From:

PreviousNext

Jātaka

Terasakanipāta

Ambavagga

7. Akittijātaka

ā€œAkittiį¹ disvā sammantaį¹,

sakko bhūtapatī bravi;

Kiį¹ patthayaį¹ mahābrahme,

eko sammasi ghammaniā€.

ā€œDukkho punabbhavo sakka,

sarÄ«rassa ca bhedanaį¹;

Sammohamaraį¹‡aį¹ dukkhaį¹,

tasmā sammāmi vāsavaā€.

ā€œEtasmiį¹ te sulapite,

patirūpe subhāsite;

Varaį¹ kassapa te dammi,

yaį¹ kiƱci manasicchasiā€.

ā€œVaraƱce me ado sakka,

sabbabhūtānamissara;

Yena putte ca dāre ca,

dhanadhaƱƱaį¹ piyāni ca;

Laddhā narā na tappanti,

so lobho na mayÄ« vaseā€.

ā€œEtasmiį¹ te sulapite,

patirūpe subhāsite;

Varaį¹ kassapa te dammi,

yaį¹ kiƱci manasicchasiā€.

ā€œVaraƱce me ado sakka,

sabbabhūtānamissara;

Khettaį¹ vatthuį¹ hiraƱƱaƱca,

gavāssaį¹ dāsaporisaį¹;

Yena jātena jīyanti,

so doso na mayÄ« vaseā€.

ā€œEtasmiį¹ te sulapite,

patirūpe subhāsite;

Varaį¹ kassapa te dammi,

yaį¹ kiƱci manasicchasiā€.

ā€œVaraƱce me ado sakka,

sabbabhūtānamissara;

Bālaį¹ na passe na suį¹‡e,

na ca bālena saį¹vase;

Bālenallāpasallāpaį¹,

na kare na ca rocayeā€.

ā€œKiį¹ nu te akaraį¹ bālo,

vada kassapa kāraį¹‡aį¹;

Kena kassapa bālassa,

dassanaį¹ nābhikaį¹…khasiā€.

ā€œAnayaį¹ nayati dummedho,

adhurāyaį¹ niyuƱjati;

Dunnayo seyyaso hoti,

sammā vutto pakuppati;

Vinayaį¹ so na jānāti,

sādhu tassa adassanaį¹ā€.

ā€œEtasmiį¹ te sulapite,

patirūpe subhāsite;

Varaį¹ kassapa te dammi,

yaį¹ kiƱci manasicchasiā€.

ā€œVaraƱce me ado sakka,

sabbabhūtānamissara;

DhÄ«raį¹ passe suį¹‡e dhÄ«raį¹,

dhÄ«rena saha saį¹vase;

DhÄ«renallāpasallāpaį¹,

taį¹ kare taƱca rocayeā€.

ā€œKiį¹ nu te akaraį¹ dhÄ«ro,

vada kassapa kāraį¹‡aį¹;

Kena kassapa dhīrassa,

dassanaį¹ abhikaį¹…khasiā€.

ā€œNayaį¹ nayati medhāvÄ«,

adhurāyaį¹ na yuƱjati;

Sunayo seyyaso hoti,

sammā vutto na kuppati;

Vinayaį¹ so pajānāti,

sādhu tena samāgamoā€.

ā€œEtasmiį¹ te sulapite,

patirūpe subhāsite;

Varaį¹ kassapa te dammi,

yaį¹ kiƱci manasicchasiā€.

ā€œVaraƱce me ado sakka,

sabbabhūtānamissara;

Tato ratyā vivasāne,

sÅ«riyuggamanaį¹ pati;

Dibbā bhakkhā pātubhaveyyuį¹,

sīlavanto ca yācakā.

Dadato me na khīyetha,

datvā nānutapeyyahaį¹;

Dadaį¹ cittaį¹ pasādeyyaį¹,

etaį¹ sakka varaį¹ vareā€.

ā€œEtasmiį¹ te sulapite,

patirūpe subhāsite;

Varaį¹ kassapa te dammi,

yaį¹ kiƱci manasicchasiā€.

ā€œVaraƱce me ado sakka,

sabbabhūtānamissara;

Na maį¹ puna upeyyāsi,

etaį¹ sakka varaį¹ vareā€.

ā€œBahÅ«hi vatacariyāhi,

narā ca atha nāriyo;

Dassanaį¹ abhikaį¹…khanti,

kiį¹ nu me dassane bhayaį¹ā€.

ā€œTaį¹ tādisaį¹ devavaį¹‡į¹‡aį¹,

sabbakāmasamiddhinaį¹;

Disvā tapo pamajjeyyaį¹,

etaį¹ te dassane bhayanā€ti.

Akittijātakaį¹ sattamaį¹.
PreviousNext