From:
JÄtaka
SattakanipÄta
GandhÄravagga
2. MahÄkapijÄtaka
āAttÄnaį¹ saį¹
kamaį¹ katvÄ,
Yo sotthiį¹ samatÄrayi;
Kiį¹ tvaį¹ tesaį¹ kime tuyhaį¹,
Honti ete mahÄkapiā.
āRÄjÄhaį¹ issaro tesaį¹,
yÅ«thassa parihÄrako;
Tesaį¹ sokaparetÄnaį¹,
bhÄ«tÄnaį¹ te arindama.
Ullaį¹
ghayitvÄ attÄnaį¹,
vissaį¹į¹hadhanuno sataį¹;
Tato aparapÄdesu,
daįø·haį¹ bandhaį¹ latÄguį¹aį¹.
Chinnabbhamiva vÄtena,
Nuį¹į¹o rukkhaį¹ upÄgamiį¹;
Sohaį¹ appabhavaį¹ tattha,
SÄkhaį¹ hatthehi aggahiį¹.
Taį¹ maį¹ viyÄyataį¹ santaį¹,
sÄkhÄya ca latÄya ca;
SamanukkamantÄ pÄdehi,
sotthiį¹ sÄkhÄmigÄ gatÄ.
Taį¹ maį¹ na tapate bandho,
mato me na tapessati;
SukhamÄharitaį¹ tesaį¹,
yesaį¹ rajjamakÄrayiį¹.
EsÄ te upamÄ rÄja,
taį¹ suį¹ohi arindama;
RaĆ±Ć±Ä raį¹į¹hassa yoggassa,
balassa nigamassa ca;
Sabbesaį¹ sukhameį¹į¹habbaį¹,
khattiyena pajÄnatÄāti.
MahÄkapijÄtakaį¹ dutiyaį¹.