From:
JÄtaka
Pakiį¹į¹akanipÄta
SÄlikedÄravagga
6. SurucijÄtaka
āMahesÄ« surucino bhariyÄ,
ÄnÄ«tÄ paį¹hamaį¹ ahaį¹;
Dasa vassasahassÄni,
Yaį¹ maį¹ surucimÄnayi.
SÄhaį¹ brÄhmaį¹a rÄjÄnaį¹,
vedehaį¹ mithilaggahaį¹;
NÄbhijÄnÄmi kÄyena,
vÄcÄya uda cetasÄ;
Suruciį¹ atimaƱƱittha,
Ävi vÄ yadi vÄ raho.
Etena saccavajjena,
putto uppajjataį¹ ise;
MusÄ me bhaį¹amÄnÄya,
muddhÄ phalatu sattadhÄ.
Bhattu mama sassu mÄtÄ,
pitÄ cÄpi ca sassuro;
Te maį¹ brahme vinetÄro,
yÄva aį¹į¹haį¹su jÄ«vitaį¹.
SÄhaį¹ ahiį¹sÄratinÄ«,
kÄmasÄ dhammacÄrinÄ«;
Sakkaccaį¹ te upaį¹į¹hÄsiį¹,
rattindivamatanditÄ.
Etena saccavajjena,
putto uppajjataį¹ ise;
MusÄ me bhaį¹amÄnÄya,
muddhÄ phalatu sattadhÄ.
Soįø·asitthisahassÄni,
sahabhariyÄni brÄhmaį¹a;
TÄsu issÄ vÄ kodho vÄ,
nÄhu mayhaį¹ kudÄcanaį¹.
Hitena tÄsaį¹ nandÄmi,
na ca me kÄci appiyÄ;
AttÄnaį¹vÄnukampÄmi,
sadÄ sabbÄ sapattiyo.
Etena saccavajjena,
putto uppajjataį¹ ise;
MusÄ me bhaį¹amÄnÄya,
muddhÄ phalatu sattadhÄ.
DÄse kammakare pesse,
ye caƱƱe anujīvino;
Pesemi sahadhammena,
sadÄ pamuditindriyÄ.
Etena saccavajjena,
putto uppajjataį¹ ise;
MusÄ me bhaį¹amÄnÄya,
muddhÄ phalatu sattadhÄ.
Samaį¹e brÄhmaį¹e cÄpi,
aƱƱe cÄpi vanibbake;
Tappemi annapÄnena,
sadÄ payatapÄį¹inÄ«.
Etena saccavajjena,
putto uppajjataį¹ ise;
MusÄ me bhaį¹amÄnÄya,
muddhÄ phalatu sattadhÄ.
CÄtuddasiį¹ paƱcaddasiį¹,
YÄ ca pakkhassa aį¹į¹hamÄ«;
PÄį¹ihÄriyapakkhaƱca,
Aį¹į¹haį¹
gasusamÄgataį¹;
Uposathaį¹ upavasÄmi,
SadÄ sÄ«lesu saį¹vutÄ.
Etena saccavajjena,
putto uppajjataį¹ ise;
MusÄ me bhaį¹amÄnÄya,
muddhÄ phalatu sattadhÄā.
āSabbeva te dhammaguį¹Ä,
rÄjaputti yasassini;
Saį¹vijjanti tayi bhadde,
ye tvaį¹ kittesi attani.
Khattiyo jÄtisampanno,
abhijÄto yasassimÄ;
DhammarÄjÄ videhÄnaį¹,
putto uppajjate tavaā.
āDummÄ« rajojalladharo,
aghe vehÄyasaį¹ į¹hito;
ManuƱƱaį¹ bhÄsase vÄcaį¹,
yaį¹ mayhaį¹ hadayaį¹
gamaį¹.
DevatÄnusi saggamhÄ,
isi vÄsi mahiddhiko;
Ko vÄsi tvaį¹ anuppatto,
attÄnaį¹ me pavedayaā.
āYaį¹ devasaį¹
ghÄ vandanti,
sudhammÄyaį¹ samÄgatÄ;
Sohaį¹ sakko sahassakkho,
Ägatosmi tavantike.
Itthiyo jÄ«valokasmiį¹,
yÄ hoti samacÄrinÄ«;
MedhÄvinÄ« sÄ«lavatÄ«,
sassudevÄ patibbatÄ.
TÄdisÄya sumedhÄya,
sucikammÄya nÄriyÄ;
DevÄ dassanamÄyanti,
mÄnusiyÄ amÄnusÄ.
TvaƱca bhadde suciį¹į¹ena,
pubbe sucaritena ca;
Idha rÄjakule jÄtÄ,
sabbakÄmasamiddhinÄ«.
AyaƱca te rÄjaputti,
ubhayattha kaį¹aggaho;
Devalokūpapattī ca,
kittī ca idha jīvite.
Ciraį¹ sumedhe sukhinÄ«,
dhammamattani pÄlaya;
EsÄhaį¹ tidivaį¹ yÄmi,
piyaį¹ me tava dassananāti.
SurucijÄtakaį¹ chaį¹į¹haį¹.