From:
JÄtaka
EkÄdasakanipÄta
MÄtuposakavagga
2. Juį¹hajÄtaka
āSuį¹ohi mayhaį¹ vacanaį¹ janinda,
Atthena juį¹hamhi idhÄnupatto;
Na brÄhmaį¹e addhike tiį¹į¹hamÄne,
GantabbamÄhu dvipadindaseį¹į¹haā.
āSuį¹omi tiį¹į¹hÄmi vadehi brahme,
YenÄsi atthena idhÄnupatto;
Kaį¹ vÄ tvamatthaį¹ mayi patthayÄno,
IdhÄgamÄ brahme tadiį¹
gha brÅ«hiā.
āDadÄhi me gÄmavarÄni paƱca,
DÄsÄ«sataį¹ satta gavaį¹satÄni;
ParosahassaƱca suvaį¹į¹anikkhe,
BhariyÄ ca me sÄdisÄ« dve dadÄhi.
Tapo nu te brÄhmaį¹a bhiį¹sarÅ«po,
MantÄ nu te brÄhmaį¹a cittarÅ«pÄ;
YakkhÄ nu te assavÄ santi keci,
Atthaį¹ vÄ me abhijÄnÄsi kattaį¹.
Na me tapo atthi na cÄpi mantÄ,
YakkhÄpi me assavÄ natthi keci;
Atthampi te nÄbhijÄnÄmi kattaį¹,
Pubbe ca kho saį¹
gatimattamÄsi.
Paį¹hamaį¹ idaį¹ dassanaį¹ jÄnato me,
Na tÄbhijÄnÄmi ito puratthÄ;
AkkhÄhi me pucchito etamatthaį¹,
KadÄ kuhiį¹ vÄ ahu saį¹
gamo no.
GandhÄrarÄjassa puramhi ramme,
Avasimhase takkasÄ«lÄyaį¹ deva;
TatthandhakÄramhi timÄ«sikÄyaį¹,
Aį¹sena aį¹saį¹ samaghaį¹į¹ayimha.
Te tattha į¹hatvÄna ubho janinda,
SÄrÄį¹iyaį¹ vÄ«tisÄrayimha tattha;
SÄyeva no saį¹
gatimattamÄsi,
Tato na pacchÄ na pure ahosi.
YadÄ kadÄci manujesu brahme,
SamÄgamo sappurisena hoti;
Na paį¹įøitÄ saį¹
gatisanthavÄni,
Pubbe kataį¹ vÄpi vinÄsayanti.
BÄlÄva kho saį¹
gatisanthavÄni,
Pubbe kataį¹ vÄpi vinÄsayanti;
Bahumpi bÄlesu kataį¹ vinassati,
TathÄ hi bÄlÄ akataƱƱurÅ«pÄ.
DhÄ«rÄ ca kho saį¹
gatisanthavÄni,
Pubbe kataį¹ vÄpi na nÄsayanti;
Appampi dhÄ«resu kataį¹ na nassati,
TathÄ hi dhÄ«rÄ sukataƱƱurÅ«pÄ.
DadÄmi te gÄmavarÄni paƱca,
DÄsÄ«sataį¹ satta gavaį¹satÄni;
ParosahassaƱca suvaį¹į¹anikkhe,
BhariyÄ ca te sÄdisÄ« dve dadÄmi.
Evaį¹ sataį¹ hoti samecca rÄja,
NakkhattarÄjÄriva tÄrakÄnaį¹;
ÄpÅ«ratÄ« kÄsipatÄ« tathÄhaį¹,
TayÄpi me saį¹
gamo ajja laddhoāti.
Juį¹hajÄtakaį¹ dutiyaį¹.