From:
JÄtaka
EkÄdasakanipÄta
MÄtuposakavagga
5. PÄnÄ«yajÄtaka
āMitto mittassa pÄnÄ«yaį¹,
adinnaį¹ paribhuƱjisaį¹;
Tena pacchÄ vijigucchiį¹,
taį¹ pÄpaį¹ pakataį¹ mayÄ;
MÄ puna akaraį¹ pÄpaį¹,
tasmÄ pabbajito ahaį¹.
ParadÄraƱca disvÄna,
chando me udapajjatha;
Tena pacchÄ vijigucchiį¹,
taį¹ pÄpaį¹ pakataį¹ mayÄ;
MÄ puna akaraį¹ pÄpaį¹,
tasmÄ pabbajito ahaį¹.
Pitaraį¹ me mahÄrÄja,
corÄ agaį¹hu kÄnane;
TesÄhaį¹ pucchito jÄnaį¹,
aƱƱathÄ naį¹ viyÄkariį¹.
Tena pacchÄ vijigucchiį¹,
taį¹ pÄpaį¹ pakataį¹ mayÄ;
MÄ puna akaraį¹ pÄpaį¹,
tasmÄ pabbajito ahaį¹.
PÄį¹ÄtipÄtamakaruį¹,
somayÄge upaį¹į¹hite;
TesÄhaį¹ samanuƱƱÄsiį¹.
Tena pacchÄ vijigucchiį¹,
taį¹ pÄpaį¹ pakataį¹ mayÄ;
MÄ puna akaraį¹ pÄpaį¹,
tasmÄ pabbajito ahaį¹.
SurÄmerayamÄdhukÄ,
ye janÄ paį¹hamÄsu no;
BahÅ«naį¹ te anatthÄya,
majjapÄnamakappayuį¹;
TesÄhaį¹ samanuƱƱÄsiį¹.
Tena pacchÄ vijigucchiį¹,
taį¹ pÄpaį¹ pakataį¹ mayÄ;
MÄ puna akaraį¹ pÄpaį¹,
tasmÄ pabbajito ahaį¹ā.
āDhiratthu subahÅ« kÄme,
duggandhe bahukaį¹į¹ake;
Ye ahaį¹ paį¹isevanto,
nÄlabhiį¹ tÄdisaį¹ sukhaį¹ā.
āMahassÄdÄ sukhÄ kÄmÄ,
Natthi kÄmÄ paraį¹ sukhaį¹;
Ye kÄme paį¹isevanti,
Saggaį¹ te upapajjareā.
āAppassÄdÄ dukhÄ kÄmÄ,
natthi kÄmÄ paraį¹ dukhaį¹;
Ye kÄme paį¹isevanti,
nirayaį¹ te upapajjare.
AsÄ« yathÄ sunisito,
nettiį¹sova supÄyiko;
SattÄ«va urasi khittÄ,
kÄmÄ dukkhatarÄ tato.
Aį¹
gÄrÄnaį¹va jalitaį¹,
kÄsuį¹ sÄdhikaporisaį¹;
PhÄlaį¹va divasantattaį¹,
kÄmÄ dukkhatarÄ tato.
Visaį¹ yathÄ halÄhalaį¹,
telaį¹ pakkuthitaį¹ yathÄ;
Tambaloha vilÄ«naį¹va,
kÄmÄ dukkhatarÄ tatoāti.
PÄnÄ«yajÄtakaį¹ paƱcamaį¹.