From:
JÄtaka
TerasakanipÄta
Ambavagga
9. RurumigarÄjajÄtaka
āTassa gÄmavaraį¹ dammi,
NÄriyo ca alaį¹
katÄ;
Yo metaį¹ migamakkhÄti,
MigÄnaį¹ migamuttamaį¹ā.
āMayhaį¹ gÄmavaraį¹ dehi,
nÄriyo ca alaį¹
katÄ;
Ahaį¹ te migamakkhissaį¹,
migÄnaį¹ migamuttamaį¹.
Etasmiį¹ vanasaį¹įøasmiį¹,
ambÄ sÄlÄ ca pupphitÄ;
IndagopakasaƱchannÄ,
ettheso tiį¹į¹hate migoā.
āDhanuį¹ advejjhaį¹ katvÄna,
usuį¹ sannayhupÄgami;
Migo ca disvÄ rÄjÄnaį¹,
dÅ«rato ajjhabhÄsatha.
Ägamehi mahÄrÄja,
mÄ maį¹ vijjhi rathesabha;
Ko nu te idamakkhÄsi,
ettheso tiį¹į¹hate migoā.
āEsa pÄpacaro poso,
samma tiį¹į¹hati ÄrakÄ;
Soyaį¹ me idamakkhÄsi,
ettheso tiį¹į¹hate migoā.
āSaccaį¹ kireva mÄhaį¹su,
narÄ ekacciyÄ idha;
Kaį¹į¹haį¹ niplavitaį¹ seyyo,
na tvevekacciyo naroā.
āKiį¹ nu ruru garahasi migÄnaį¹,
Kiį¹ pakkhÄ«naį¹ kiį¹ pana mÄnusÄnaį¹;
BhayaƱhi maį¹ vindatinapparÅ«paį¹,
SutvÄna taį¹ mÄnusiį¹ bhÄsamÄnaį¹ā.
āYamuddhariį¹ vÄhane vuyhamÄnaį¹,
Mahodake salile sīghasote;
TatonidÄnaį¹ bhayamÄgataį¹ mama,
Dukkho have rÄja asabbhi saį¹
gamoā.
āSohaį¹ catuppattamimaį¹ vihaį¹
gamaį¹,
Tanucchidaį¹ hadaye ossajÄmi;
HanÄmi taį¹ mittadubbhiį¹ akiccakÄriį¹,
Yo tÄdisaį¹ kammakataį¹ na jÄneā.
āDhÄ«rassa bÄlassa have janinda,
Santo vadhaį¹ nappasaį¹santi jÄtu;
KÄmaį¹ gharaį¹ gacchatu pÄpadhammo,
YaƱcassa bhaį¹į¹haį¹ tadetassa dehi;
AhaƱca te kÄmakaro bhavÄmiā.
āAddhÄ rurÅ« aƱƱataro sataį¹ so,
Yo dubbhato mÄnusassa na dubbhi;
KÄmaį¹ gharaį¹ gacchatu pÄpadhammo,
YaƱcassa bhaį¹į¹haį¹ tadetassa dammi;
AhaƱca te kÄmacÄraį¹ dadÄmiā.
āSuvijÄnaį¹ siį¹
gÄlÄnaį¹,
sakuį¹ÄnaƱca vassitaį¹;
Manussavassitaį¹ rÄja,
dubbijÄnataraį¹ tato.
Api ce maƱƱatī poso,
ƱÄti mitto sakhÄti vÄ;
Yo pubbe sumano hutvÄ,
pacchÄ sampajjate disoā.
āSamÄgatÄ jÄnapadÄ,
negamÄ ca samÄgatÄ;
MigÄ sassÄni khÄdanti,
taį¹ devo paį¹isedhatuā.
āKÄmaį¹ janapado mÄsi,
raį¹į¹haƱcÄpi vinassatu;
Na tvevÄhaį¹ ruruį¹ dubbhe,
datvÄ abhayadakkhiį¹aį¹.
MÄ me janapado Äsi,
raį¹į¹haƱcÄpi vinassatu;
Na tvevÄhaį¹ migarÄjassa,
varaį¹ datvÄ musÄ bhaį¹eāti.
RurumigarÄjajÄtakaį¹ navamaį¹.