From:
JÄtaka
NavakanipÄta
Gijjhavagga
7. LomasakassapajÄtaka
āAssa indasamo rÄja,
accantaį¹ ajarÄmaro;
Sace tvaį¹ yaƱƱaį¹ yÄjeyya,
isiį¹ lomasakassapaį¹ā.
āSasamuddapariyÄyaį¹,
mahiį¹ sÄgarakuį¹įøalaį¹;
Na icche saha nindÄya,
evaį¹ seyya vijÄnahi.
Dhiratthu taį¹ yasalÄbhaį¹,
dhanalÄbhaƱca brÄhmaį¹a;
YÄ vutti vinipÄtena,
adhammacaraį¹ena vÄ.
Api ce pattamÄdÄya,
anagÄro paribbaje;
SÄyeva jÄ«vikÄ seyyo,
yÄ cÄdhammena esanÄ.
Api ce pattamÄdÄya,
anagÄro paribbaje;
AƱƱaį¹ ahiį¹sayaį¹ loke,
api rajjena taį¹ varaį¹ā.
āBalaį¹ cando balaį¹ suriyo,
balaį¹ samaį¹abrÄhmaį¹Ä;
Balaį¹ velÄ samuddassa,
balÄtibalamitthiyo.
YathÄ uggatapaį¹ santaį¹,
isiį¹ lomasakassapaį¹;
Pitu atthÄ candavatÄ«,
vÄjapeyyaį¹ ayÄjayiā.
āTaį¹ lobhapakataį¹ kammaį¹,
Kaį¹ukaį¹ kÄmahetukaį¹;
Tassa mÅ«laį¹ gavesissaį¹,
Checchaį¹ rÄgaį¹ sabandhanaį¹.
Dhiratthu kÄme subahÅ«pi loke,
Tapova seyyo kÄmaguį¹ehi rÄja;
Tapo karissÄmi pahÄya kÄme,
Taveva raį¹į¹haį¹ candavatÄ« ca hotÅ«āti.
LomasakassapajÄtakaį¹ sattamaį¹.