From:

PreviousNext

MilindapaƱha Milinda's Questions

Nibbānavagga Nibbāna Chapter

1. PhassādivinibbhujanapaƱha Question on Analysing Contact, Etc.

Rājā āhaā€”The king asked:

ā€œbhante nāgasena, sakkā imesaį¹ dhammānaį¹ ekatobhāvagatānaį¹ vinibbhujitvā vinibbhujitvā nānākaraį¹‡aį¹ paƱƱāpetuį¹ ā€˜ayaį¹ phasso, ayaį¹ vedanā, ayaį¹ saƱƱā, ayaį¹ cetanā, idaį¹ viƱƱāį¹‡aį¹, ayaį¹ vitakko, ayaį¹ vicāroā€™ā€ti? ā€œVenerable Nāgasena, is it possible, having repeatedly analysed these mental states that are of the nature to arise together, to declare a difference between them, saying ā€˜this is contact, this is feeling, this is perception, this is intention, this is consciousness, this is applied thought, this is examinationā€™?ā€

ā€œNa sakkā, mahārāja, imesaį¹ dhammānaį¹ ekatobhāvagatānaį¹ vinibbhujitvā vinibbhujitvā nānākaraį¹‡aį¹ paƱƱāpetuį¹ ā€˜ayaį¹ phasso, ayaį¹ vedanā, ayaį¹ saƱƱā, ayaį¹ cetanā, idaį¹ viƱƱāį¹‡aį¹, ayaį¹ vitakko, ayaį¹ vicāroā€™ā€ti. ā€œNo, your majesty, it is not possible to do that.ā€

ā€œOpammaį¹ karohÄ«ā€ti. ā€œPlease give me an analogy.ā€

ā€œYathā, mahārāja, raƱƱo sÅ«do arasaį¹ vā rasaį¹ vā kareyya, so tattha dadhimpi pakkhipeyya, loį¹‡ampi pakkhipeyya, siį¹…giverampi pakkhipeyya, jÄ«rakampi pakkhipeyya, maricampi pakkhipeyya, aƱƱānipi pakārāni pakkhipeyya, tamenaį¹ rājā evaį¹ vadeyya, ā€˜dadhissa me rasaį¹ āhara, loį¹‡assa me rasaį¹ āhara, siį¹…giverassa me rasaį¹ āhara, jÄ«rakassa me rasaį¹ āhara, maricassa me rasaį¹ āhara, sabbesaį¹ me pakkhittānaį¹ rasaį¹ āharāā€™ti. ā€œJust as if, your majesty, a kingā€™s cook might prepare a soup or sauce and put in it curds, salt, ginger, cumin, hot pepper, and various other things, and the king might say ā€˜bring me a taste of curds, a taste of salt, a taste of ginger, a taste of cumin, a taste of hot pepper, or a taste of all the other things put in.ā€™

Sakkā nu kho, mahārāja, tesaį¹ rasānaį¹ ekatobhāvagatānaį¹ vinibbhujitvā vinibbhujitvā rasaį¹ āharituį¹ ambilattaį¹ vā lavaį¹‡attaį¹ vā tittakattaį¹ vā kaį¹­ukattaį¹ vā kasāyattaį¹ vā madhurattaį¹ vāā€ti? Is it possible, your majesty, having repeatedly analysed these tastes that are of the nature to arise together to bring forward an acidic flavour, a salty flavour, a bitter flavour, a sharp flavour, or a pungent flavour, or a sweet flavour?ā€

ā€œNa hi, bhante, sakkā tesaį¹ rasānaį¹ ekatobhāvagatānaį¹ vinibbhujitvā vinibbhujitvā rasaį¹ āharituį¹ ambilattaį¹ vā lavaį¹‡attaį¹ vā tittakattaį¹ vā kaį¹­ukattaį¹ vā kasāyattaį¹ vā madhurattaį¹ vā, api ca kho pana sakena sakena lakkhaį¹‡ena upaį¹­į¹­hahantÄ«ā€ti. ā€œIt is certainly not possible, venerable sir, to do that.ā€

ā€œEvameva kho, mahārāja, na sakkā imesaį¹ dhammānaį¹ ekatobhāvagatānaį¹ vinibbhujitvā vinibbhujitvā nānākaraį¹‡aį¹ paƱƱāpetuį¹ ā€˜ayaį¹ phasso, ayaį¹ vedanā, ayaį¹ saƱƱā, ayaį¹ cetanā, idaį¹ viƱƱāį¹‡aį¹, ayaį¹ vitakko, ayaį¹ vicāroā€™ti, api ca kho pana sakena sakena lakkhaį¹‡ena upaį¹­į¹­hahantÄ«ā€ti. ā€œIn the same way, your majesty, it is not possible, having repeatedly analysed these mental states that are of the nature to arise together, to declare a difference between them, saying ā€˜this is contact, this is feeling, this is perception, this is intention, this is consciousness, this is applied thought, this is examinationā€™?ā€

ā€œKallosi, bhante nāgasenāā€ti. ā€œYou are clever, venerable Nāgasena.ā€

PhassādivinibbhujanapaƱho paį¹­hamo. Question on Analysing Contact, Etc. first
PreviousNext