From:
JÄtaka
DasakanipÄta
CatudvÄravagga
15. MahÄmaį¹
galajÄtaka
āKiį¹su naro jappamadhiccakÄle,
Kaį¹ vÄ vijjaį¹ katamaį¹ vÄ sutÄnaį¹;
So macco asmiƱca paramhi loke,
Kathaį¹ karo sotthÄnena guttoā.
āYassa devÄ pitaro ca sabbe,
SarÄ«sapÄ sabbabhÅ«tÄni cÄpi;
MettÄya niccaį¹ apacitÄni honti,
BhÅ«tesu ve sotthÄnaį¹ tadÄhuā.
āYo sabbalokassa nivÄtavutti,
ItthÄ«pumÄnaį¹ sahadÄrakÄnaį¹;
KhantÄ duruttÄnamappaį¹ikÅ«lavÄdÄ«,
AdhivÄsanaį¹ sotthÄnaį¹ tadÄhu.
Yo nÄvajÄnÄti sahÄyamitte,
Sippena kulyÄhi dhanena jaccÄ;
RucipaƱƱo atthakÄle matÄ«mÄ,
SahÄyesu ve sotthÄnaį¹ tadÄhu.
MittÄni ve yassa bhavanti santo,
Saį¹vissatthÄ avisaį¹vÄdakassa;
Na mittadubbhÄ« saį¹vibhÄgÄ« dhanena,
Mittesu ve sotthÄnaį¹ tadÄhu.
Yassa bhariyÄ tulyavayÄ samaggÄ,
AnubbatÄ dhammakÄmÄ pajÄtÄ;
KoliniyÄ sÄ«lavatÄ« patibbatÄ,
DÄresu ve sotthÄnaį¹ tadÄhu.
Yassa rÄjÄ bhÅ«tapati yasassÄ«,
JÄnÄti soceyyaį¹ parakkamaƱca;
AdvejjhatÄ suhadayaį¹ mamanti,
RÄjÅ«su ve sotthÄnaį¹ tadÄhu.
AnnaƱca pÄnaƱca dadÄti saddho,
MÄlaƱca gandhaƱca vilepanaƱca;
Pasannacitto anumodamÄno,
Saggesu ve sotthÄnaį¹ tadÄhu.
Yamariyadhammena punanti vuddhÄ,
ÄrÄdhitÄ samacariyÄya santo;
BahussutÄ isayo sÄ«lavanto,
Arahantamajjhe sotthÄnaį¹ tadÄhu.
EtÄni kho sotthÄnÄni loke,
ViƱƱuppasatthÄni sukhudrayÄni;
TÄnÄ«dha sevetha naro sapaƱƱo,
Na hi maį¹
gale kiƱcanamatthi saccanāti.
MahÄmaį¹
galajÄtakaį¹ pannarasamaį¹.