From:

PreviousNext

Jātaka

Terasakanipāta

Ambavagga

9. Rurumigarājajātaka

ā€œTassa gāmavaraį¹ dammi,

Nāriyo ca alaį¹…katā;

Yo metaį¹ migamakkhāti,

Migānaį¹ migamuttamaį¹ā€.

ā€œMayhaį¹ gāmavaraį¹ dehi,

nāriyo ca alaį¹…katā;

Ahaį¹ te migamakkhissaį¹,

migānaį¹ migamuttamaį¹.

Etasmiį¹ vanasaį¹‡įøasmiį¹,

ambā sālā ca pupphitā;

IndagopakasaƱchannā,

ettheso tiį¹­į¹­hate migoā€.

ā€œDhanuį¹ advejjhaį¹ katvāna,

usuį¹ sannayhupāgami;

Migo ca disvā rājānaį¹,

dūrato ajjhabhāsatha.

Āgamehi mahārāja,

mā maį¹ vijjhi rathesabha;

Ko nu te idamakkhāsi,

ettheso tiį¹­į¹­hate migoā€.

ā€œEsa pāpacaro poso,

samma tiį¹­į¹­hati ārakā;

Soyaį¹ me idamakkhāsi,

ettheso tiį¹­į¹­hate migoā€.

ā€œSaccaį¹ kireva māhaį¹su,

narā ekacciyā idha;

Kaį¹­į¹­haį¹ niplavitaį¹ seyyo,

na tvevekacciyo naroā€.

ā€œKiį¹ nu ruru garahasi migānaį¹,

Kiį¹ pakkhÄ«naį¹ kiį¹ pana mānusānaį¹;

BhayaƱhi maį¹ vindatinapparÅ«paį¹,

Sutvāna taį¹ mānusiį¹ bhāsamānaį¹ā€.

ā€œYamuddhariį¹ vāhane vuyhamānaį¹,

Mahodake salile sīghasote;

Tatonidānaį¹ bhayamāgataį¹ mama,

Dukkho have rāja asabbhi saį¹…gamoā€.

ā€œSohaį¹ catuppattamimaį¹ vihaį¹…gamaį¹,

Tanucchidaį¹ hadaye ossajāmi;

Hanāmi taį¹ mittadubbhiį¹ akiccakāriį¹,

Yo tādisaį¹ kammakataį¹ na jāneā€.

ā€œDhÄ«rassa bālassa have janinda,

Santo vadhaį¹ nappasaį¹santi jātu;

Kāmaį¹ gharaį¹ gacchatu pāpadhammo,

YaƱcassa bhaį¹­į¹­haį¹ tadetassa dehi;

AhaƱca te kāmakaro bhavāmiā€.

ā€œAddhā rurÅ« aƱƱataro sataį¹ so,

Yo dubbhato mānusassa na dubbhi;

Kāmaį¹ gharaį¹ gacchatu pāpadhammo,

YaƱcassa bhaį¹­į¹­haį¹ tadetassa dammi;

AhaƱca te kāmacāraį¹ dadāmiā€.

ā€œSuvijānaį¹ siį¹…gālānaį¹,

sakuį¹‡ÄnaƱca vassitaį¹;

Manussavassitaį¹ rāja,

dubbijānataraį¹ tato.

Api ce maƱƱatī poso,

Ʊāti mitto sakhāti vā;

Yo pubbe sumano hutvā,

pacchā sampajjate disoā€.

ā€œSamāgatā jānapadā,

negamā ca samāgatā;

Migā sassāni khādanti,

taį¹ devo paį¹­isedhatuā€.

ā€œKāmaį¹ janapado māsi,

raį¹­į¹­haƱcāpi vinassatu;

Na tvevāhaį¹ ruruį¹ dubbhe,

datvā abhayadakkhiį¹‡aį¹.

Mā me janapado āsi,

raį¹­į¹­haƱcāpi vinassatu;

Na tvevāhaį¹ migarājassa,

varaį¹ datvā musā bhaį¹‡eā€ti.

Rurumigarājajātakaį¹ navamaį¹.
PreviousNext