From:

PreviousNext

Jātaka

Navakanipāta

Gijjhavagga

7. Lomasakassapajātaka

ā€œAssa indasamo rāja,

accantaį¹ ajarāmaro;

Sace tvaį¹ yaƱƱaį¹ yājeyya,

isiį¹ lomasakassapaį¹ā€.

ā€œSasamuddapariyāyaį¹,

mahiį¹ sāgarakuį¹‡įøalaį¹;

Na icche saha nindāya,

evaį¹ seyya vijānahi.

Dhiratthu taį¹ yasalābhaį¹,

dhanalābhaƱca brāhmaį¹‡a;

Yā vutti vinipātena,

adhammacaraį¹‡ena vā.

Api ce pattamādāya,

anagāro paribbaje;

Sāyeva jīvikā seyyo,

yā cādhammena esanā.

Api ce pattamādāya,

anagāro paribbaje;

AƱƱaį¹ ahiį¹sayaį¹ loke,

api rajjena taį¹ varaį¹ā€.

ā€œBalaį¹ cando balaį¹ suriyo,

balaį¹ samaį¹‡abrāhmaį¹‡Ä;

Balaį¹ velā samuddassa,

balātibalamitthiyo.

Yathā uggatapaį¹ santaį¹,

isiį¹ lomasakassapaį¹;

Pitu atthā candavatī,

vājapeyyaį¹ ayājayiā€.

ā€œTaį¹ lobhapakataį¹ kammaį¹,

Kaį¹­ukaį¹ kāmahetukaį¹;

Tassa mÅ«laį¹ gavesissaį¹,

Checchaį¹ rāgaį¹ sabandhanaį¹.

Dhiratthu kāme subahūpi loke,

Tapova seyyo kāmaguį¹‡ehi rāja;

Tapo karissāmi pahāya kāme,

Taveva raį¹­į¹­haį¹ candavatÄ« ca hotÅ«ā€ti.

Lomasakassapajātakaį¹ sattamaį¹.
PreviousNext