From:
JÄtaka
DasakanipÄta
CatudvÄravagga
7. NigrodhajÄtaka
āNa vÄhametaį¹ jÄnÄmi,
ko vÄyaį¹ kassa vÄti vÄ;
YathÄ sÄkho cari evaį¹,
nigrodha kinti maƱƱasi.
Tato galavinītena,
purisÄ nÄ«hariį¹su maį¹;
DatvÄ mukhapahÄrÄni,
sÄkhassa vacanaį¹
karÄ.
EtÄdisaį¹ dummatinÄ,
akataƱƱuna dubbhinÄ;
Kataį¹ anariyaį¹ sÄkhena,
sakhinÄ te janÄdhipaā.
āNa vÄhametaį¹ jÄnÄmi,
napi me koci saį¹sati;
Yaį¹ me tvaį¹ samma akkhÄsi,
sÄkhena kÄraį¹aį¹ kataį¹.
SakhÄ«naį¹ sÄjÄ«vakaro,
mama sÄkhassa cÅ«bhayaį¹;
Tvaį¹ nosissariyaį¹ dÄtÄ,
manussesu mahantataį¹;
TayÄmÄ labbhitÄ iddhÄ«,
ettha me natthi saį¹sayo.
YathÄpi bÄ«jamaggimhi,
įøayhati na virÅ«hati;
Evaį¹ kataį¹ asappurise,
nassati na virūhati.
KataƱƱumhi ca posamhi,
SÄ«lavante ariyavuttine;
Sukhette viya bÄ«jÄni,
Kataį¹ tamhi na nassatiā.
āImaį¹ jammaį¹ nekatikaį¹,
asappurisacintakaį¹;
Hanantu sÄkhaį¹ sattÄ«hi,
nÄssa icchÄmi jÄ«vitaį¹ā.
āKhamatassa mahÄrÄja,
PÄį¹Ä na paį¹iÄnayÄ;
Khama deva asappurisassa,
NÄssa icchÄmahaį¹ vadhaį¹ā.
āNigrodhameva seveyya,
na sÄkhamupasaį¹vase;
Nigrodhasmiį¹ mataį¹ seyyo,
yaƱce sÄkhasmi jÄ«vitanāti.
NigrodhajÄtakaį¹ sattamaį¹.