From:
MilindapaƱha Milinda's Questions
MahÄvagga Great Chapter
4. AnantakÄyapaƱha Anantakayaās Question
Atha kho milindassa raƱƱo etadahosiāThen, it occurred to King Milinda,
āpaį¹įøito kho ayaį¹ bhikkhu paį¹ibalo mayÄ saddhiį¹ sallapituį¹, bahukÄni ca me į¹hÄnÄni pucchitabbÄni bhavissanti, yÄva apucchitÄniyeva tÄni į¹hÄnÄni bhavissanti, atha sÅ«riyo atthaį¹ gamissati, yannÅ«nÄhaį¹ sve antepure sallapeyyanāti. āThis wise bhikkhu is very competent to converse with me. There will be many matters to be asked, but there will be so many unasked and then the sun will set. Why donāt I converse with him in the inner palace tomorrow?ā
Atha kho rÄjÄ devamantiyaį¹ etadavocaāThen the king said to Devamantiya,
ātena hi tvaį¹, devamantiya, bhadantassa ÄroceyyÄsi āsve antepure raĆ±Ć±Ä saddhiį¹ sallÄpo bhavissatÄ«āāti. āWell then, Devamantiya, announce this to the venerable one, āThere will be conversation with the king in the inner palace tomorrow morningā.ā
Idaį¹ vatvÄ milindo rÄjÄ uį¹į¹hÄyÄsanÄ theraį¹ nÄgasenaį¹ ÄpucchitvÄ rathaį¹ abhirÅ«hitvÄ ānÄgaseno nÄgasenoāti sajjhÄyaį¹ karonto pakkÄmi. After he said this, King Milinda rose from his seat, having received permission from the elder NÄgasena, mounted his chariot, and left, repeating to himself, āNÄgasena, NÄgasena!ā
Atha kho devamantiyo Äyasmantaį¹ nÄgasenaį¹ etadavocaāThen Devamantiya said to venerable NÄgasena,
ārÄjÄ, bhante, milindo evamÄhaāāKing Milinda said this, venerable sir,
āsve antepure raĆ±Ć±Ä saddhiį¹ sallÄpo bhavissatÄ«āāti. āThere will be conversation with the king in the inner palace tomorrow morningā.ā
āSuį¹į¹hÅ«āti thero abbhÄnumodi. The elder approved, saying āIt is well.ā
Atha kho tassÄ rattiyÄ accayena devamantiyo ca anantakÄyo ca maį¹
kuro ca sabbadinno ca yena milindo rÄjÄ tenupasaį¹
kamiį¹su, upasaį¹
kamitvÄ rÄjÄnaį¹ milindaį¹ etadavocuį¹āThen, in the early morning, Devamantiya, AnantakÄya, Maį¹
kura, and Sabbadinna approached King Milinda, and said to him,
āÄgacchatu, mahÄrÄja, bhadanto nÄgasenoāti? āMay the venerable NÄgasena come?ā
āÄma ÄgacchatÅ«āti. āYes, he may come.ā
āKittakehi bhikkhÅ«hi saddhiį¹ ÄgacchatÅ«āti? āWith how many bhikkhus may he come?ā
āYattake bhikkhÅ« icchati, tattakehi bhikkhÅ«hi saddhiį¹ ÄgacchatÅ«āti. āHe may come with as many bhikkhus as he likes.ā
Atha kho sabbadinno ÄhaāThen Sabbadinna said,
āÄgacchatu, mahÄrÄja, dasahi bhikkhÅ«hi saddhināti. āMay he come with ten bhikkhus, your majesty?ā
Dutiyampi kho rÄjÄ ÄhaāFor a second time, the king said,
āyattake bhikkhÅ« icchati, tattakehi bhikkhÅ«hi saddhiį¹ ÄgacchatÅ«āti. āHe may come with as many bhikkhus as he likes.ā
Dutiyampi kho sabbadinno ÄhaāFor a second time, Sabbadinna said,
āÄgacchatu, mahÄrÄja, dasahi bhikkhÅ«hi saddhināti. āMay he come with ten bhikkhus, your majesty?ā
Tatiyampi kho rÄjÄ ÄhaāFor a third time, the king said,
āyattake bhikkhÅ« icchati, tattakehi bhikkhÅ«hi saddhiį¹ ÄgacchatÅ«āti. āHe may come with as many bhikkhus as he likes.ā
Tatiyampi kho sabbadinno ÄhaāFor a third time, Sabbadinna said,
āÄgacchatu, mahÄrÄja, dasahi bhikkhÅ«hi saddhināti. āMay he come with ten bhikkhus, your majesty?ā
āSabbo panÄyaį¹ sakkÄro paį¹iyÄdito, ahaį¹ bhaį¹Ämi āyattake bhikkhÅ« icchati, tattakehi bhikkhÅ«hi saddhiį¹ ÄgacchatÅ«āti. āAll this hospitality has been prepared. I say, āHe may come with as many bhikkhus as he likes.ā
Ayaį¹ bhaį¹e sabbadinno aƱƱathÄ bhaį¹ati, kiį¹ nu mayaį¹ nappaį¹ibalÄ bhikkhÅ«naį¹ bhojanaį¹ dÄtunāti? I say this and Sabbadinna says otherwise! Are we not competent to give food to the bhikkhus?ā
Evaį¹ vutte, sabbadinno maį¹
ku ahosi. When this was said, Sabbadinna was ashamed.
