From:

PreviousNext

Jātaka

Navakanipāta

Gijjhavagga

2. Kosambiyajātaka

ā€œPuthusaddo samajano,

na bālo koci maƱƱatha;

Saį¹…ghasmiį¹ bhijjamānasmiį¹,

nāƱƱaį¹ bhiyyo amaƱƱaruį¹.

Parimuį¹­į¹­hā paį¹‡įøitābhāsā,

vācāgocarabhāį¹‡ino;

Yāvicchanti mukhāyāmaį¹,

yena nÄ«tā na taį¹ vidÅ«.

Akkocchi maį¹ avadhi maį¹,

ajini maį¹ ahāsi me;

Ye ca taį¹ upanayhanti,

veraį¹ tesaį¹ na sammati.

Akkocchi maį¹ avadhi maį¹,

ajini maį¹ ahāsi me;

Ye ca taį¹ nupanayhanti,

veraį¹ tesÅ«pasammati.

Na hi verena verāni,

sammantÄ«dha kudācanaį¹;

Averena ca sammanti,

esa dhammo sanantano.

Pare ca na vijānanti,

mayamettha yamāmase;

Ye ca tattha vijānanti,

tato sammanti medhagā.

Aį¹­į¹­hicchinnā pāį¹‡aharā,

gavāssa dhanahārino;

Raį¹­į¹­haį¹ vilumpamānānaį¹,

tesampi hoti saį¹…gati;

Kasmā tumhāka no siyā.

Sace labhetha nipakaį¹ sahāyaį¹,

Saddhiį¹ caraį¹ sādhuvihāridhÄ«raį¹;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satīmā.

No ce labhetha nipakaį¹ sahāyaį¹,

Saddhiį¹ caraį¹ sādhuvihāridhÄ«raį¹;

Rājāva raį¹­į¹­haį¹ vijitaį¹ pahāya,

Eko care mātaį¹…garaƱƱeva nāgo.

Ekassa caritaį¹ seyyo,

Natthi bāle sahāyatā;

Eko care na pāpāni kayirā,

Appossukko mātaį¹…garaƱƱeva nāgoā€ti.

Kosambiyajātakaį¹ dutiyaį¹.
PreviousNext