From:

PreviousNext

Jātaka

Ekādasakanipāta

Mātuposakavagga

2. Juį¹‡hajātaka

ā€œSuį¹‡ohi mayhaį¹ vacanaį¹ janinda,

Atthena juį¹‡hamhi idhānupatto;

Na brāhmaį¹‡e addhike tiį¹­į¹­hamāne,

Gantabbamāhu dvipadindaseį¹­į¹­haā€.

ā€œSuį¹‡omi tiį¹­į¹­hāmi vadehi brahme,

Yenāsi atthena idhānupatto;

Kaį¹ vā tvamatthaį¹ mayi patthayāno,

Idhāgamā brahme tadiį¹…gha brÅ«hiā€.

ā€œDadāhi me gāmavarāni paƱca,

DāsÄ«sataį¹ satta gavaį¹satāni;

ParosahassaƱca suvaį¹‡į¹‡anikkhe,

Bhariyā ca me sādisī dve dadāhi.

Tapo nu te brāhmaį¹‡a bhiį¹sarÅ«po,

Mantā nu te brāhmaį¹‡a cittarÅ«pā;

Yakkhā nu te assavā santi keci,

Atthaį¹ vā me abhijānāsi kattaį¹.

Na me tapo atthi na cāpi mantā,

Yakkhāpi me assavā natthi keci;

Atthampi te nābhijānāmi kattaį¹,

Pubbe ca kho saį¹…gatimattamāsi.

Paį¹­hamaį¹ idaį¹ dassanaį¹ jānato me,

Na tābhijānāmi ito puratthā;

Akkhāhi me pucchito etamatthaį¹,

Kadā kuhiį¹ vā ahu saį¹…gamo no.

Gandhārarājassa puramhi ramme,

Avasimhase takkasÄ«lāyaį¹ deva;

Tatthandhakāramhi timÄ«sikāyaį¹,

Aį¹sena aį¹saį¹ samaghaį¹­į¹­ayimha.

Te tattha į¹­hatvāna ubho janinda,

Sārāį¹‡iyaį¹ vÄ«tisārayimha tattha;

Sāyeva no saį¹…gatimattamāsi,

Tato na pacchā na pure ahosi.

Yadā kadāci manujesu brahme,

Samāgamo sappurisena hoti;

Na paį¹‡įøitā saį¹…gatisanthavāni,

Pubbe kataį¹ vāpi vināsayanti.

Bālāva kho saį¹…gatisanthavāni,

Pubbe kataį¹ vāpi vināsayanti;

Bahumpi bālesu kataį¹ vinassati,

Tathā hi bālā akataƱƱurÅ«pā.

DhÄ«rā ca kho saį¹…gatisanthavāni,

Pubbe kataį¹ vāpi na nāsayanti;

Appampi dhÄ«resu kataį¹ na nassati,

Tathā hi dhÄ«rā sukataƱƱurÅ«pā.

Dadāmi te gāmavarāni paƱca,

DāsÄ«sataį¹ satta gavaį¹satāni;

ParosahassaƱca suvaį¹‡į¹‡anikkhe,

Bhariyā ca te sādisī dve dadāmi.

Evaį¹ sataį¹ hoti samecca rāja,

Nakkhattarājāriva tārakānaį¹;

ĀpÅ«ratÄ« kāsipatÄ« tathāhaį¹,

Tayāpi me saį¹…gamo ajja laddhoā€ti.

Juį¹‡hajātakaį¹ dutiyaį¹.
PreviousNext