From:
JÄtaka
SattakanipÄta
Kukkuvagga
10. BakajÄtaka
āDvÄsattati gotama puƱƱakammÄ,
Vasavattino jÄtijaraį¹ atÄ«tÄ;
AyamantimÄ vedagÅ« brahmapatti,
AsmÄbhijappanti janÄ anekÄā.
āAppaƱhi etaį¹ na hi dÄ«ghamÄyu,
Yaį¹ tvaį¹ baka maƱƱasi dÄ«ghamÄyuį¹;
Sataį¹ sahassÄni nirabbudÄnaį¹,
Äyuį¹ pajÄnÄmi tavÄha brahmeā.
āAnantadassÄ« bhagavÄhamasmi,
JÄtijjaraį¹ sokamupÄtivatto;
Kiį¹ me purÄį¹aį¹ vatasÄ«lavattaį¹,
Äcikkha me taį¹ yamahaį¹ vijaƱƱaį¹ā.
āYaį¹ tvaį¹ apÄyesi bahÅ« manusse,
PipÄsite ghammani samparete;
Taį¹ te purÄį¹aį¹ vatasÄ«lavattaį¹,
Suttappabuddhova anussarÄmi.
Yaį¹ eį¹ikÅ«lasmi janaį¹ gahÄ«taį¹,
AmocayÄ« gayhaka niyyamÄnaį¹;
Taį¹ te purÄį¹aį¹ vatasÄ«lavattaį¹,
Suttappabuddhova anussarÄmi.
Gaį¹
gÄya sotasmiį¹ gahÄ«tanÄvaį¹,
Luddena nÄgena manussakappÄ;
Amocayi tvaį¹ balasÄ pasayha,
Taį¹ te purÄį¹aį¹ vatasÄ«lavattaį¹;
Suttappabuddhova anussarÄmi.
Kappo ca te baddhacaro ahosiį¹,
Sambuddhimantaį¹ vatinaį¹ amaƱƱaį¹;
Taį¹ te purÄį¹aį¹ vatasÄ«lavattaį¹,
Suttappabuddhova anussarÄmiā.
āAddhÄ pajÄnÄsi mametamÄyuį¹,
AƱƱampi jÄnÄsi tathÄ hi buddho;
TathÄ hi tÄyaį¹ jalitÄnubhÄvo,
ObhÄsayaį¹ tiį¹į¹hati brahmalokanāti.
BakajÄtakaį¹ dasamaį¹.
Kukkuvaggo paį¹hamo.
TassuddÄnaį¹
Varakaį¹į¹ika cÄpavaro sutano,
Atha gijjha sarohitamacchavaro;
Puna paį¹į¹aka senaka yÄcanako,
Atha veri sabrahmabakena dasÄti.