From:

PreviousNext

Jātaka

Dasakanipāta

Catudvāravagga

13. Cakkavākajātaka

ā€œVaį¹‡į¹‡avā abhirÅ«posi,

ghano saƱjātarohito;

Cakkavāka surūposi,

vippasannamukhindriyo.

Pāį¹­hÄ«naį¹ pāvusaį¹ macchaį¹,

balajaį¹ muƱjarohitaį¹;

Gaį¹…gāya tÄ«re nisinno,

evaį¹ bhuƱjasi bhojanaį¹ā€.

ā€œNa vāhametaį¹ bhuƱjāmi,

Jaį¹…galānodakāni vā;

AƱƱatra sevālapaį¹‡akā,

Etaį¹ me samma bhojanaį¹ā€.

ā€œNa vāhametaį¹ saddahāmi,

cakkavākassa bhojanaį¹;

Ahampi samma bhuƱjāmi,

gāme loį¹‡iyateliyaį¹.

Manussesu kataį¹ bhattaį¹,

suciį¹ maį¹sÅ«pasecanaį¹;

Na ca me tādiso vaį¹‡į¹‡o,

cakkavāka yathā tuvaį¹ā€.

ā€œSampassaį¹ attani veraį¹,

hiį¹sayaį¹ mānusiį¹ pajaį¹;

Utrasto ghasasī bhīto,

tena vaį¹‡į¹‡o tavediso.

Sabbalokaviruddhosi,

dhaį¹…ka pāpena kammunā;

Laddho piį¹‡įøo na pÄ«į¹‡eti,

tena vaį¹‡į¹‡o tavediso.

Ahampi samma bhuƱjāmi,

ahiį¹saį¹ sabbapāį¹‡inaį¹;

Appossukko nirāsaį¹…kÄ«,

asoko akutobhayo.

So karassu ānubhāvaį¹,

vÄ«tivattassu sÄ«liyaį¹;

Ahiį¹sāya cara loke,

piyo hohisi maį¹miva.

Yo na hanti na ghāteti,

na jināti na jāpaye;

Mettaį¹so sabbabhÅ«tesu,

veraį¹ tassa na kenacÄ«ā€ti.

Cakkavākajātakaį¹ terasamaį¹.
PreviousNext