From:
JÄtaka
VÄ«satinipÄta
MÄtaį¹
gavagga
13. HatthipÄlajÄtaka
āCirassaį¹ vata passÄma,
brÄhmaį¹aį¹ devavaį¹į¹inaį¹;
MahÄjaį¹aį¹ khÄridharaį¹,
paį¹
kadantaį¹ rajassiraį¹.
Cirassaį¹ vata passÄma,
isiį¹ dhammaguį¹e rataį¹;
KÄsÄyavatthavasanaį¹,
vÄkacÄ«raį¹ paį¹icchadaį¹.
Äsanaį¹ udakaį¹ pajjaį¹,
paį¹igaį¹hÄtu no bhavaį¹;
Agghe bhavantaį¹ pucchÄma,
agghaį¹ kurutu no bhavaį¹ā.
āAdhicca vede pariyesa vittaį¹,
Putte gahe tÄta patiį¹į¹hapetvÄ;
Gandhe rase paccanubhuyya sabbaį¹,
AraƱƱaį¹ sÄdhu muni so pasatthoā.
āVedÄ na saccÄ na ca vittalÄbho,
Na puttalÄbhena jaraį¹ vihanti;
Gandhe rase muccanamÄhu santo,
SakammunÄ hoti phalÅ«papattiā.
āAddhÄ hi saccaį¹ vacanaį¹ tavetaį¹,
SakammunÄ hoti phalÅ«papatti;
Jiį¹į¹Ä ca mÄtÄpitaro tavÄ«me,
Passeyyuį¹ taį¹ vassasataį¹ arogaį¹ā.
āYassassa sakkhÄ« maraį¹ena rÄja,
JarÄya mettÄ« naravÄ«raseį¹į¹ha;
Yo cÄpi jaĆ±Ć±Ä na marissaį¹ kadÄci,
Passeyyuį¹ taį¹ vassasataį¹ arogaį¹.
YathÄpi nÄvaį¹ puriso dakamhi,
Ereti ce naį¹ upaneti tÄ«raį¹;
Evampi byÄdhÄ« satataį¹ jarÄ ca,
Upaneti maccaį¹ vasamantakassaā.
āPaį¹
ko ca kÄmÄ palipo ca kÄmÄ,
ManoharÄ duttarÄ maccudheyyÄ;
Etasmiį¹ paį¹
ke palipe byasannÄ,
HÄ«nattarÅ«pÄ na taranti pÄraį¹.
Ayaį¹ pure luddamakÄsi kammaį¹,
SvÄyaį¹ gahÄ«to na hi mokkhito me;
OrundhiyÄ naį¹ parirakkhissÄmi,
MÄyaį¹ puna luddamakÄsi kammaį¹ā.
āGavaį¹va naį¹į¹haį¹ puriso yathÄ vane,
AnvesatÄ« rÄja apassamÄno;
Evaį¹ naį¹į¹ho esukÄrÄ« mamattho,
Sohaį¹ kathaį¹ na gaveseyyaį¹ rÄja.
Hiyyoti hiyyati poso,
Pareti parihÄyati;
AnÄgataį¹ netamatthÄ«ti ƱatvÄ,
Uppannachandaį¹ ko panudeyya dhÄ«roā.
āPassÄmi vohaį¹ daharaį¹ kumÄriį¹,
MattÅ«pamaį¹ ketakapupphanettaį¹;
Abhuttabhoge paį¹hame vayasmiį¹,
ÄdÄya maccu vajate kumÄriį¹.
YuvÄ sujÄto sumukho sudassano,
SÄmo kusumbhaparikiį¹į¹amassu;
HitvÄna kÄme paį¹ikacca gehaį¹,
AnujÄna maį¹ pabbajissÄmi devaā.
āSÄkhÄhi rukkho labhate samaƱƱaį¹,
PahÄ«nasÄkhaį¹ pana khÄį¹umÄhu;
Pahīnaputtassa mamajja bhoti,
VÄseį¹į¹hi bhikkhÄcariyÄya kÄloā.
āAghasmi koƱcÄva yathÄ himaccaye,
KatÄni jÄlÄni padÄliya haį¹sÄ;
Gacchanti puttÄ ca patÄ« ca mayhaį¹,
SÄhaį¹ kathaį¹ nÄnuvaje pajÄnaį¹ā.
āEte bhutvÄ vamitvÄ ca,
pakkamanti vihaį¹
gamÄ;
Ye ca bhutvÄna vamiį¹su,
te me hatthattamÄgatÄ.
AvamÄ« brÄhmaį¹o kÄme,
so tvaį¹ paccÄvamissasi;
VantÄdo puriso rÄja,
na so hoti pasaį¹siyoā.
āPaį¹
ke ca posaį¹ palipe byasannaį¹,
BalÄ« yathÄ dubbalamuddhareyya;
Evampi maį¹ tvaį¹ udatÄri bhoti,
PaƱcÄli gÄthÄhi subhÄsitÄhiā.
Idaį¹ vatvÄ mahÄrÄjÄ,
esukÄrÄ« disampati;
Raį¹į¹haį¹ hitvÄna pabbaji,
nÄgo chetvÄva bandhanaį¹.
āRÄjÄ ca pabbajjamarocayittha,
Raį¹į¹haį¹ pahÄya naravÄ«raseį¹į¹ho;
Tuvampi no hohi yatheva rÄjÄ,
Amhehi guttÄ anusÄsa rajjaį¹ā.
āRÄjÄ ca pabbajjamarocayittha,
Raį¹į¹haį¹ pahÄya naravÄ«raseį¹į¹ho;
Ahampi ekÄ carissÄmi loke,
HitvÄna kÄmÄni manoramÄni.
RÄjÄ ca pabbajjamarocayittha,
Raį¹į¹haį¹ pahÄya naravÄ«raseį¹į¹ho;
Ahampi ekÄ carissÄmi loke,
HitvÄna kÄmÄni yathodhikÄni.
Accenti kÄlÄ tarayanti rattiyo,
Vayoguį¹Ä anupubbaį¹ jahanti;
Ahampi ekÄ carissÄmi loke,
HitvÄna kÄmÄni manoramÄni.
Accenti kÄlÄ tarayanti rattiyo,
Vayoguį¹Ä anupubbaį¹ jahanti;
Ahampi ekÄ carissÄmi loke,
HitvÄna kÄmÄni yathodhikÄni.
Accenti kÄlÄ tarayanti rattiyo,
Vayoguį¹Ä anupubbaį¹ jahanti;
Ahampi ekÄ carissÄmi loke,
SÄ«tibhÅ«tÄ sabbamaticca saį¹
ganāti.
HatthipÄlajÄtakaį¹ terasamaį¹.