Atha kho devamantiyo ca anantakÄyo ca maį¹
kuro ca yenÄyasmÄ nÄgaseno tenupasaį¹
kamiį¹su, upasaį¹
kamitvÄ Äyasmantaį¹ nÄgasenaį¹ etadavocuį¹āThen, Devamantiya, AnantakÄya, and Maį¹
kura, approached venerable NÄgasena, and said to him,
ārÄjÄ, bhante, milindo evamÄhaāāKing Milinda says,
āyattake bhikkhÅ« icchati, tattakehi bhikkhÅ«hi saddhiį¹ ÄgacchatÅ«āāti. āYou may come with as many bhikkhus as you like.āā
Atha kho ÄyasmÄ nÄgaseno pubbaį¹hasamayaį¹ nivÄsetvÄ pattacÄ«varamÄdÄya asÄ«tiyÄ bhikkhusahassehi saddhiį¹ sÄgalaį¹ pÄvisi. Then, in the morning, venerable NÄgasena arose, got dressed, took his bowl and robe, and entered SÄgala with eighty thousand bhikkhus.
Atha kho anantakÄyo Äyasmantaį¹ nÄgasenaį¹ nissÄya gacchanto Äyasmantaį¹ nÄgasenaį¹ etadavocaāNow, AnantakÄya walking alongside venerable NÄgasena said to him,
ābhante nÄgasena, yaį¹ panetaį¹ brÅ«si ānÄgasenoāti, katamo ettha nÄgasenoāti? āBhante NÄgasena, that which you call āNÄgasenaā, what here is NÄgasena?ā
Thero ÄhaāThe elder said,
āko panettha ānÄgasenoāti maƱƱasÄ«āti? āWho do you think here is NÄgasena?ā
āYo so, bhante, abbhantare vÄto jÄ«vo pavisati ca nikkhamati ca, so ānÄgasenoāti maƱƱÄmÄ«āti. āThe breath within, the life force, which goes in and comes out, that I consider āNÄgasenaā.ā
āYadi paneso vÄto nikkhamitvÄ nappaviseyya, pavisitvÄ na nikkhameyya, jÄ«veyya nu kho so purisoāti? āWhen, then, the breath goes out and does not come in, or it comes in and doesnāt go out, would that man live?ā
āNa hi, bhanteāti. āCertainly not, venerable sir.ā
āYe panime saį¹
khadhamakÄ saį¹
khaį¹ dhamenti, tesaį¹ vÄto puna pavisatÄ«āti? āThen, when those conch blowers sound the conch, does their breath re-enter?ā
āNa hi, bhanteāti. āCertainly not, venerable sir.ā
āYe panime vaį¹sadhamakÄ vaį¹saį¹ dhamenti, tesaį¹ vÄto puna pavisatÄ«āti? Then when those bamboo flute blowers sound the flute, does their breath re-enter?ā
āNa hi, bhanteāti. āCertainly not, venerable sir.ā
āYe panime siį¹
gadhamakÄ siį¹
gaį¹ dhamenti, tesaį¹ vÄto puna pavisatÄ«āti? Then, when those horn blowers sound the horn, does their breath re-enter?ā āIndeed not, venerable sir.ā
āNa hi, bhanteāti. āCertainly not, venerable sir.ā
āAtha kissa pana te na marantÄ«āti. āWhy, then, do they not die because of that?ā
āNÄhaį¹ paį¹ibalo tayÄ vÄdinÄ saddhiį¹ sallapituį¹, sÄdhu, bhante, atthaį¹ jappehÄ«āti. āI am not competent to converse with you, a debater of the doctrine. It would be good, venerable sir, if you told me the meaning.ā
āNeso jÄ«vo, assÄsapassÄsÄ nÄmete kÄyasaį¹
khÄrÄāti thero abhidhammakathaį¹ kathesi. āIt is not the life force, in-breathing and out-breathing are just bodily activities.ā The elder gave a talk on Abhidhamma.
Atha anantakÄyo upÄsakattaį¹ paį¹ivedesÄ«ti. Then, AnantakÄya announced that he was a lay follower.
AnantakÄyapaƱho catuttho. AnantakÄyaās Question fourth