From:
JÄtaka
Aį¹į¹hakanipÄta
KaccÄnivagga
7. IndriyajÄtaka
āYo indriyÄnaį¹ kÄmena,
vasaį¹ nÄrada gacchati;
So pariccajjubho loke,
jīvantova visussati.
SukhassÄnantaraį¹ dukkhaį¹,
dukkhassÄnantaraį¹ sukhaį¹;
Sosi patto sukhÄ dukkhaį¹,
pÄį¹ikaį¹
kha varaį¹ sukhaį¹.
KicchakÄle kicchasaho,
yo kicchaį¹ nÄtivattati;
Sa kicchantaį¹ sukhaį¹ dhÄ«ro,
yogaį¹ samadhigacchati.
Na heva kÄmÄna kÄmÄ,
nÄnatthÄ nÄtthakÄraį¹Ä;
Na kataƱca niraį¹
katvÄ,
dhammÄ cavitumarahasiā.
āDakkhaį¹ gahapatÄ« sÄdhu,
saį¹vibhajjaƱca bhojanaį¹;
AhÄso atthalÄbhesu,
atthabyÄpatti abyathoā.
āEttÄvatetaį¹ paį¹įøiccaį¹,
api so devilo bravi;
Na yito kiƱci pÄpiyo,
yo indriyÄnaį¹ vasaį¹ vajeā.
āAmittÄnaį¹va hatthatthaį¹,
sivi pappoti mÄmiva;
Kammaį¹ vijjaƱca dakkheyyaį¹,
vivÄhaį¹ sÄ«lamaddavaį¹;
Ete ca yase hÄpetvÄ,
nibbatto sehi kammehi.
Sohaį¹ sahassajÄ«nova,
abandhu aparÄyaį¹o;
AriyadhammÄ apakkanto,
yathÄ peto tathevahaį¹.
SukhakÄme dukkhÄpetvÄ,
Äpannosmi padaį¹ imaį¹;
So sukhaį¹ nÄdhigacchÄmi,
į¹hito bhÄį¹umatÄmivÄāti.
IndriyajÄtakaį¹ sattamaį¹.