From:

PreviousNext

Jātaka

Sattakanipāta

Kukkuvagga

10. Bakajātaka

ā€œDvāsattati gotama puƱƱakammā,

Vasavattino jātijaraį¹ atÄ«tā;

Ayamantimā vedagū brahmapatti,

Asmābhijappanti janā anekāā€.

ā€œAppaƱhi etaį¹ na hi dÄ«ghamāyu,

Yaį¹ tvaį¹ baka maƱƱasi dÄ«ghamāyuį¹;

Sataį¹ sahassāni nirabbudānaį¹,

Āyuį¹ pajānāmi tavāha brahmeā€.

ā€œAnantadassÄ« bhagavāhamasmi,

Jātijjaraį¹ sokamupātivatto;

Kiį¹ me purāį¹‡aį¹ vatasÄ«lavattaį¹,

Ācikkha me taį¹ yamahaį¹ vijaƱƱaį¹ā€.

ā€œYaį¹ tvaį¹ apāyesi bahÅ« manusse,

Pipāsite ghammani samparete;

Taį¹ te purāį¹‡aį¹ vatasÄ«lavattaį¹,

Suttappabuddhova anussarāmi.

Yaį¹ eį¹‡ikÅ«lasmi janaį¹ gahÄ«taį¹,

AmocayÄ« gayhaka niyyamānaį¹;

Taį¹ te purāį¹‡aį¹ vatasÄ«lavattaį¹,

Suttappabuddhova anussarāmi.

Gaį¹…gāya sotasmiį¹ gahÄ«tanāvaį¹,

Luddena nāgena manussakappā;

Amocayi tvaį¹ balasā pasayha,

Taį¹ te purāį¹‡aį¹ vatasÄ«lavattaį¹;

Suttappabuddhova anussarāmi.

Kappo ca te baddhacaro ahosiį¹,

Sambuddhimantaį¹ vatinaį¹ amaƱƱaį¹;

Taį¹ te purāį¹‡aį¹ vatasÄ«lavattaį¹,

Suttappabuddhova anussarāmiā€.

ā€œAddhā pajānāsi mametamāyuį¹,

AƱƱampi jānāsi tathā hi buddho;

Tathā hi tāyaį¹ jalitānubhāvo,

Obhāsayaį¹ tiį¹­į¹­hati brahmalokanā€ti.

Bakajātakaį¹ dasamaį¹.

Kukkuvaggo paį¹­hamo.

Tassuddānaį¹

Varakaį¹‡į¹‡ika cāpavaro sutano,

Atha gijjha sarohitamacchavaro;

Puna paį¹‡į¹‡aka senaka yācanako,

Atha veri sabrahmabakena dasāti.
PreviousNext