From:
JÄtaka
Aį¹į¹hakanipÄta
KaccÄnivagga
8. ÄdittajÄtaka
āÄdittasmiį¹ agÄrasmiį¹,
yaį¹ nÄ«harati bhÄjanaį¹;
Taį¹ tassa hoti atthÄya,
no ca yaį¹ tattha įøayhati.
EvamÄdÄ«pito loko,
jarÄya maraį¹ena ca;
NÄ«haretheva dÄnena,
dinnaį¹ hoti sunÄ«hataį¹ā.
āYo dhammaladdhassa dadÄti dÄnaį¹,
Uį¹į¹hÄnaviriyÄdhigatassa jantu;
Atikkamma so vetaraį¹iį¹ yamassa,
DibbÄni į¹hÄnÄni upeti macco.
DÄnaƱca yuddhaƱca samÄnamÄhu,
AppÄpi santÄ bahuke jinanti;
Appampi ce saddahÄno dadÄti,
Teneva so hoti sukhī parattha.
Viceyya dÄnaį¹ sugatappasatthaį¹,
Ye dakkhiį¹eyyÄ idha jÄ«valoke;
Etesu dinnÄni mahapphalÄni,
BÄ«jÄni vuttÄni yathÄ sukhette.
Yo pÄį¹abhÅ«tÄni aheį¹hayaį¹ caraį¹,
ParÅ«pavÄdÄ na karoti pÄpaį¹;
BhÄ«ruį¹ pasaį¹santi na tattha sÅ«raį¹,
BhayÄ hi santo na karonti pÄpaį¹.
HÄ«nena brahmacariyena,
khattiye upapajjati;
Majjhimena ca devattaį¹,
uttamena visujjhati.
AddhÄ hi dÄnaį¹ bahudhÄ pasatthaį¹,
DÄnÄ ca kho dhammapadaį¹va seyyo;
Pubbeva hi pubbatareva santo,
NibbÄnamevajjhagamuį¹ sapaƱƱÄāti.
ÄdittajÄtakaį¹ aį¹į¹hamaį¹.