From:

PreviousNext

Jātaka

Aį¹­į¹­hakanipāta

Kaccānivagga

6. Cetiyajātaka

ā€œDhammo have hato hanti,

Nāhato hanti kiƱcanaį¹;

Tasmā hi dhammaį¹ na hane,

Mā tvaį¹ dhammo hato hani.

Alikaį¹ bhāsamānassa,

apakkamanti devatā;

PÅ«tikaƱca mukhaį¹ vāti,

sakaį¹­į¹­hānā ca dhaį¹sati;

Yo jānaį¹ pucchito paƱhaį¹,

aƱƱathā naį¹ viyākare.

Sace hi saccaį¹ bhaį¹‡asi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhÅ«miyaį¹ tiį¹­į¹­ha cetiya.

Akāle vassatī tassa,

kāle tassa na vassati;

Yo jānaį¹ pucchito paƱhaį¹,

aƱƱathā naį¹ viyākare.

Sace hi saccaį¹ bhaį¹‡asi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhÅ«miį¹ pavisa cetiya.

Jivhā tassa dvidhā hoti,

uragasseva disampati;

Yo jānaį¹ pucchito paƱhaį¹,

aƱƱathā naį¹ viyākare.

Sace hi saccaį¹ bhaį¹‡asi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhiyyo pavisa cetiya.

Jivhā tassa na bhavati,

macchasseva disampati;

Yo jānaį¹ pucchito paƱhaį¹,

aƱƱathā naį¹ viyākare.

Sace hi saccaį¹ bhaį¹‡asi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhiyyo pavisa cetiya.

Thiyova tassa jāyanti,

na pumā jāyare kule;

Yo jānaį¹ pucchito paƱhaį¹,

aƱƱathā naį¹ viyākare.

Sace hi saccaį¹ bhaį¹‡asi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhiyyo pavisa cetiya.

Puttā tassa na bhavanti,

pakkamanti disodisaį¹;

Yo jānaį¹ pucchito paƱhaį¹,

aƱƱathā naį¹ viyākare.

Sace hi saccaį¹ bhaį¹‡asi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhiyyo pavisa cetiyaā€.

ā€œSa rājā isinā satto,

antalikkhacaro pure;

Pāvekkhi pathaviį¹ cecco,

hÄ«natto patva pariyāyaį¹.

Tasmā hi chandāgamanaį¹,

Nappasaį¹santi paį¹‡įøitā;

Aduį¹­į¹­hacitto bhāseyya,

Giraį¹ saccÅ«pasaį¹hitantiā€.

Cetiyajātakaį¹ chaį¹­į¹­haį¹.
PreviousNext