From:
JÄtaka
Tiį¹sanipÄta
Kiį¹chandavagga
3. JayaddisajÄtaka
āCirassaį¹ vata me udapÄdi ajja,
Bhakkho mahÄ sattamibhattakÄle;
Kutosi ko vÄsi tadiį¹
gha brūhi,
Äcikkha jÄtiį¹ vidito yathÄsiā.
āPaƱcÄlarÄjÄ migavaį¹ paviį¹į¹ho,
Jayaddiso nÄma yadissuto te;
CarÄmi kacchÄni vanÄni cÄhaį¹,
Pasadaį¹ imaį¹ khÄda mamajja muƱcaā.
āSeneva tvaį¹ paį¹asi sassamÄno,
Mamesa bhakkho pasado yaį¹ vadesi;
Taį¹ khÄdiyÄna pasadaį¹ jighaƱƱaį¹,
KhÄdissaį¹ pacchÄ na vilÄpakÄloā.
āNa catthi mokkho mama nikkayena,
GantvÄna paccÄgamanÄya paį¹he;
Taį¹ saį¹
garaį¹ brÄhmaį¹assappadÄya,
SaccÄnurakkhÄ« punarÄvajissaį¹ā.
āKiį¹ kammajÄtaį¹ anutappate tvaį¹,
Pattaį¹ samÄ«paį¹ maraį¹assa rÄja;
Äcikkha me taį¹ api sakkuį¹emu,
AnujÄnituį¹ ÄgamanÄya paį¹heā.
āKatÄ mayÄ brÄhmaį¹assa dhanÄsÄ,
Taį¹ saį¹
garaį¹ paį¹imukkaį¹ na muttaį¹;
Taį¹ saį¹
garaį¹ brÄhmaį¹assappadÄya,
SaccÄnurakkhÄ« punarÄvajissaį¹ā.
āYÄ te katÄ brÄhmaį¹assa dhanÄsÄ,
Taį¹ saį¹
garaį¹ paį¹imukkaį¹ na muttaį¹;
Taį¹ saį¹
garaį¹ brÄhmaį¹assappadÄya,
SaccÄnurakkhÄ« punarÄvajassuā.
Mutto ca so porisÄdassa hatthÄ,
GantvÄ sakaį¹ mandiraį¹ kÄmakÄmÄ«;
Taį¹ saį¹
garaį¹ brÄhmaį¹assappadÄya,
ÄmantayÄ« puttamalÄ«nasattaį¹.
āAjjeva rajjaį¹ abhisiƱcayassu,
Dhammaį¹ cara sesu paresu cÄpi;
AdhammakÄro ca te mÄhu raį¹į¹he,
GacchÄmahaį¹ porisÄdassa Ʊatteā.
āKiį¹ kamma kubbaį¹ tava deva pÄva,
NÄrÄdhayÄ« taį¹ tadicchÄmi sotuį¹;
Yamajja rajjamhi udassaye tuvaį¹,
Rajjampi niccheyyaį¹ tayÄ vinÄhaį¹ā.
āNa kammunÄ vÄ vacasÄ va tÄta,
AparÄdhitohaį¹ tuviyaį¹ sarÄmi;
SandhiƱca katvÄ purisÄdakena,
SaccÄnurakkhÄ« punÄhaį¹ gamissaį¹ā.
āAhaį¹ gamissÄmi idheva hohi,
Natthi tato jīvato vippamokkho;
Sace tuvaį¹ gacchasiyeva rÄja,
Ahampi gacchÄmi ubho na homaā.
āAddhÄ hi tÄta satÄnesa dhammo,
Maraį¹Ä ca me dukkhataraį¹ tadassa;
KammÄsapÄdo taį¹ yadÄ pacitvÄ,
Pasayha khÄde bhidÄ rukkhasÅ«leā.
āPÄį¹ena te pÄį¹amahaį¹ nimissaį¹,
MÄ tvaį¹ agÄ porisÄdassa Ʊatte;
EtaƱca te pÄį¹amahaį¹ nimissaį¹,
TasmÄ mataį¹ jÄ«vitassa vaį¹į¹emiā.
Tato have dhitimÄ rÄjaputto,
VanditvÄ mÄtu ca pitu ca pÄde;
Dukhinissa mÄtÄ nipatÄ pathabyÄ,
PitÄssa paggayha bhujÄni kandati.
Taį¹ gacchantaį¹ tÄva pitÄ viditvÄ,
Parammukho vandati paƱjalīko;
āSomo ca rÄjÄ varuį¹o ca rÄjÄ,
PajÄpatÄ« candimÄ sÅ«riyo ca;
Etehi gutto purisÄdakamhÄ,
AnuƱƱÄto sotthi paccehi tÄtaā.
