From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱhārambhakathā

Upāsakaguį¹‡avagga

4. Aį¹­į¹­hapaƱƱāpaį¹­ilābhakāraį¹‡a

ā€œBhante nāgasena, aį¹­į¹­hahi kāraį¹‡ehi buddhi pariį¹‡amati paripākaį¹ gacchati.

Katamehi aį¹­į¹­hahi?

Vayapariį¹‡Ämena buddhi pariį¹‡amati paripākaį¹ gacchati, yasapariį¹‡Ämena buddhi pariį¹‡amati paripākaį¹ gacchati, paripucchāya buddhi pariį¹‡amati paripākaį¹ gacchati, titthasaį¹vāsena buddhi pariį¹‡amati paripākaį¹ gacchati, yoniso manasikārena buddhi pariį¹‡amati paripākaį¹ gacchati, sākacchāya buddhi pariį¹‡amati paripākaį¹ gacchati, snehÅ«pasevanena buddhi pariį¹‡amati paripākaį¹ gacchati, patirÅ«padesavāsena buddhi pariį¹‡amati paripākaį¹ gacchati.

BhavatÄ«haā€”

ā€˜Vayena yasapucchāhi,

titthavāsena yoniso;

Sākacchā snehasaį¹sevā,

patirūpavasena ca.

Etāni aį¹­į¹­ha į¹­hānāni,

buddhivisadakāraį¹‡Ä;

Yesaį¹ etāni sambhonti,

tesaį¹ buddhi pabhijjatÄ«ā€™ā€ti.

Aį¹­į¹­ha paƱƱāpaį¹­ilābhakāraį¹‡Äni.
PreviousNext