From:

PreviousNext

Jātaka

Dasakanipāta

Catudvāravagga

7. Nigrodhajātaka

ā€œNa vāhametaį¹ jānāmi,

ko vāyaį¹ kassa vāti vā;

Yathā sākho cari evaį¹,

nigrodha kinti maƱƱasi.

Tato galavinītena,

purisā nÄ«hariį¹su maį¹;

Datvā mukhapahārāni,

sākhassa vacanaį¹…karā.

Etādisaį¹ dummatinā,

akataƱƱuna dubbhinā;

Kataį¹ anariyaį¹ sākhena,

sakhinā te janādhipaā€.

ā€œNa vāhametaį¹ jānāmi,

napi me koci saį¹sati;

Yaį¹ me tvaį¹ samma akkhāsi,

sākhena kāraį¹‡aį¹ kataį¹.

SakhÄ«naį¹ sājÄ«vakaro,

mama sākhassa cÅ«bhayaį¹;

Tvaį¹ nosissariyaį¹ dātā,

manussesu mahantataį¹;

Tayāmā labbhitā iddhī,

ettha me natthi saį¹sayo.

Yathāpi bījamaggimhi,

įøayhati na virÅ«hati;

Evaį¹ kataį¹ asappurise,

nassati na virūhati.

KataƱƱumhi ca posamhi,

SÄ«lavante ariyavuttine;

Sukhette viya bījāni,

Kataį¹ tamhi na nassatiā€.

ā€œImaį¹ jammaį¹ nekatikaį¹,

asappurisacintakaį¹;

Hanantu sākhaį¹ sattÄ«hi,

nāssa icchāmi jÄ«vitaį¹ā€.

ā€œKhamatassa mahārāja,

Pāį¹‡Ä na paį¹­iānayā;

Khama deva asappurisassa,

Nāssa icchāmahaį¹ vadhaį¹ā€.

ā€œNigrodhameva seveyya,

na sākhamupasaį¹vase;

Nigrodhasmiį¹ mataį¹ seyyo,

yaƱce sākhasmi jÄ«vitanā€ti.

Nigrodhajātakaį¹ sattamaį¹.
PreviousNext