From:
JÄtaka
DasakanipÄta
CatudvÄravagga
13. CakkavÄkajÄtaka
āVaį¹į¹avÄ abhirÅ«posi,
ghano saƱjÄtarohito;
CakkavÄka surÅ«posi,
vippasannamukhindriyo.
PÄį¹hÄ«naį¹ pÄvusaį¹ macchaį¹,
balajaį¹ muƱjarohitaį¹;
Gaį¹
gÄya tÄ«re nisinno,
evaį¹ bhuƱjasi bhojanaį¹ā.
āNa vÄhametaį¹ bhuƱjÄmi,
Jaį¹
galÄnodakÄni vÄ;
AƱƱatra sevÄlapaį¹akÄ,
Etaį¹ me samma bhojanaį¹ā.
āNa vÄhametaį¹ saddahÄmi,
cakkavÄkassa bhojanaį¹;
Ahampi samma bhuƱjÄmi,
gÄme loį¹iyateliyaį¹.
Manussesu kataį¹ bhattaį¹,
suciį¹ maį¹sÅ«pasecanaį¹;
Na ca me tÄdiso vaį¹į¹o,
cakkavÄka yathÄ tuvaį¹ā.
āSampassaį¹ attani veraį¹,
hiį¹sayaį¹ mÄnusiį¹ pajaį¹;
Utrasto ghasasī bhīto,
tena vaį¹į¹o tavediso.
Sabbalokaviruddhosi,
dhaį¹
ka pÄpena kammunÄ;
Laddho piį¹įøo na pÄ«į¹eti,
tena vaį¹į¹o tavediso.
Ahampi samma bhuƱjÄmi,
ahiį¹saį¹ sabbapÄį¹inaį¹;
Appossukko nirÄsaį¹
kī,
asoko akutobhayo.
So karassu ÄnubhÄvaį¹,
vÄ«tivattassu sÄ«liyaį¹;
Ahiį¹sÄya cara loke,
piyo hohisi maį¹miva.
Yo na hanti na ghÄteti,
na jinÄti na jÄpaye;
Mettaį¹so sabbabhÅ«tesu,
veraį¹ tassa na kenacÄ«āti.
CakkavÄkajÄtakaį¹ terasamaį¹.