From:
JÄtaka
Aį¹į¹hakanipÄta
KaccÄnivagga
6. CetiyajÄtaka
āDhammo have hato hanti,
NÄhato hanti kiƱcanaį¹;
TasmÄ hi dhammaį¹ na hane,
MÄ tvaį¹ dhammo hato hani.
Alikaį¹ bhÄsamÄnassa,
apakkamanti devatÄ;
PÅ«tikaƱca mukhaį¹ vÄti,
sakaį¹į¹hÄnÄ ca dhaį¹sati;
Yo jÄnaį¹ pucchito paƱhaį¹,
aƱƱathÄ naį¹ viyÄkare.
Sace hi saccaį¹ bhaį¹asi,
hohi rÄja yathÄ pure;
MusÄ ce bhÄsase rÄja,
bhÅ«miyaį¹ tiį¹į¹ha cetiya.
AkÄle vassatÄ« tassa,
kÄle tassa na vassati;
Yo jÄnaį¹ pucchito paƱhaį¹,
aƱƱathÄ naį¹ viyÄkare.
Sace hi saccaį¹ bhaį¹asi,
hohi rÄja yathÄ pure;
MusÄ ce bhÄsase rÄja,
bhÅ«miį¹ pavisa cetiya.
JivhÄ tassa dvidhÄ hoti,
uragasseva disampati;
Yo jÄnaį¹ pucchito paƱhaį¹,
aƱƱathÄ naį¹ viyÄkare.
Sace hi saccaį¹ bhaį¹asi,
hohi rÄja yathÄ pure;
MusÄ ce bhÄsase rÄja,
bhiyyo pavisa cetiya.
JivhÄ tassa na bhavati,
macchasseva disampati;
Yo jÄnaį¹ pucchito paƱhaį¹,
aƱƱathÄ naį¹ viyÄkare.
Sace hi saccaį¹ bhaį¹asi,
hohi rÄja yathÄ pure;
MusÄ ce bhÄsase rÄja,
bhiyyo pavisa cetiya.
Thiyova tassa jÄyanti,
na pumÄ jÄyare kule;
Yo jÄnaį¹ pucchito paƱhaį¹,
aƱƱathÄ naį¹ viyÄkare.
Sace hi saccaį¹ bhaį¹asi,
hohi rÄja yathÄ pure;
MusÄ ce bhÄsase rÄja,
bhiyyo pavisa cetiya.
PuttÄ tassa na bhavanti,
pakkamanti disodisaį¹;
Yo jÄnaį¹ pucchito paƱhaį¹,
aƱƱathÄ naį¹ viyÄkare.
Sace hi saccaį¹ bhaį¹asi,
hohi rÄja yathÄ pure;
MusÄ ce bhÄsase rÄja,
bhiyyo pavisa cetiyaā.
āSa rÄjÄ isinÄ satto,
antalikkhacaro pure;
PÄvekkhi pathaviį¹ cecco,
hÄ«natto patva pariyÄyaį¹.
TasmÄ hi chandÄgamanaį¹,
Nappasaį¹santi paį¹įøitÄ;
Aduį¹į¹hacitto bhÄseyya,
Giraį¹ saccÅ«pasaį¹hitantiā.
CetiyajÄtakaį¹ chaį¹į¹haį¹.