From:
JÄtaka
ChakkanipÄta
Kharaputtavagga
7. Siį¹
ghapupphajÄtaka
āYametaį¹ vÄrijaį¹ pupphaį¹,
Adinnaį¹ upasiį¹
ghasi;
Ekaį¹
gametaį¹ theyyÄnaį¹,
Gandhathenosi mÄrisaā.
āNa harÄmi na bhaƱjÄmi,
ÄrÄ siį¹
ghÄmi vÄrijaį¹;
Atha kena nu vaį¹į¹ena,
gandhathenoti vuccati.
Yoyaį¹ bhisÄni khaį¹ati,
puį¹įøarÄ«kÄni bhaƱjati;
Evaį¹ Äkiį¹į¹akammanto,
kasmÄ eso na vuccatiā.
āÄkiį¹į¹aluddo puriso,
dhÄticelaį¹va makkhito;
Tasmiį¹ me vacanaį¹ natthi,
taƱcÄrahÄmi vattave.
Anaį¹
gaį¹assa posassa,
niccaį¹ sucigavesino;
VÄlaggamattaį¹ pÄpassa,
abbhÄmattaį¹va khÄyatiā.
āAddhÄ maį¹ yakkha jÄnÄsi,
atho maį¹ anukampasi;
Punapi yakkha vajjÄsi,
yadÄ passasi edisaį¹ā.
āNeva taį¹ upajÄ«vÄmi,
napi te bhatakÄmhase;
Tvameva bhikkhu jÄneyya,
yena gaccheyya suggatināti.
Siį¹
ghapupphajÄtakaį¹ sattamaį¹.