From:

PreviousNext

Jātaka

Sattakanipāta

Kukkuvagga

4. Mātuposakagijjhajātaka

ā€œTe kathaį¹ nu karissanti,

vuddhā giridarīsayā;

Ahaį¹ baddhosmi pāsena,

nilÄ«yassa vasaį¹ gatoā€.

ā€œKiį¹ gijjha paridevasi,

kā nu te paridevanā;

Na me suto vā diį¹­į¹­ho vā,

bhāsanto mānusiį¹ dijoā€.

ā€œBharāmi mātāpitaro,

vuddhe giridarīsaye;

Te kathaį¹ nu karissanti,

ahaį¹ vasaį¹ gato tavaā€.

ā€œYannu gijjho yojanasataį¹,

kuį¹‡apāni avekkhati;

Kasmā jālaƱca pāsaƱca,

āsajjāpi na bujjhasiā€.

ā€œYadā parābhavo hoti,

poso jÄ«vitasaį¹…khaye;

Atha jālaƱca pāsaƱca,

āsajjāpi na bujjhatiā€.

ā€œBharassu mātāpitaro,

vuddhe giridarīsaye;

Mayā tvaį¹ samanuƱƱāto,

sotthiį¹ passāhi Ʊātakeā€.

ā€œEvaį¹ luddaka nandassu,

saha sabbehi Ʊātibhi;

Bharissaį¹ mātāpitaro,

vuddhe giridarÄ«sayeā€ti.

Mātuposakagijjhajātakaį¹ catutthaį¹.
PreviousNext