From:
JÄtaka
NavakanipÄta
Gijjhavagga
5. HaritacajÄtaka
āSutaį¹ metaį¹ mahÄbrahme,
kÄme bhuƱjati hÄrito;
Kaccetaį¹ vacanaį¹ tucchaį¹,
kacci suddho iriyyasiā.
āEvametaį¹ mahÄrÄja,
yathÄ te vacanaį¹ sutaį¹;
Kummaggaį¹ paį¹ipannosmi,
mohaneyyesu mucchitoā.
āAdu paĆ±Ć±Ä kimatthiyÄ,
nipuį¹Ä sÄdhucintinÄ«;
YÄya uppatitaį¹ rÄgaį¹,
kiį¹ mano na vinodayeā.
āCattÄrome mahÄrÄja,
loke atibalÄ bhusÄ;
RÄgo doso mado moho,
yattha paĆ±Ć±Ä na gÄdhatiā.
āArahÄ sÄ«lasampanno,
suddho carati hÄrito;
MedhÄvÄ« paį¹įøito ceva,
iti no sammato bhavaį¹ā.
āMedhÄvÄ«nampi hiį¹santi,
isiį¹ dhammaguį¹e rataį¹;
VitakkÄ pÄpakÄ rÄja,
subhÄ rÄgÅ«pasaį¹hitÄā.
āUppannÄyaį¹ sarÄ«rajo,
RÄgo vaį¹į¹avidÅ«sano tava;
Taį¹ pajaha bhaddamatthu te,
BahunnÄsi medhÄvisammatoā.
āTe andhakÄrake kÄme,
Bahudukkhe mahÄvise;
Tesaį¹ mÅ«laį¹ gavesissaį¹,
Checchaį¹ rÄgaį¹ sabandhanaį¹ā.
āIdaį¹ vatvÄna hÄrito,
isi saccaparakkamo;
KÄmarÄgaį¹ virÄjetvÄ,
brahmalokÅ«pago ahÅ«āti.
HaritacajÄtakaį¹ paƱcamaį¹.