From:

PreviousNext

Jātaka

Dasakanipāta

Catudvāravagga

9. Mahādhammapālajātaka

ā€œKiį¹ te vataį¹ kiį¹ pana brahmacariyaį¹,

Kissa suciį¹‡į¹‡assa ayaį¹ vipāko;

Akkhāhi me brāhmaį¹‡a etamatthaį¹,

Kasmā nu tumhaį¹ daharā na miyyareā€.

ā€œDhammaį¹ carāma na musā bhaį¹‡Äma,

Pāpāni kammāni parivajjayāma;

Anariyaį¹ parivajjemu sabbaį¹,

Tasmā hi amhaį¹ daharā na miyyare.

Suį¹‡oma dhammaį¹ asataį¹ sataƱca,

Na cāpi dhammaį¹ asataį¹ rocayāma;

Hitvā asante na jahāma sante,

Tasmā hi amhaį¹ daharā na miyyare.

Pubbeva dānā sumanā bhavāma,

Dadampi ve attamanā bhavāma;

Datvāpi ve nānutappāma pacchā,

Tasmā hi amhaį¹ daharā na miyyare.

Samaį¹‡e mayaį¹ brāhmaį¹‡e addhike ca,

Vanibbake yācanake dalidde;

Annena pānena abhitappayāma,

Tasmā hi amhaį¹ daharā na miyyare.

MayaƱca bhariyaį¹ nātikkamāma,

Amhe ca bhariyā nātikkamanti;

AƱƱatra tāhi brahmacariyaį¹ carāma,

Tasmā hi amhaį¹ daharā na miyyare.

Pāį¹‡Ätipātā viramāma sabbe,

Loke adinnaį¹ parivajjayāma;

Amajjapā nopi musā bhaį¹‡Äma,

Tasmā hi amhaį¹ daharā na miyyare.

Etāsu ve jāyare suttamāsu,

Medhāvino honti pahÅ«tapaƱƱā;

Bahussutā vedaguno ca honti,

Tasmā hi amhaį¹ daharā na miyyare.

Mātā pitā ca bhaginī bhātaro ca,

Puttā ca dārā ca mayaƱca sabbe;

Dhammaį¹ carāma paralokahetu,

Tasmā hi amhaį¹ daharā na miyyare.

Dāsā ca dāsyo anujīvino ca,

Paricārakā kammakarā ca sabbe;

Dhammaį¹ caranti paralokahetu,

Tasmā hi amhaį¹ daharā na miyyareā€.

ā€œDhammo have rakkhati dhammacāriį¹,

Dhammo suciį¹‡į¹‡o sukhamāvahāti;

Esānisaį¹so dhamme suciį¹‡į¹‡e,

Na duggatiį¹ gacchati dhammacārÄ«.

Dhammo have rakkhati dhammacāriį¹,

Chattaį¹ mahantaį¹ viya vassakāle;

Dhammena gutto mama dhammapālo,

AƱƱassa aį¹­į¹­hÄ«ni sukhÄ« kumāroā€ti.

Mahādhammapālajātakaį¹ navamaį¹.
PreviousNext