From:
JÄtaka
SattakanipÄta
Kukkuvagga
8. Aį¹į¹hisenakajÄtaka
āYeme ahaį¹ na jÄnÄmi,
aį¹į¹hisena vanibbake;
Te maį¹ saį¹
gamma yÄcanti,
kasmÄ maį¹ tvaį¹ na yÄcasiā.
āYÄcako appiyo hoti,
yÄcaį¹ adadamappiyo;
TasmÄhaį¹ taį¹ na yÄcÄmi,
mÄ me videssanÄ ahuā.
āYo ve yÄcanajÄ«vÄno,
kÄle yÄcaį¹ na yÄcati;
ParaƱca puĆ±Ć±Ä dhaį¹seti,
attanÄpi na jÄ«vati.
Yo ca yÄcanajÄ«vÄno,
kÄle yÄcaƱhi yÄcati;
ParaƱca puƱƱaį¹ labbheti,
attanÄpi ca jÄ«vati.
Na ve dessanti sappaƱƱÄ,
DisvÄ yÄcakamÄgate;
BrahmacÄri piyo mesi,
Vada tvaį¹ bhaƱƱamicchasiā.
āNa ve yÄcanti sappaƱƱÄ,
Dhīro ca veditumarahati;
Uddissa ariyÄ tiį¹į¹hanti,
EsÄ ariyÄna yÄcanÄā.
āDadÄmi te brÄhmaį¹a rohiį¹Ä«naį¹,
Gavaį¹ sahassaį¹ saha puį¹
gavena;
Ariyo hi ariyassa kathaį¹ na dajjÄ,
SutvÄna gÄthÄ tava dhammayuttÄāti.
Aį¹į¹hisenakajÄtakaį¹ aį¹į¹hamaį¹.