From:

PreviousNext

Jātaka

Navakanipāta

Gijjhavagga

5. Haritacajātaka

ā€œSutaį¹ metaį¹ mahābrahme,

kāme bhuƱjati hārito;

Kaccetaį¹ vacanaį¹ tucchaį¹,

kacci suddho iriyyasiā€.

ā€œEvametaį¹ mahārāja,

yathā te vacanaį¹ sutaį¹;

Kummaggaį¹ paį¹­ipannosmi,

mohaneyyesu mucchitoā€.

ā€œAdu paƱƱā kimatthiyā,

nipuį¹‡Ä sādhucintinÄ«;

Yāya uppatitaį¹ rāgaį¹,

kiį¹ mano na vinodayeā€.

ā€œCattārome mahārāja,

loke atibalā bhusā;

Rāgo doso mado moho,

yattha paƱƱā na gādhatiā€.

ā€œArahā sÄ«lasampanno,

suddho carati hārito;

MedhāvÄ« paį¹‡įøito ceva,

iti no sammato bhavaį¹ā€.

ā€œMedhāvÄ«nampi hiį¹santi,

isiį¹ dhammaguį¹‡e rataį¹;

Vitakkā pāpakā rāja,

subhā rāgÅ«pasaį¹hitāā€.

ā€œUppannāyaį¹ sarÄ«rajo,

Rāgo vaį¹‡į¹‡avidÅ«sano tava;

Taį¹ pajaha bhaddamatthu te,

Bahunnāsi medhāvisammatoā€.

ā€œTe andhakārake kāme,

Bahudukkhe mahāvise;

Tesaį¹ mÅ«laį¹ gavesissaį¹,

Checchaį¹ rāgaį¹ sabandhanaį¹ā€.

ā€œIdaį¹ vatvāna hārito,

isi saccaparakkamo;

Kāmarāgaį¹ virājetvā,

brahmalokÅ«pago ahÅ«ā€ti.

Haritacajātakaį¹ paƱcamaį¹.
PreviousNext