From:
JÄtaka
TerasakanipÄta
Ambavagga
7. AkittijÄtaka
āAkittiį¹ disvÄ sammantaį¹,
sakko bhūtapatī bravi;
Kiį¹ patthayaį¹ mahÄbrahme,
eko sammasi ghammaniā.
āDukkho punabbhavo sakka,
sarÄ«rassa ca bhedanaį¹;
Sammohamaraį¹aį¹ dukkhaį¹,
tasmÄ sammÄmi vÄsavaā.
āEtasmiį¹ te sulapite,
patirÅ«pe subhÄsite;
Varaį¹ kassapa te dammi,
yaį¹ kiƱci manasicchasiā.
āVaraƱce me ado sakka,
sabbabhÅ«tÄnamissara;
Yena putte ca dÄre ca,
dhanadhaƱƱaį¹ piyÄni ca;
LaddhÄ narÄ na tappanti,
so lobho na mayÄ« vaseā.
āEtasmiį¹ te sulapite,
patirÅ«pe subhÄsite;
Varaį¹ kassapa te dammi,
yaį¹ kiƱci manasicchasiā.
āVaraƱce me ado sakka,
sabbabhÅ«tÄnamissara;
Khettaį¹ vatthuį¹ hiraƱƱaƱca,
gavÄssaį¹ dÄsaporisaį¹;
Yena jÄtena jÄ«yanti,
so doso na mayÄ« vaseā.
āEtasmiį¹ te sulapite,
patirÅ«pe subhÄsite;
Varaį¹ kassapa te dammi,
yaį¹ kiƱci manasicchasiā.
āVaraƱce me ado sakka,
sabbabhÅ«tÄnamissara;
BÄlaį¹ na passe na suį¹e,
na ca bÄlena saį¹vase;
BÄlenallÄpasallÄpaį¹,
na kare na ca rocayeā.
āKiį¹ nu te akaraį¹ bÄlo,
vada kassapa kÄraį¹aį¹;
Kena kassapa bÄlassa,
dassanaį¹ nÄbhikaį¹
khasiā.
āAnayaį¹ nayati dummedho,
adhurÄyaį¹ niyuƱjati;
Dunnayo seyyaso hoti,
sammÄ vutto pakuppati;
Vinayaį¹ so na jÄnÄti,
sÄdhu tassa adassanaį¹ā.
āEtasmiį¹ te sulapite,
patirÅ«pe subhÄsite;
Varaį¹ kassapa te dammi,
yaį¹ kiƱci manasicchasiā.
āVaraƱce me ado sakka,
sabbabhÅ«tÄnamissara;
DhÄ«raį¹ passe suį¹e dhÄ«raį¹,
dhÄ«rena saha saį¹vase;
DhÄ«renallÄpasallÄpaį¹,
taį¹ kare taƱca rocayeā.
āKiį¹ nu te akaraį¹ dhÄ«ro,
vada kassapa kÄraį¹aį¹;
Kena kassapa dhīrassa,
dassanaį¹ abhikaį¹
khasiā.
āNayaį¹ nayati medhÄvÄ«,
adhurÄyaį¹ na yuƱjati;
Sunayo seyyaso hoti,
sammÄ vutto na kuppati;
Vinayaį¹ so pajÄnÄti,
sÄdhu tena samÄgamoā.
āEtasmiį¹ te sulapite,
patirÅ«pe subhÄsite;
Varaį¹ kassapa te dammi,
yaį¹ kiƱci manasicchasiā.
āVaraƱce me ado sakka,
sabbabhÅ«tÄnamissara;
Tato ratyÄ vivasÄne,
sÅ«riyuggamanaį¹ pati;
DibbÄ bhakkhÄ pÄtubhaveyyuį¹,
sÄ«lavanto ca yÄcakÄ.
Dadato me na khīyetha,
datvÄ nÄnutapeyyahaį¹;
Dadaį¹ cittaį¹ pasÄdeyyaį¹,
etaį¹ sakka varaį¹ vareā.
āEtasmiį¹ te sulapite,
patirÅ«pe subhÄsite;
Varaį¹ kassapa te dammi,
yaį¹ kiƱci manasicchasiā.
āVaraƱce me ado sakka,
sabbabhÅ«tÄnamissara;
Na maį¹ puna upeyyÄsi,
etaį¹ sakka varaį¹ vareā.
āBahÅ«hi vatacariyÄhi,
narÄ ca atha nÄriyo;
Dassanaį¹ abhikaį¹
khanti,
kiį¹ nu me dassane bhayaį¹ā.
āTaį¹ tÄdisaį¹ devavaį¹į¹aį¹,
sabbakÄmasamiddhinaį¹;
DisvÄ tapo pamajjeyyaį¹,
etaį¹ te dassane bhayanāti.
AkittijÄtakaį¹ sattamaį¹.