āYaį¹ daį¹įøakiraƱƱo gatassa mÄtÄ,
RÄmassakÄsi sotthÄnaį¹ suguttÄ;
Taį¹ te ahaį¹ sotthÄnaį¹ karomi,
Etena saccena sarantu devÄ;
AnuƱƱÄto sotthi paccehi puttaā.
āÄvÄ« raho vÄpi manopadosaį¹,
NÄhaį¹ sare jÄtu malÄ«nasatte;
Etena saccena sarantu devÄ,
AnuƱƱÄto sotthi paccehi bhÄtikaā.
āYasmÄ ca me anadhimanosi sÄmi,
Na cÄpi me manasÄ appiyosi;
Etena saccena sarantu devÄ,
AnuƱƱÄto sotthi paccehi sÄmiā.
āBrahÄ ujÅ« cÄrumukho kutosi,
Na maį¹ pajÄnÄsi vane vasantaį¹;
Luddaį¹ maį¹ ƱatvÄ āpurisÄdakoāti,
Ko sotthimÄjÄnamidhÄvajeyyaā.
āJÄnÄmi ludda purisÄdako tvaį¹,
Na taį¹ na jÄnÄmi vane vasantaį¹;
AhaƱca puttosmi jayaddisassa,
Mamajja khÄda pituno pamokkhÄā.
āJÄnÄmi puttoti jayaddisassa,
TathÄ hi vo mukhavaį¹į¹o ubhinnaį¹;
SudukkaraƱƱeva kataį¹ tavedaį¹,
Yo mattumicche pituno pamokkhÄā.
āNa dukkaraį¹ kiƱci mahettha maƱƱe,
Yo mattumicche pituno pamokkhÄ;
MÄtu ca hetu paraloka gantvÄ,
Sukhena saggena ca sampayuttoā.
āAhaƱca kho attano pÄpakiriyaį¹,
ÄvÄ« raho vÄpi sare na jÄtu;
Saį¹
khÄtajÄtÄ«maraį¹ohamasmi,
Yatheva me idha tathÄ parattha.
KhÄdajja maį¹ dÄni mahÄnubhÄva,
Karassu kiccÄni imaį¹ sarÄ«raį¹;
Rukkhassa vÄ te papatÄmi aggÄ,
ChÄdayamÄno mayhaį¹ tvamadesi maį¹saį¹ā.
āIdaƱca te ruccati rÄjaputta,
Cajesi pÄį¹aį¹ pituno pamokkhÄ;
TasmÄ hi so tvaį¹ taramÄnarÅ«po,
SambhaƱja kaį¹į¹hÄni jalehi aggiį¹ā.
Tato have dhitimÄ rÄjaputto,
DÄruį¹ samÄhatvÄ mahantamaggiį¹;
SandÄ«payitvÄ paį¹ivedayittha,
āÄdÄ«pito dÄni mahÄyamaggiā.
āKhÄdajja maį¹ dÄni pasayhakÄri,
Kiį¹ maį¹ muhuį¹ pekkhasi haį¹į¹halomo;
TathÄ tathÄ tuyhamahaį¹ karomi,
YathÄ yathÄ maį¹ chÄdayamÄno adesiā.
āKo tÄdisaį¹ arahati khÄditÄye,
Dhamme į¹hitaį¹ saccavÄdiį¹ vadaƱƱuį¹;
MuddhÄpi tassa viphaleyya sattadhÄ,
Yo tÄdisaį¹ saccavÄdiį¹ adeyyaā.
āIdaƱhi so brÄhmaį¹aį¹ maƱƱamÄno,
Saso avÄsesi sake sarÄ«re;
Teneva so candimÄ devaputto,
Sasatthuto kÄmaduhajja yakkhaā.
āCando yathÄ rÄhumukhÄ pamutto,
Virocate pannaraseva bhÄį¹umÄ;
Evaį¹ tuvaį¹ porisÄdÄ pamutto,
Viroca kapile mahÄnubhÄva;
Ämodayaį¹ pitaraį¹ mÄtaraƱca,
Sabbo ca te nandatu ƱÄtipakkhoā.
Tato have dhitimÄ rÄjaputto,
KataƱjalÄ« pariyÄya porisÄdaį¹;
AnuƱƱÄto sotthi sukhÄ« arogo,
PaccÄgamÄ kapilamalÄ«nasatto.
Taį¹ negamÄ jÄnapadÄ ca sabbe,
HatthÄrohÄ rathikÄ pattikÄ ca;
NamassamÄnÄ paƱjalikÄ upÄgamuį¹,
āNamatthu te dukkarakÄrakosÄ«āti.
JayaddisajÄtakaį¹ tatiyaį¹.