From:
JÄtaka
NavakanipÄta
Gijjhavagga
2. KosambiyajÄtaka
āPuthusaddo samajano,
na bÄlo koci maƱƱatha;
Saį¹
ghasmiį¹ bhijjamÄnasmiį¹,
nÄƱƱaį¹ bhiyyo amaƱƱaruį¹.
Parimuį¹į¹hÄ paį¹įøitÄbhÄsÄ,
vÄcÄgocarabhÄį¹ino;
YÄvicchanti mukhÄyÄmaį¹,
yena nÄ«tÄ na taį¹ vidÅ«.
Akkocchi maį¹ avadhi maį¹,
ajini maį¹ ahÄsi me;
Ye ca taį¹ upanayhanti,
veraį¹ tesaį¹ na sammati.
Akkocchi maį¹ avadhi maį¹,
ajini maį¹ ahÄsi me;
Ye ca taį¹ nupanayhanti,
veraį¹ tesÅ«pasammati.
Na hi verena verÄni,
sammantÄ«dha kudÄcanaį¹;
Averena ca sammanti,
esa dhammo sanantano.
Pare ca na vijÄnanti,
mayamettha yamÄmase;
Ye ca tattha vijÄnanti,
tato sammanti medhagÄ.
Aį¹į¹hicchinnÄ pÄį¹aharÄ,
gavÄssa dhanahÄrino;
Raį¹į¹haį¹ vilumpamÄnÄnaį¹,
tesampi hoti saį¹
gati;
KasmÄ tumhÄka no siyÄ.
Sace labhetha nipakaį¹ sahÄyaį¹,
Saddhiį¹ caraį¹ sÄdhuvihÄridhÄ«raį¹;
Abhibhuyya sabbÄni parissayÄni,
Careyya tenattamano satÄ«mÄ.
No ce labhetha nipakaį¹ sahÄyaį¹,
Saddhiį¹ caraį¹ sÄdhuvihÄridhÄ«raį¹;
RÄjÄva raį¹į¹haį¹ vijitaį¹ pahÄya,
Eko care mÄtaį¹
garaƱƱeva nÄgo.
Ekassa caritaį¹ seyyo,
Natthi bÄle sahÄyatÄ;
Eko care na pÄpÄni kayirÄ,
Appossukko mÄtaį¹
garaƱƱeva nÄgoāti.
KosambiyajÄtakaį¹ dutiyaį¹.