From:

PreviousNext

Jātaka

Sattakanipāta

Kukkuvagga

8. Aį¹­į¹­hisenakajātaka

ā€œYeme ahaį¹ na jānāmi,

aį¹­į¹­hisena vanibbake;

Te maį¹ saį¹…gamma yācanti,

kasmā maį¹ tvaį¹ na yācasiā€.

ā€œYācako appiyo hoti,

yācaį¹ adadamappiyo;

Tasmāhaį¹ taį¹ na yācāmi,

mā me videssanā ahuā€.

ā€œYo ve yācanajÄ«vāno,

kāle yācaį¹ na yācati;

ParaƱca puƱƱā dhaį¹seti,

attanāpi na jīvati.

Yo ca yācanajīvāno,

kāle yācaƱhi yācati;

ParaƱca puƱƱaį¹ labbheti,

attanāpi ca jīvati.

Na ve dessanti sappaƱƱā,

Disvā yācakamāgate;

Brahmacāri piyo mesi,

Vada tvaį¹ bhaƱƱamicchasiā€.

ā€œNa ve yācanti sappaƱƱā,

Dhīro ca veditumarahati;

Uddissa ariyā tiį¹­į¹­hanti,

Esā ariyāna yācanāā€.

ā€œDadāmi te brāhmaį¹‡a rohiį¹‡Ä«naį¹,

Gavaį¹ sahassaį¹ saha puį¹…gavena;

Ariyo hi ariyassa kathaį¹ na dajjā,

Sutvāna gāthā tava dhammayuttāā€ti.

Aį¹­į¹­hisenakajātakaį¹ aį¹­į¹­hamaį¹.
PreviousNext