From:
JÄtaka
SattakanipÄta
Kukkuvagga
2. ManojajÄtaka
āYathÄ cÄpo ninnamati,
jiyÄ cÄpi nikÅ«jati;
HaƱƱate nÅ«na manojo,
migarÄjÄ sakhÄ mama.
Handa dÄni vanantÄni,
pakkamÄmi yathÄsukhaį¹;
NetÄdisÄ sakhÄ honti,
labbhÄ me jÄ«vato sakhÄā.
āNa pÄpajanasaį¹sevÄ«,
accantaį¹ sukhamedhati;
Manojaį¹ passa semÄnaį¹,
giriyassÄnusÄsanÄ«ā.
āNa pÄpasampavaį¹
kena,
mÄtÄ puttena nandati;
Manojaį¹ passa semÄnaį¹,
acchannaį¹ samhi lohiteā.
āEvamÄpajjate poso,
pÄpiyo ca nigacchati;
Yo ve hitÄnaį¹ vacanaį¹,
na karoti atthadassinaį¹ā.
āEvaƱca so hoti tato ca pÄpiyo,
Yo uttamo adhamajanūpasevī;
Passuttamaį¹ adhamajanÅ«pasevitaį¹,
MigÄdhipaį¹ saravaraveganiddhutaį¹ā.
āNihÄ«yati puriso nihÄ«nasevÄ«,
Na ca hÄyetha kadÄci tulyasevÄ«;
Seį¹į¹hamupagamaį¹ udeti khippaį¹,
TasmÄttanÄ uttaritaraį¹ bhajethÄāti.
ManojajÄtakaį¹ dutiyaį¹.