From:

PreviousNext

Jātaka

Aį¹­į¹­hakanipāta

Kaccānivagga

2. Aį¹­į¹­hasaddajātaka

ā€œIdaį¹ pure ninnamāhu,

bahumacchaį¹ mahodakaį¹;

Āvāso bakarājassa,

pettikaį¹ bhavanaį¹ mama;

Tyajja bhekena yāpema,

okaį¹ na vijahāmaseā€.

ā€œKo dutiyaį¹ asÄ«lissa,

bandharassakkhi bhecchati;

Ko me putte kulāvakaį¹,

maƱca sotthiį¹ karissatiā€.

ā€œSabbā parikkhayā pheggu,

yāva tassā gatī ahu;

KhÄ«į¹‡abhakkho mahārāja,

sāre na ramatÄ« ghuį¹‡oā€.

ā€œSā nÅ«nāhaį¹ ito gantvā,

raƱƱo muttā nivesanā;

Attānaį¹ ramayissāmi,

dumasākhaniketinÄ«ā€.

ā€œSo nÅ«nāhaį¹ ito gantvā,

raƱƱo mutto nivesanā;

Aggodakāni pissāmi,

yÅ«thassa purato vajaį¹ā€.

ā€œTaį¹ maį¹ kāmehi sammattaį¹,

rattaį¹ kāmesu mucchitaį¹;

Ānayī bharato luddo,

bāhiko bhaddamatthu teā€.

ā€œAndhakāratimisāyaį¹,

tuį¹…ge uparipabbate;

Sā maį¹ saį¹‡hena mudunā,

mā pādaį¹ khali yasmaniā€.

ā€œAsaį¹sayaį¹ jātikhayantadassÄ«,

Na gabbhaseyyaį¹ punarāvajissaį¹;

Ayamantimā pacchimā gabbhaseyyā,

KhÄ«į¹‡o me saį¹sāro punabbhavāyāā€ti.

Aį¹­į¹­hasaddajātakaį¹ dutiyaį¹.
PreviousNext