From:

PreviousNext

Jātaka

Sattakanipāta

Kukkuvagga

6. Paį¹‡į¹‡akajātaka

ā€œPaį¹‡į¹‡akaį¹ tikhiį¹‡adhāraį¹,

Asiį¹ sampannapāyinaį¹;

Parisāyaį¹ puriso gilati,

Kiį¹ dukkarataraį¹ tato;

YadaƱƱaį¹ dukkaraį¹ į¹­hānaį¹,

Taį¹ me akkhāhi pucchitoā€.

ā€œGileyya puriso lobhā,

asiį¹ sampannapāyinaį¹;

Yo ca vajjā dadāmīti,

taį¹ dukkarataraį¹ tato;

SabbaƱƱaį¹ sukaraį¹ į¹­hānaį¹,

evaį¹ jānāhi maddavaā€.

ā€œByākāsi āyuro paƱhaį¹,

atthaį¹ dhammassa kovido;

Pukkusaį¹ dāni pucchāmi,

kiį¹ dukkarataraį¹ tato;

YadaƱƱaį¹ dukkaraį¹ į¹­hānaį¹,

taį¹ me akkhāhi pucchitoā€.

ā€œNa vācamupajÄ«vanti,

aphalaį¹ giramudÄ«ritaį¹;

Yo ca datvā avākayirā,

taį¹ dukkarataraį¹ tato;

SabbaƱƱaį¹ sukaraį¹ į¹­hānaį¹,

evaį¹ jānāhi maddavaā€.

ā€œByākāsi pukkuso paƱhaį¹,

atthaį¹ dhammassa kovido;

Senakaį¹ dāni pucchāmi,

kiį¹ dukkarataraį¹ tato;

YadaƱƱaį¹ dukkaraį¹ į¹­hānaį¹,

taį¹ me akkhāhi pucchitoā€.

ā€œDadeyya puriso dānaį¹,

appaį¹ vā yadi vā bahuį¹;

Yo ca datvā nānutappe,

taį¹ dukkarataraį¹ tato;

SabbaƱƱaį¹ sukaraį¹ į¹­hānaį¹,

evaį¹ jānāhi maddavaā€.

ā€œByākāsi āyuro paƱhaį¹,

atho pukkusaporiso;

Sabbe paƱhe atibhoti,

yathā bhāsati senakoā€ti.

Paį¹‡į¹‡akajātakaį¹ chaį¹­į¹­haį¹.
PreviousNext