From:

PreviousNext

Jātaka

Aį¹­į¹­hakanipāta

Kaccānivagga

8. Ādittajātaka

ā€œÄ€dittasmiį¹ agārasmiį¹,

yaį¹ nÄ«harati bhājanaį¹;

Taį¹ tassa hoti atthāya,

no ca yaį¹ tattha įøayhati.

Evamādīpito loko,

jarāya maraį¹‡ena ca;

Nīharetheva dānena,

dinnaį¹ hoti sunÄ«hataį¹ā€.

ā€œYo dhammaladdhassa dadāti dānaį¹,

Uį¹­į¹­hānaviriyādhigatassa jantu;

Atikkamma so vetaraį¹‡iį¹ yamassa,

Dibbāni į¹­hānāni upeti macco.

DānaƱca yuddhaƱca samānamāhu,

Appāpi santā bahuke jinanti;

Appampi ce saddahāno dadāti,

Teneva so hoti sukhī parattha.

Viceyya dānaį¹ sugatappasatthaį¹,

Ye dakkhiį¹‡eyyā idha jÄ«valoke;

Etesu dinnāni mahapphalāni,

Bījāni vuttāni yathā sukhette.

Yo pāį¹‡abhÅ«tāni aheį¹­hayaį¹ caraį¹,

ParÅ«pavādā na karoti pāpaį¹;

BhÄ«ruį¹ pasaį¹santi na tattha sÅ«raį¹,

Bhayā hi santo na karonti pāpaį¹.

HÄ«nena brahmacariyena,

khattiye upapajjati;

Majjhimena ca devattaį¹,

uttamena visujjhati.

Addhā hi dānaį¹ bahudhā pasatthaį¹,

Dānā ca kho dhammapadaį¹va seyyo;

Pubbeva hi pubbatareva santo,

Nibbānamevajjhagamuį¹ sapaƱƱāā€ti.

Ādittajātakaį¹ aį¹­į¹­hamaį¹.
PreviousNext