From:
JÄtaka
EkÄdasakanipÄta
MÄtuposakavagga
6. YudhaƱcayajÄtaka
āMittÄmaccaparibyÅ«įø·haį¹,
ahaį¹ vande rathesabhaį¹;
PabbajissÄmahaį¹ rÄja,
taį¹ devo anumaƱƱatuā.
āSace te Å«naį¹ kÄmehi,
ahaį¹ paripÅ«rayÄmi te;
Yo taį¹ hiį¹sati vÄremi,
mÄ pabbaja yudhaƱcayaā.
āNa matthi Å«naį¹ kÄmehi,
hiį¹sitÄ me na vijjati;
DÄ«paƱca kÄtumicchÄmi,
yaį¹ jarÄ nÄbhikÄ«ratiā.
āPutto vÄ pitaraį¹ yÄce,
pitÄ vÄ puttamorasaį¹;
Negamo taį¹ yÄce tÄta,
mÄ pabbaja yudhaƱcayaā.
āMÄ maį¹ deva nivÄrehi,
pabbajantaį¹ rathesabha;
MÄhaį¹ kÄmehi sammatto,
jarÄya vasamanvagÅ«ā.
āAhaį¹ taį¹ tÄta yÄcÄmi,
ahaį¹ putta nivÄraye;
Ciraį¹ taį¹ daį¹į¹humicchÄmi,
mÄ pabbaja yudhaƱcayaā.
āUssÄvova tiį¹aggamhi,
sÅ«riyuggamanaį¹ pati;
EvamÄyu manussÄnaį¹,
mÄ maį¹ amma nivÄrayaā.
āTaramÄno imaį¹ yÄnaį¹,
Äropetu rathesabha;
MÄ me mÄtÄ tarantassa,
antarÄyakarÄ ahuā.
āAbhidhÄvatha bhaddante,
suƱƱaį¹ hessati rammakaį¹;
YudhaƱcayo anuƱƱÄto,
sabbadattena rÄjinÄ.
Yohu seį¹į¹ho sahassassa,
yuvÄ kaƱcanasannibho;
Soyaį¹ kumÄro pabbajito,
kÄsÄyavasano balÄ«ā.
āUbho kumÄrÄ pabbajitÄ,
yudhaƱcayo yudhiį¹į¹hilo;
PahÄya mÄtÄpitaro,
saį¹
gaį¹ chetvÄna maccunoāti.
YudhaƱcayajÄtakaį¹ chaį¹į¹haį¹.