From:

PreviousNext

Jātaka

Ekādasakanipāta

Mātuposakavagga

5. Pānīyajātaka

ā€œMitto mittassa pānÄ«yaį¹,

adinnaį¹ paribhuƱjisaį¹;

Tena pacchā vijigucchiį¹,

taį¹ pāpaį¹ pakataį¹ mayā;

Mā puna akaraį¹ pāpaį¹,

tasmā pabbajito ahaį¹.

ParadāraƱca disvāna,

chando me udapajjatha;

Tena pacchā vijigucchiį¹,

taį¹ pāpaį¹ pakataį¹ mayā;

Mā puna akaraį¹ pāpaį¹,

tasmā pabbajito ahaį¹.

Pitaraį¹ me mahārāja,

corā agaį¹‡hu kānane;

Tesāhaį¹ pucchito jānaį¹,

aƱƱathā naį¹ viyākariį¹.

Tena pacchā vijigucchiį¹,

taį¹ pāpaį¹ pakataį¹ mayā;

Mā puna akaraį¹ pāpaį¹,

tasmā pabbajito ahaį¹.

Pāį¹‡Ätipātamakaruį¹,

somayāge upaį¹­į¹­hite;

Tesāhaį¹ samanuƱƱāsiį¹.

Tena pacchā vijigucchiį¹,

taį¹ pāpaį¹ pakataį¹ mayā;

Mā puna akaraį¹ pāpaį¹,

tasmā pabbajito ahaį¹.

Surāmerayamādhukā,

ye janā paį¹­hamāsu no;

BahÅ«naį¹ te anatthāya,

majjapānamakappayuį¹;

Tesāhaį¹ samanuƱƱāsiį¹.

Tena pacchā vijigucchiį¹,

taį¹ pāpaį¹ pakataį¹ mayā;

Mā puna akaraį¹ pāpaį¹,

tasmā pabbajito ahaį¹ā€.

ā€œDhiratthu subahÅ« kāme,

duggandhe bahukaį¹‡į¹­ake;

Ye ahaį¹ paį¹­isevanto,

nālabhiį¹ tādisaį¹ sukhaį¹ā€.

ā€œMahassādā sukhā kāmā,

Natthi kāmā paraį¹ sukhaį¹;

Ye kāme paį¹­isevanti,

Saggaį¹ te upapajjareā€.

ā€œAppassādā dukhā kāmā,

natthi kāmā paraį¹ dukhaį¹;

Ye kāme paį¹­isevanti,

nirayaį¹ te upapajjare.

Asī yathā sunisito,

nettiį¹sova supāyiko;

Sattīva urasi khittā,

kāmā dukkhatarā tato.

Aį¹…gārānaį¹va jalitaį¹,

kāsuį¹ sādhikaporisaį¹;

Phālaį¹va divasantattaį¹,

kāmā dukkhatarā tato.

Visaį¹ yathā halāhalaį¹,

telaį¹ pakkuthitaį¹ yathā;

Tambaloha vilÄ«naį¹va,

kāmā dukkhatarā tatoā€ti.

PānÄ«yajātakaį¹ paƱcamaį¹.
PreviousNext