From:

PreviousNext

Jātaka

Ekādasakanipāta

Mātuposakavagga

6. YudhaƱcayajātaka

ā€œMittāmaccaparibyÅ«įø·haį¹,

ahaį¹ vande rathesabhaį¹;

Pabbajissāmahaį¹ rāja,

taį¹ devo anumaƱƱatuā€.

ā€œSace te Å«naį¹ kāmehi,

ahaį¹ paripÅ«rayāmi te;

Yo taį¹ hiį¹sati vāremi,

mā pabbaja yudhaƱcayaā€.

ā€œNa matthi Å«naį¹ kāmehi,

hiį¹sitā me na vijjati;

DīpaƱca kātumicchāmi,

yaį¹ jarā nābhikÄ«ratiā€.

ā€œPutto vā pitaraį¹ yāce,

pitā vā puttamorasaį¹;

Negamo taį¹ yāce tāta,

mā pabbaja yudhaƱcayaā€.

ā€œMā maį¹ deva nivārehi,

pabbajantaį¹ rathesabha;

Māhaį¹ kāmehi sammatto,

jarāya vasamanvagÅ«ā€.

ā€œAhaį¹ taį¹ tāta yācāmi,

ahaį¹ putta nivāraye;

Ciraį¹ taį¹ daį¹­į¹­humicchāmi,

mā pabbaja yudhaƱcayaā€.

ā€œUssāvova tiį¹‡aggamhi,

sÅ«riyuggamanaį¹ pati;

Evamāyu manussānaį¹,

mā maį¹ amma nivārayaā€.

ā€œTaramāno imaį¹ yānaį¹,

āropetu rathesabha;

Mā me mātā tarantassa,

antarāyakarā ahuā€.

ā€œAbhidhāvatha bhaddante,

suƱƱaį¹ hessati rammakaį¹;

YudhaƱcayo anuƱƱāto,

sabbadattena rājinā.

Yohu seį¹­į¹­ho sahassassa,

yuvā kaƱcanasannibho;

Soyaį¹ kumāro pabbajito,

kāsāyavasano balÄ«ā€.

ā€œUbho kumārā pabbajitā,

yudhaƱcayo yudhiį¹­į¹­hilo;

Pahāya mātāpitaro,

saį¹…gaį¹ chetvāna maccunoā€ti.

YudhaƱcayajātakaį¹ chaį¹­į¹­haį¹.
PreviousNext