From:

PreviousNext

Jātaka

Aį¹­į¹­hakanipāta

Kaccānivagga

7. Indriyajātaka

ā€œYo indriyānaį¹ kāmena,

vasaį¹ nārada gacchati;

So pariccajjubho loke,

jīvantova visussati.

Sukhassānantaraį¹ dukkhaį¹,

dukkhassānantaraį¹ sukhaį¹;

Sosi patto sukhā dukkhaį¹,

pāį¹­ikaį¹…kha varaį¹ sukhaį¹.

Kicchakāle kicchasaho,

yo kicchaį¹ nātivattati;

Sa kicchantaį¹ sukhaį¹ dhÄ«ro,

yogaį¹ samadhigacchati.

Na heva kāmāna kāmā,

nānatthā nātthakāraį¹‡Ä;

Na kataƱca niraį¹…katvā,

dhammā cavitumarahasiā€.

ā€œDakkhaį¹ gahapatÄ« sādhu,

saį¹vibhajjaƱca bhojanaį¹;

Ahāso atthalābhesu,

atthabyāpatti abyathoā€.

ā€œEttāvatetaį¹ paį¹‡įøiccaį¹,

api so devilo bravi;

Na yito kiƱci pāpiyo,

yo indriyānaį¹ vasaį¹ vajeā€.

ā€œAmittānaį¹va hatthatthaį¹,

sivi pappoti māmiva;

Kammaį¹ vijjaƱca dakkheyyaį¹,

vivāhaį¹ sÄ«lamaddavaį¹;

Ete ca yase hāpetvā,

nibbatto sehi kammehi.

Sohaį¹ sahassajÄ«nova,

abandhu aparāyaį¹‡o;

Ariyadhammā apakkanto,

yathā peto tathevahaį¹.

Sukhakāme dukkhāpetvā,

āpannosmi padaį¹ imaį¹;

So sukhaį¹ nādhigacchāmi,

į¹­hito bhāį¹‡umatāmivāā€ti.

Indriyajātakaį¹ sattamaį¹.
PreviousNext