From:

PreviousNext

Jātaka

Dasakanipāta

Catudvāravagga

12. Bilārakosiyajātaka

ā€œApacantāpi dicchanti,

santo laddhāna bhojanaį¹;

Kimeva tvaį¹ pacamāno,

yaį¹ na dajjā na taį¹ samaį¹.

Maccherā ca pamādā ca,

evaį¹ dānaį¹ na diyyati;

PuƱƱaį¹ ākaį¹…khamānena,

deyyaį¹ hoti vijānatā.

Yasseva bhīto na dadāti maccharī,

Tadevādadato bhayaį¹;

Jighacchā ca pipāsā ca,

Yassa bhāyati maccharī;

Tameva bālaį¹ phusati,

Asmiį¹ loke paramhi ca.

Tasmā vineyya maccheraį¹,

dajjā dānaį¹ malābhibhÅ«;

PuƱƱāni paralokasmiį¹,

patiį¹­į¹­hā honti pāį¹‡inaį¹ā€.

ā€œDuddadaį¹ dadamānānaį¹,

dukkaraį¹ kamma kubbataį¹;

Asanto nānukubbanti,

sataį¹ dhammo durannayo.

Tasmā sataƱca asataį¹,

nānā hoti ito gati;

Asanto nirayaį¹ yanti,

santo saggaparāyaį¹‡Äā€.

ā€œAppasmeke pavecchanti,

bahuneke na dicchare;

Appasmā dakkhiį¹‡Ä dinnā,

sahassena samaį¹ mitāā€.

ā€œDhammaį¹ care yopi samuƱchakaį¹ care,

DāraƱca posaį¹ dadamappakasmiį¹;

Sataį¹ sahassānaį¹ sahassayāginaį¹,

Kalampi nāgghanti tathāvidhassa teā€.

ā€œKenesa yaƱƱo vipulo mahagghato,

Samena dinnassa na agghameti;

Kathaį¹ sataį¹ sahassānaį¹ sahassayāginaį¹,

Kalampi nāgghanti tathāvidhassa teā€.

ā€œDadanti heke visame niviį¹­į¹­hā,

Chetvā vadhitvā atha socayitvā;

Sā dakkhiį¹‡Ä assumukhā sadaį¹‡įøÄ,

Samena dinnassa na agghameti;

Evaį¹ sataį¹ sahassānaį¹ sahassayāginaį¹,

Kalampi nāgghanti tathāvidhassa teā€ti.

Bilārakosiyajātakaį¹ dvādasamaį¹.
PreviousNext