From:
JÄtaka
Aį¹į¹hakanipÄta
KaccÄnivagga
2. Aį¹į¹hasaddajÄtaka
āIdaį¹ pure ninnamÄhu,
bahumacchaį¹ mahodakaį¹;
ÄvÄso bakarÄjassa,
pettikaį¹ bhavanaį¹ mama;
Tyajja bhekena yÄpema,
okaį¹ na vijahÄmaseā.
āKo dutiyaį¹ asÄ«lissa,
bandharassakkhi bhecchati;
Ko me putte kulÄvakaį¹,
maƱca sotthiį¹ karissatiā.
āSabbÄ parikkhayÄ pheggu,
yÄva tassÄ gatÄ« ahu;
KhÄ«į¹abhakkho mahÄrÄja,
sÄre na ramatÄ« ghuį¹oā.
āSÄ nÅ«nÄhaį¹ ito gantvÄ,
raƱƱo muttÄ nivesanÄ;
AttÄnaį¹ ramayissÄmi,
dumasÄkhaniketinÄ«ā.
āSo nÅ«nÄhaį¹ ito gantvÄ,
raƱƱo mutto nivesanÄ;
AggodakÄni pissÄmi,
yÅ«thassa purato vajaį¹ā.
āTaį¹ maį¹ kÄmehi sammattaį¹,
rattaį¹ kÄmesu mucchitaį¹;
ÄnayÄ« bharato luddo,
bÄhiko bhaddamatthu teā.
āAndhakÄratimisÄyaį¹,
tuį¹
ge uparipabbate;
SÄ maį¹ saį¹hena mudunÄ,
mÄ pÄdaį¹ khali yasmaniā.
āAsaį¹sayaį¹ jÄtikhayantadassÄ«,
Na gabbhaseyyaį¹ punarÄvajissaį¹;
AyamantimÄ pacchimÄ gabbhaseyyÄ,
KhÄ«į¹o me saį¹sÄro punabbhavÄyÄāti.
Aį¹į¹hasaddajÄtakaį¹ dutiyaį¹.