From:
JÄtaka
SattakanipÄta
Kukkuvagga
4. MÄtuposakagijjhajÄtaka
āTe kathaį¹ nu karissanti,
vuddhÄ giridarÄ«sayÄ;
Ahaį¹ baddhosmi pÄsena,
nilÄ«yassa vasaį¹ gatoā.
āKiį¹ gijjha paridevasi,
kÄ nu te paridevanÄ;
Na me suto vÄ diį¹į¹ho vÄ,
bhÄsanto mÄnusiį¹ dijoā.
āBharÄmi mÄtÄpitaro,
vuddhe giridarīsaye;
Te kathaį¹ nu karissanti,
ahaį¹ vasaį¹ gato tavaā.
āYannu gijjho yojanasataį¹,
kuį¹apÄni avekkhati;
KasmÄ jÄlaƱca pÄsaƱca,
ÄsajjÄpi na bujjhasiā.
āYadÄ parÄbhavo hoti,
poso jÄ«vitasaį¹
khaye;
Atha jÄlaƱca pÄsaƱca,
ÄsajjÄpi na bujjhatiā.
āBharassu mÄtÄpitaro,
vuddhe giridarīsaye;
MayÄ tvaį¹ samanuƱƱÄto,
sotthiį¹ passÄhi ƱÄtakeā.
āEvaį¹ luddaka nandassu,
saha sabbehi ƱÄtibhi;
Bharissaį¹ mÄtÄpitaro,
vuddhe giridarÄ«sayeāti.
MÄtuposakagijjhajÄtakaį¹ catutthaį¹.