,

ārā siį¹…ghāmi vārijaį¹;

Atha kena nu vaį¹‡į¹‡ena,

gandhathenoti vuccati.

Yoyaį¹ bhisāni khaį¹‡ati,

puį¹‡įøarÄ«kāni bhaƱjati;

Evaį¹ ākiį¹‡į¹‡akammanto,

kasmā eso na vuccatiā€.

ā€œÄ€kiį¹‡į¹‡aluddo puriso,

dhāticelaį¹va makkhito;

Tasmiį¹ me vacanaį¹ natthi,

taƱcārahāmi vattave.

Anaį¹…gaį¹‡assa posassa,

niccaį¹ sucigavesino;

Vālaggamattaį¹ pāpassa,

abbhāmattaį¹va khāyatiā€.

ā€œAddhā maį¹ yakkha jānāsi,

atho maį¹ anukampasi;

Punapi yakkha vajjāsi,

yadā passasi edisaį¹ā€.

ā€œNeva taį¹ upajÄ«vāmi,

napi te bhatakāmhase;

Tvameva bhikkhu jāneyya,

yena gaccheyya suggatinā€ti.

Siį¹…ghapupphajātakaį¹ sattamaį¹.
PreviousNext