From:

PreviousNext

Jātaka

Sattakanipāta

Gandhāravagga

2. Mahākapijātaka

ā€œAttānaį¹ saį¹…kamaį¹ katvā,

Yo sotthiį¹ samatārayi;

Kiį¹ tvaį¹ tesaį¹ kime tuyhaį¹,

Honti ete mahākapiā€.

ā€œRājāhaį¹ issaro tesaį¹,

yūthassa parihārako;

Tesaį¹ sokaparetānaį¹,

bhÄ«tānaį¹ te arindama.

Ullaį¹…ghayitvā attānaį¹,

vissaį¹­į¹­hadhanuno sataį¹;

Tato aparapādesu,

daįø·haį¹ bandhaį¹ latāguį¹‡aį¹.

Chinnabbhamiva vātena,

Nuį¹‡į¹‡o rukkhaį¹ upāgamiį¹;

Sohaį¹ appabhavaį¹ tattha,

Sākhaį¹ hatthehi aggahiį¹.

Taį¹ maį¹ viyāyataį¹ santaį¹,

sākhāya ca latāya ca;

Samanukkamantā pādehi,

sotthiį¹ sākhāmigā gatā.

Taį¹ maį¹ na tapate bandho,

mato me na tapessati;

Sukhamāharitaį¹ tesaį¹,

yesaį¹ rajjamakārayiį¹.

Esā te upamā rāja,

taį¹ suį¹‡ohi arindama;

RaƱƱā raį¹­į¹­hassa yoggassa,

balassa nigamassa ca;

Sabbesaį¹ sukhameį¹­į¹­habbaį¹,

khattiyena pajānatāā€ti.

Mahākapijātakaį¹ dutiyaį¹.
PreviousNext