From:
JÄtaka
NavakanipÄta
Gijjhavagga
10. SamuggajÄtaka
āKuto nu Ägacchatha bho tayo janÄ,
SvÄgatÄ etha nisÄ«dathÄsane;
Kaccittha bhonto kusalaį¹ anÄmayaį¹,
CirassamabbhÄgamanaį¹ hi vo idhaā.
āAhameva eko idha majja patto,
Na cÄpi me dutiyo koci vijjati;
Kimeva sandhÄya te bhÄsitaį¹ ise,
āKuto nu Ägacchatha bho tayo janÄāā.
āTuvaƱca eko bhariyÄ ca te piyÄ,
Samuggapakkhittanikiį¹į¹amantare;
SÄ rakkhitÄ kucchigatÄva te sadÄ,
VÄyussa puttena sahÄ tahiį¹ ratÄā.
āSaį¹viggarÅ«po isinÄ viyÄkato,
So dÄnavo tattha samuggamuggili;
Addakkhi bhariyaį¹ suci mÄladhÄriniį¹,
VÄyussa puttena sahÄ tahiį¹ rataį¹ā.
āSudiį¹į¹harÅ«pamuggatapÄnuvattinÄ,
HÄ«nÄ narÄ ye pamadÄvasaį¹ gatÄ;
YathÄ have pÄį¹arivettha rakkhitÄ,
Duį¹į¹hÄ mayÄ« aƱƱamabhippamodayi.
DivÄ ca ratto ca mayÄ upaį¹į¹hitÄ,
TapassinÄ jotirivÄ vane vasaį¹;
SÄ dhammamukkamma adhammamÄcari,
AkiriyarÅ«po pamadÄhi santhavo.
SarÄ«ramajjhamhi į¹hitÄtimaƱƱahaį¹,
Mayhaį¹ ayanti asatiį¹ asaƱƱataį¹;
SÄ dhammamukkamma adhammamÄcari,
AkiriyarÅ«po pamadÄhi santhavo.
Surakkhitaį¹ meti kathaį¹ nu vissase,
AnekacittÄsu na hatthi rakkhaį¹Ä;
EtÄ hi pÄtÄlapapÄtasannibhÄ,
Etthappamatto byasanaį¹ nigacchaāti.
āTasmÄ hi te sukhino vÄ«tasokÄ,
Ye mÄtugÄmehi caranti nissaį¹Ä;
Etaį¹ sivaį¹ uttamamÄbhipatthayaį¹,
Na mÄtugÄmehi kareyya santhavantiā.
SamuggajÄtakaį¹ dasamaį¹.