From:

PreviousNext

Jātaka

Dasakanipāta

Catudvāravagga

15. Mahāmaį¹…galajātaka

ā€œKiį¹su naro jappamadhiccakāle,

Kaį¹ vā vijjaį¹ katamaį¹ vā sutānaį¹;

So macco asmiƱca paramhi loke,

Kathaį¹ karo sotthānena guttoā€.

ā€œYassa devā pitaro ca sabbe,

Sarīsapā sabbabhūtāni cāpi;

Mettāya niccaį¹ apacitāni honti,

BhÅ«tesu ve sotthānaį¹ tadāhuā€.

ā€œYo sabbalokassa nivātavutti,

ItthÄ«pumānaį¹ sahadārakānaį¹;

Khantā duruttānamappaį¹­ikÅ«lavādÄ«,

Adhivāsanaį¹ sotthānaį¹ tadāhu.

Yo nāvajānāti sahāyamitte,

Sippena kulyāhi dhanena jaccā;

RucipaƱƱo atthakāle matīmā,

Sahāyesu ve sotthānaį¹ tadāhu.

Mittāni ve yassa bhavanti santo,

Saį¹vissatthā avisaį¹vādakassa;

Na mittadubbhÄ« saį¹vibhāgÄ« dhanena,

Mittesu ve sotthānaį¹ tadāhu.

Yassa bhariyā tulyavayā samaggā,

Anubbatā dhammakāmā pajātā;

Koliniyā sīlavatī patibbatā,

Dāresu ve sotthānaį¹ tadāhu.

Yassa rājā bhūtapati yasassī,

Jānāti soceyyaį¹ parakkamaƱca;

Advejjhatā suhadayaį¹ mamanti,

RājÅ«su ve sotthānaį¹ tadāhu.

AnnaƱca pānaƱca dadāti saddho,

MālaƱca gandhaƱca vilepanaƱca;

Pasannacitto anumodamāno,

Saggesu ve sotthānaį¹ tadāhu.

Yamariyadhammena punanti vuddhā,

Ārādhitā samacariyāya santo;

Bahussutā isayo sīlavanto,

Arahantamajjhe sotthānaį¹ tadāhu.

Etāni kho sotthānāni loke,

ViƱƱuppasatthāni sukhudrayāni;

Tānīdha sevetha naro sapaƱƱo,

Na hi maį¹…gale kiƱcanamatthi saccanā€ti.

Mahāmaį¹…galajātakaį¹ pannarasamaį¹.
PreviousNext