From:

PreviousNext

Jātaka

Pakiį¹‡į¹‡akanipāta

Sālikedāravagga

6. Surucijātaka

ā€œMahesÄ« surucino bhariyā,

ĀnÄ«tā paį¹­hamaį¹ ahaį¹;

Dasa vassasahassāni,

Yaį¹ maį¹ surucimānayi.

Sāhaį¹ brāhmaį¹‡a rājānaį¹,

vedehaį¹ mithilaggahaį¹;

Nābhijānāmi kāyena,

vācāya uda cetasā;

Suruciį¹ atimaƱƱittha,

āvi vā yadi vā raho.

Etena saccavajjena,

putto uppajjataį¹ ise;

Musā me bhaį¹‡amānāya,

muddhā phalatu sattadhā.

Bhattu mama sassu mātā,

pitā cāpi ca sassuro;

Te maį¹ brahme vinetāro,

yāva aį¹­į¹­haį¹su jÄ«vitaį¹.

Sāhaį¹ ahiį¹sāratinÄ«,

kāmasā dhammacārinī;

Sakkaccaį¹ te upaį¹­į¹­hāsiį¹,

rattindivamatanditā.

Etena saccavajjena,

putto uppajjataį¹ ise;

Musā me bhaį¹‡amānāya,

muddhā phalatu sattadhā.

Soįø·asitthisahassāni,

sahabhariyāni brāhmaį¹‡a;

Tāsu issā vā kodho vā,

nāhu mayhaį¹ kudācanaį¹.

Hitena tāsaį¹ nandāmi,

na ca me kāci appiyā;

Attānaį¹vānukampāmi,

sadā sabbā sapattiyo.

Etena saccavajjena,

putto uppajjataį¹ ise;

Musā me bhaį¹‡amānāya,

muddhā phalatu sattadhā.

Dāse kammakare pesse,

ye caƱƱe anujīvino;

Pesemi sahadhammena,

sadā pamuditindriyā.

Etena saccavajjena,

putto uppajjataį¹ ise;

Musā me bhaį¹‡amānāya,

muddhā phalatu sattadhā.

Samaį¹‡e brāhmaį¹‡e cāpi,

aƱƱe cāpi vanibbake;

Tappemi annapānena,

sadā payatapāį¹‡inÄ«.

Etena saccavajjena,

putto uppajjataį¹ ise;

Musā me bhaį¹‡amānāya,

muddhā phalatu sattadhā.

Cātuddasiį¹ paƱcaddasiį¹,

Yā ca pakkhassa aį¹­į¹­hamÄ«;

Pāį¹­ihāriyapakkhaƱca,

Aį¹­į¹­haį¹…gasusamāgataį¹;

Uposathaį¹ upavasāmi,

Sadā sÄ«lesu saį¹vutā.

Etena saccavajjena,

putto uppajjataį¹ ise;

Musā me bhaį¹‡amānāya,

muddhā phalatu sattadhāā€.

ā€œSabbeva te dhammaguį¹‡Ä,

rājaputti yasassini;

Saį¹vijjanti tayi bhadde,

ye tvaį¹ kittesi attani.

Khattiyo jātisampanno,

abhijāto yasassimā;

Dhammarājā videhānaį¹,

putto uppajjate tavaā€.

ā€œDummÄ« rajojalladharo,

aghe vehāyasaį¹ į¹­hito;

ManuƱƱaį¹ bhāsase vācaį¹,

yaį¹ mayhaį¹ hadayaį¹…gamaį¹.

Devatānusi saggamhā,

isi vāsi mahiddhiko;

Ko vāsi tvaį¹ anuppatto,

attānaį¹ me pavedayaā€.

ā€œYaį¹ devasaį¹…ghā vandanti,

sudhammāyaį¹ samāgatā;

Sohaį¹ sakko sahassakkho,

āgatosmi tavantike.

Itthiyo jÄ«valokasmiį¹,

yā hoti samacārinī;

Medhāvinī sīlavatī,

sassudevā patibbatā.

Tādisāya sumedhāya,

sucikammāya nāriyā;

Devā dassanamāyanti,

mānusiyā amānusā.

TvaƱca bhadde suciį¹‡į¹‡ena,

pubbe sucaritena ca;

Idha rājakule jātā,

sabbakāmasamiddhinī.

AyaƱca te rājaputti,

ubhayattha kaį¹­aggaho;

Devalokūpapattī ca,

kittī ca idha jīvite.

Ciraį¹ sumedhe sukhinÄ«,

dhammamattani pālaya;

Esāhaį¹ tidivaį¹ yāmi,

piyaį¹ me tava dassananā€ti.

Surucijātakaį¹ chaį¹­į¹­haį¹.
PreviousNext