From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Abhejjavagga

2. Abyākaraį¹‡Ä«yapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜natthānanda, tathāgatassa dhammesu ācariyamuį¹­į¹­hÄ«ā€™ti, puna ca therena mālukyaputtena paƱhaį¹ puį¹­į¹­ho na byākāsi.

Eso kho, bhante nāgasena, paƱho dvayanto ekantanissito bhavissati ajānanena vā guyhakaraį¹‡ena vā.

Yadi, bhante nāgasena, bhagavatā bhaį¹‡itaį¹ā€”

ā€˜natthānanda, tathāgatassa dhammesu ācariyamuį¹­į¹­hÄ«ā€™ti, tena hi therassa mālukyaputtassa ajānantena na byākataį¹.

Yadi jānantena na byākataį¹, tena hi atthi tathāgatassa dhammesu ācariyamuį¹­į¹­hi.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatā ā€˜natthānanda, tathāgatassa dhammesu ācariyamuį¹­į¹­hÄ«ā€™ti, abyākato ca therena mālukyaputtena pucchito paƱho, taƱca pana na ajānantena na guyhakaraį¹‡ena.

Cattārimāni, mahārāja, paƱhabyākaraį¹‡Äni.

Katamāni cattāri?

Ekaį¹sabyākaraį¹‡Ä«yo paƱho vibhajjabyākaraį¹‡Ä«yo paƱho paį¹­ipucchābyākaraį¹‡Ä«yo paƱho į¹­hapanÄ«yo paƱhoti.

Katamo ca, mahārāja, ekaį¹sabyākaraį¹‡Ä«yo paƱho?

ā€˜RÅ«paį¹ aniccanā€™ti ekaį¹sabyākaraį¹‡Ä«yo paƱho,

ā€˜vedanā aniccāā€™ti ā€¦peā€¦

ā€˜saƱƱā aniccāā€™ti ā€¦peā€¦

ā€˜saį¹…khārā aniccāā€™ti ā€¦peā€¦

ā€˜viƱƱāį¹‡aį¹ aniccanā€™ti ekaį¹sabyākaraį¹‡Ä«yo paƱho, ayaį¹ ekaį¹sabyākaraį¹‡Ä«yo paƱho.

Katamo vibhajjabyākaraį¹‡Ä«yo paƱho?

ā€˜Aniccaį¹ pana rÅ«panā€™ti vibhajjabyākaraį¹‡Ä«yo paƱho,

ā€˜aniccā pana vedanāā€™ti ā€¦peā€¦

ā€˜aniccā pana saƱƱāā€™ti ā€¦peā€¦

ā€˜aniccā pana saį¹…khārāā€™ti ā€¦peā€¦

ā€˜aniccaį¹ pana viƱƱāį¹‡anā€™ti vibhajjabyākaraį¹‡Ä«yo paƱho, ayaį¹ vibhajjabyākaraį¹‡Ä«yo paƱho.

Katamo paį¹­ipucchābyākaraį¹‡Ä«yo paƱho?

ā€˜Kiį¹ nu kho cakkhunā sabbaį¹ vijānātÄ«ā€™ti ayaį¹ paį¹­ipucchābyākaraį¹‡Ä«yo paƱho.

Katamo į¹­hapanÄ«yo paƱho?

ā€˜Sassato lokoā€™ti į¹­hapanÄ«yo paƱho,

ā€˜asassato lokoā€™ti,

ā€˜antavā lokoā€™ti,

ā€˜anantavā lokoā€™ti,

ā€˜antavā ca anantavā ca lokoā€™ti,

ā€˜nevantavā nānantavā lokoā€™ti,

ā€˜taį¹ jÄ«vaį¹ taį¹ sarÄ«ranā€™ti,

ā€˜aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranā€™ti,

ā€˜hoti tathāgato paraį¹ maraį¹‡Äā€™ti,

ā€˜na hoti tathāgato paraį¹ maraį¹‡Äā€™ti,

ā€˜hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äā€™ti,

ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ti į¹­hapanÄ«yo paƱho,

ayaį¹ į¹­hapanÄ«yo paƱho.

Bhagavā, mahārāja, therassa mālukyaputtassa taį¹ į¹­hapanÄ«yaį¹ paƱhaį¹ na byākāsi.

So pana paƱho kiį¹…kāraį¹‡Ä į¹­hapanÄ«yo?

Na tassa dÄ«panāya hetu vā kāraį¹‡aį¹ vā atthi, tasmā so paƱho į¹­hapanÄ«yo.

Natthi buddhānaį¹ bhagavantānaį¹ akāraį¹‡amahetukaį¹ giramudÄ«raį¹‡anā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

Abyākaraį¹‡Ä«yapaƱho dutiyo.
PreviousNext