From:
JÄtaka
DasakanipÄta
CatudvÄravagga
9. MahÄdhammapÄlajÄtaka
āKiį¹ te vataį¹ kiį¹ pana brahmacariyaį¹,
Kissa suciį¹į¹assa ayaį¹ vipÄko;
AkkhÄhi me brÄhmaį¹a etamatthaį¹,
KasmÄ nu tumhaį¹ daharÄ na miyyareā.
āDhammaį¹ carÄma na musÄ bhaį¹Äma,
PÄpÄni kammÄni parivajjayÄma;
Anariyaį¹ parivajjemu sabbaį¹,
TasmÄ hi amhaį¹ daharÄ na miyyare.
Suį¹oma dhammaį¹ asataį¹ sataƱca,
Na cÄpi dhammaį¹ asataį¹ rocayÄma;
HitvÄ asante na jahÄma sante,
TasmÄ hi amhaį¹ daharÄ na miyyare.
Pubbeva dÄnÄ sumanÄ bhavÄma,
Dadampi ve attamanÄ bhavÄma;
DatvÄpi ve nÄnutappÄma pacchÄ,
TasmÄ hi amhaį¹ daharÄ na miyyare.
Samaį¹e mayaį¹ brÄhmaį¹e addhike ca,
Vanibbake yÄcanake dalidde;
Annena pÄnena abhitappayÄma,
TasmÄ hi amhaį¹ daharÄ na miyyare.
MayaƱca bhariyaį¹ nÄtikkamÄma,
Amhe ca bhariyÄ nÄtikkamanti;
AƱƱatra tÄhi brahmacariyaį¹ carÄma,
TasmÄ hi amhaį¹ daharÄ na miyyare.
PÄį¹ÄtipÄtÄ viramÄma sabbe,
Loke adinnaį¹ parivajjayÄma;
AmajjapÄ nopi musÄ bhaį¹Äma,
TasmÄ hi amhaį¹ daharÄ na miyyare.
EtÄsu ve jÄyare suttamÄsu,
MedhÄvino honti pahÅ«tapaƱƱÄ;
BahussutÄ vedaguno ca honti,
TasmÄ hi amhaį¹ daharÄ na miyyare.
MÄtÄ pitÄ ca bhaginÄ« bhÄtaro ca,
PuttÄ ca dÄrÄ ca mayaƱca sabbe;
Dhammaį¹ carÄma paralokahetu,
TasmÄ hi amhaį¹ daharÄ na miyyare.
DÄsÄ ca dÄsyo anujÄ«vino ca,
ParicÄrakÄ kammakarÄ ca sabbe;
Dhammaį¹ caranti paralokahetu,
TasmÄ hi amhaį¹ daharÄ na miyyareā.
āDhammo have rakkhati dhammacÄriį¹,
Dhammo suciį¹į¹o sukhamÄvahÄti;
EsÄnisaį¹so dhamme suciį¹į¹e,
Na duggatiį¹ gacchati dhammacÄrÄ«.
Dhammo have rakkhati dhammacÄriį¹,
Chattaį¹ mahantaį¹ viya vassakÄle;
Dhammena gutto mama dhammapÄlo,
AƱƱassa aį¹į¹hÄ«ni sukhÄ« kumÄroāti.
MahÄdhammapÄlajÄtakaį¹ navamaį¹.