From:

PreviousNext

Jātaka

Vīsatinipāta

Mātaį¹…gavagga

13. Hatthipālajātaka

ā€œCirassaį¹ vata passāma,

brāhmaį¹‡aį¹ devavaį¹‡į¹‡inaį¹;

Mahājaį¹­aį¹ khāridharaį¹,

paį¹…kadantaį¹ rajassiraį¹.

Cirassaį¹ vata passāma,

isiį¹ dhammaguį¹‡e rataį¹;

Kāsāyavatthavasanaį¹,

vākacÄ«raį¹ paį¹­icchadaį¹.

Āsanaį¹ udakaį¹ pajjaį¹,

paį¹­igaį¹‡hātu no bhavaį¹;

Agghe bhavantaį¹ pucchāma,

agghaį¹ kurutu no bhavaį¹ā€.

ā€œAdhicca vede pariyesa vittaį¹,

Putte gahe tāta patiį¹­į¹­hapetvā;

Gandhe rase paccanubhuyya sabbaį¹,

AraƱƱaį¹ sādhu muni so pasatthoā€.

ā€œVedā na saccā na ca vittalābho,

Na puttalābhena jaraį¹ vihanti;

Gandhe rase muccanamāhu santo,

Sakammunā hoti phalÅ«papattiā€.

ā€œAddhā hi saccaį¹ vacanaį¹ tavetaį¹,

Sakammunā hoti phalūpapatti;

Jiį¹‡į¹‡Ä ca mātāpitaro tavÄ«me,

Passeyyuį¹ taį¹ vassasataį¹ arogaį¹ā€.

ā€œYassassa sakkhÄ« maraį¹‡ena rāja,

Jarāya mettÄ« naravÄ«raseį¹­į¹­ha;

Yo cāpi jaƱƱā na marissaį¹ kadāci,

Passeyyuį¹ taį¹ vassasataį¹ arogaį¹.

Yathāpi nāvaį¹ puriso dakamhi,

Ereti ce naį¹ upaneti tÄ«raį¹;

Evampi byādhÄ« satataį¹ jarā ca,

Upaneti maccaį¹ vasamantakassaā€.

ā€œPaį¹…ko ca kāmā palipo ca kāmā,

Manoharā duttarā maccudheyyā;

Etasmiį¹ paį¹…ke palipe byasannā,

HÄ«nattarÅ«pā na taranti pāraį¹.

Ayaį¹ pure luddamakāsi kammaį¹,

Svāyaį¹ gahÄ«to na hi mokkhito me;

Orundhiyā naį¹ parirakkhissāmi,

Māyaį¹ puna luddamakāsi kammaį¹ā€.

ā€œGavaį¹va naį¹­į¹­haį¹ puriso yathā vane,

Anvesatī rāja apassamāno;

Evaį¹ naį¹­į¹­ho esukārÄ« mamattho,

Sohaį¹ kathaį¹ na gaveseyyaį¹ rāja.

Hiyyoti hiyyati poso,

Pareti parihāyati;

Anāgataį¹ netamatthÄ«ti Ʊatvā,

Uppannachandaį¹ ko panudeyya dhÄ«roā€.

ā€œPassāmi vohaį¹ daharaį¹ kumāriį¹,

MattÅ«pamaį¹ ketakapupphanettaį¹;

Abhuttabhoge paį¹­hame vayasmiį¹,

Ādāya maccu vajate kumāriį¹.

Yuvā sujāto sumukho sudassano,

Sāmo kusumbhaparikiį¹‡į¹‡amassu;

Hitvāna kāme paį¹­ikacca gehaį¹,

Anujāna maį¹ pabbajissāmi devaā€.

ā€œSākhāhi rukkho labhate samaƱƱaį¹,

PahÄ«nasākhaį¹ pana khāį¹‡umāhu;

Pahīnaputtassa mamajja bhoti,

Vāseį¹­į¹­hi bhikkhācariyāya kāloā€.

ā€œAghasmi koƱcāva yathā himaccaye,

Katāni jālāni padāliya haį¹sā;

Gacchanti puttā ca patÄ« ca mayhaį¹,

Sāhaį¹ kathaį¹ nānuvaje pajānaį¹ā€.

ā€œEte bhutvā vamitvā ca,

pakkamanti vihaį¹…gamā;

Ye ca bhutvāna vamiį¹su,

te me hatthattamāgatā.

AvamÄ« brāhmaį¹‡o kāme,

so tvaį¹ paccāvamissasi;

Vantādo puriso rāja,

na so hoti pasaį¹siyoā€.

ā€œPaį¹…ke ca posaį¹ palipe byasannaį¹,

Balī yathā dubbalamuddhareyya;

Evampi maį¹ tvaį¹ udatāri bhoti,

PaƱcāli gāthāhi subhāsitāhiā€.

Idaį¹ vatvā mahārājā,

esukārī disampati;

Raį¹­į¹­haį¹ hitvāna pabbaji,

nāgo chetvāva bandhanaį¹.

ā€œRājā ca pabbajjamarocayittha,

Raį¹­į¹­haį¹ pahāya naravÄ«raseį¹­į¹­ho;

Tuvampi no hohi yatheva rājā,

Amhehi guttā anusāsa rajjaį¹ā€.

ā€œRājā ca pabbajjamarocayittha,

Raį¹­į¹­haį¹ pahāya naravÄ«raseį¹­į¹­ho;

Ahampi ekā carissāmi loke,

Hitvāna kāmāni manoramāni.

Rājā ca pabbajjamarocayittha,

Raį¹­į¹­haį¹ pahāya naravÄ«raseį¹­į¹­ho;

Ahampi ekā carissāmi loke,

Hitvāna kāmāni yathodhikāni.

Accenti kālā tarayanti rattiyo,

Vayoguį¹‡Ä anupubbaį¹ jahanti;

Ahampi ekā carissāmi loke,

Hitvāna kāmāni manoramāni.

Accenti kālā tarayanti rattiyo,

Vayoguį¹‡Ä anupubbaį¹ jahanti;

Ahampi ekā carissāmi loke,

Hitvāna kāmāni yathodhikāni.

Accenti kālā tarayanti rattiyo,

Vayoguį¹‡Ä anupubbaį¹ jahanti;

Ahampi ekā carissāmi loke,

SÄ«tibhÅ«tā sabbamaticca saį¹…ganā€ti.

Hatthipālajātakaį¹ terasamaį¹.
PreviousNext