From:

PreviousNext

Jātaka

Sattakanipāta

Kukkuvagga

2. Manojajātaka

ā€œYathā cāpo ninnamati,

jiyā cāpi nikūjati;

HaƱƱate nÅ«na manojo,

migarājā sakhā mama.

Handa dāni vanantāni,

pakkamāmi yathāsukhaį¹;

Netādisā sakhā honti,

labbhā me jÄ«vato sakhāā€.

ā€œNa pāpajanasaį¹sevÄ«,

accantaį¹ sukhamedhati;

Manojaį¹ passa semānaį¹,

giriyassānusāsanÄ«ā€.

ā€œNa pāpasampavaį¹…kena,

mātā puttena nandati;

Manojaį¹ passa semānaį¹,

acchannaį¹ samhi lohiteā€.

ā€œEvamāpajjate poso,

pāpiyo ca nigacchati;

Yo ve hitānaį¹ vacanaį¹,

na karoti atthadassinaį¹ā€.

ā€œEvaƱca so hoti tato ca pāpiyo,

Yo uttamo adhamajanūpasevī;

Passuttamaį¹ adhamajanÅ«pasevitaį¹,

Migādhipaį¹ saravaraveganiddhutaį¹ā€.

ā€œNihÄ«yati puriso nihÄ«nasevÄ«,

Na ca hāyetha kadāci tulyasevī;

Seį¹­į¹­hamupagamaį¹ udeti khippaį¹,

Tasmāttanā uttaritaraį¹ bhajethāā€ti.

Manojajātakaį¹ dutiyaį¹.
PreviousNext