From:
JÄtaka
DasakanipÄta
CatudvÄravagga
12. BilÄrakosiyajÄtaka
āApacantÄpi dicchanti,
santo laddhÄna bhojanaį¹;
Kimeva tvaį¹ pacamÄno,
yaį¹ na dajjÄ na taį¹ samaį¹.
MaccherÄ ca pamÄdÄ ca,
evaį¹ dÄnaį¹ na diyyati;
PuƱƱaį¹ Äkaį¹
khamÄnena,
deyyaį¹ hoti vijÄnatÄ.
Yasseva bhÄ«to na dadÄti maccharÄ«,
TadevÄdadato bhayaį¹;
JighacchÄ ca pipÄsÄ ca,
Yassa bhÄyati maccharÄ«;
Tameva bÄlaį¹ phusati,
Asmiį¹ loke paramhi ca.
TasmÄ vineyya maccheraį¹,
dajjÄ dÄnaį¹ malÄbhibhÅ«;
PuƱƱÄni paralokasmiį¹,
patiį¹į¹hÄ honti pÄį¹inaį¹ā.
āDuddadaį¹ dadamÄnÄnaį¹,
dukkaraį¹ kamma kubbataį¹;
Asanto nÄnukubbanti,
sataį¹ dhammo durannayo.
TasmÄ sataƱca asataį¹,
nÄnÄ hoti ito gati;
Asanto nirayaį¹ yanti,
santo saggaparÄyaį¹Äā.
āAppasmeke pavecchanti,
bahuneke na dicchare;
AppasmÄ dakkhiį¹Ä dinnÄ,
sahassena samaį¹ mitÄā.
āDhammaį¹ care yopi samuƱchakaį¹ care,
DÄraƱca posaį¹ dadamappakasmiį¹;
Sataį¹ sahassÄnaį¹ sahassayÄginaį¹,
Kalampi nÄgghanti tathÄvidhassa teā.
āKenesa yaƱƱo vipulo mahagghato,
Samena dinnassa na agghameti;
Kathaį¹ sataį¹ sahassÄnaį¹ sahassayÄginaį¹,
Kalampi nÄgghanti tathÄvidhassa teā.
āDadanti heke visame niviį¹į¹hÄ,
ChetvÄ vadhitvÄ atha socayitvÄ;
SÄ dakkhiį¹Ä assumukhÄ sadaį¹įøÄ,
Samena dinnassa na agghameti;
Evaį¹ sataį¹ sahassÄnaį¹ sahassayÄginaį¹,
Kalampi nÄgghanti tathÄvidhassa teāti.
BilÄrakosiyajÄtakaį¹ dvÄdasamaį¹.