From:

PreviousNext

Jātaka

Navakanipāta

Gijjhavagga

10. Samuggajātaka

ā€œKuto nu āgacchatha bho tayo janā,

Svāgatā etha nisīdathāsane;

Kaccittha bhonto kusalaį¹ anāmayaį¹,

Cirassamabbhāgamanaį¹ hi vo idhaā€.

ā€œAhameva eko idha majja patto,

Na cāpi me dutiyo koci vijjati;

Kimeva sandhāya te bhāsitaį¹ ise,

ā€˜Kuto nu āgacchatha bho tayo janāā€™ā€.

ā€œTuvaƱca eko bhariyā ca te piyā,

Samuggapakkhittanikiį¹‡į¹‡amantare;

Sā rakkhitā kucchigatāva te sadā,

Vāyussa puttena sahā tahiį¹ ratāā€.

ā€œSaį¹viggarÅ«po isinā viyākato,

So dānavo tattha samuggamuggili;

Addakkhi bhariyaį¹ suci māladhāriniį¹,

Vāyussa puttena sahā tahiį¹ rataį¹ā€.

ā€œSudiį¹­į¹­harÅ«pamuggatapānuvattinā,

HÄ«nā narā ye pamadāvasaį¹ gatā;

Yathā have pāį¹‡arivettha rakkhitā,

Duį¹­į¹­hā mayÄ« aƱƱamabhippamodayi.

Divā ca ratto ca mayā upaį¹­į¹­hitā,

Tapassinā jotirivā vane vasaį¹;

Sā dhammamukkamma adhammamācari,

Akiriyarūpo pamadāhi santhavo.

SarÄ«ramajjhamhi į¹­hitātimaƱƱahaį¹,

Mayhaį¹ ayanti asatiį¹ asaƱƱataį¹;

Sā dhammamukkamma adhammamācari,

Akiriyarūpo pamadāhi santhavo.

Surakkhitaį¹ meti kathaį¹ nu vissase,

Anekacittāsu na hatthi rakkhaį¹‡Ä;

Etā hi pātālapapātasannibhā,

Etthappamatto byasanaį¹ nigacchaā€ti.

ā€œTasmā hi te sukhino vÄ«tasokā,

Ye mātugāmehi caranti nissaį¹­Ä;

Etaį¹ sivaį¹ uttamamābhipatthayaį¹,

Na mātugāmehi kareyya santhavantiā€.

Samuggajātakaį¹ dasamaį¹.
PreviousNext