From:
MilindapaƱha
Meį¹įøakapaƱha
Abhejjavagga
2. AbyÄkaraį¹Ä«yapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄā
ānatthÄnanda, tathÄgatassa dhammesu Äcariyamuį¹į¹hÄ«āti, puna ca therena mÄlukyaputtena paƱhaį¹ puį¹į¹ho na byÄkÄsi.
Eso kho, bhante nÄgasena, paƱho dvayanto ekantanissito bhavissati ajÄnanena vÄ guyhakaraį¹ena vÄ.
Yadi, bhante nÄgasena, bhagavatÄ bhaį¹itaį¹ā
ānatthÄnanda, tathÄgatassa dhammesu Äcariyamuį¹į¹hÄ«āti, tena hi therassa mÄlukyaputtassa ajÄnantena na byÄkataį¹.
Yadi jÄnantena na byÄkataį¹, tena hi atthi tathÄgatassa dhammesu Äcariyamuį¹į¹hi.
Ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄ ānatthÄnanda, tathÄgatassa dhammesu Äcariyamuį¹į¹hÄ«āti, abyÄkato ca therena mÄlukyaputtena pucchito paƱho, taƱca pana na ajÄnantena na guyhakaraį¹ena.
CattÄrimÄni, mahÄrÄja, paƱhabyÄkaraį¹Äni.
KatamÄni cattÄri?
Ekaį¹sabyÄkaraį¹Ä«yo paƱho vibhajjabyÄkaraį¹Ä«yo paƱho paį¹ipucchÄbyÄkaraį¹Ä«yo paƱho į¹hapanÄ«yo paƱhoti.
Katamo ca, mahÄrÄja, ekaį¹sabyÄkaraį¹Ä«yo paƱho?
āRÅ«paį¹ aniccanāti ekaį¹sabyÄkaraį¹Ä«yo paƱho,
āvedanÄ aniccÄāti ā¦peā¦
āsaĆ±Ć±Ä aniccÄāti ā¦peā¦
āsaį¹
khÄrÄ aniccÄāti ā¦peā¦
āviƱƱÄį¹aį¹ aniccanāti ekaį¹sabyÄkaraį¹Ä«yo paƱho, ayaį¹ ekaį¹sabyÄkaraį¹Ä«yo paƱho.
Katamo vibhajjabyÄkaraį¹Ä«yo paƱho?
āAniccaį¹ pana rÅ«panāti vibhajjabyÄkaraį¹Ä«yo paƱho,
āaniccÄ pana vedanÄāti ā¦peā¦
āaniccÄ pana saƱƱÄāti ā¦peā¦
āaniccÄ pana saį¹
khÄrÄāti ā¦peā¦
āaniccaį¹ pana viƱƱÄį¹anāti vibhajjabyÄkaraį¹Ä«yo paƱho, ayaį¹ vibhajjabyÄkaraį¹Ä«yo paƱho.
Katamo paį¹ipucchÄbyÄkaraį¹Ä«yo paƱho?
āKiį¹ nu kho cakkhunÄ sabbaį¹ vijÄnÄtÄ«āti ayaį¹ paį¹ipucchÄbyÄkaraį¹Ä«yo paƱho.
Katamo į¹hapanÄ«yo paƱho?
āSassato lokoāti į¹hapanÄ«yo paƱho,
āasassato lokoāti,
āantavÄ lokoāti,
āanantavÄ lokoāti,
āantavÄ ca anantavÄ ca lokoāti,
ānevantavÄ nÄnantavÄ lokoāti,
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti,
āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti,
āhoti tathÄgato paraį¹ maraį¹Äāti,
āna hoti tathÄgato paraį¹ maraį¹Äāti,
āhoti ca na ca hoti tathÄgato paraį¹ maraį¹Äāti,
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti į¹hapanÄ«yo paƱho,
ayaį¹ į¹hapanÄ«yo paƱho.
BhagavÄ, mahÄrÄja, therassa mÄlukyaputtassa taį¹ į¹hapanÄ«yaį¹ paƱhaį¹ na byÄkÄsi.
So pana paƱho kiį¹
kÄraį¹Ä į¹hapanÄ«yo?
Na tassa dÄ«panÄya hetu vÄ kÄraį¹aį¹ vÄ atthi, tasmÄ so paƱho į¹hapanÄ«yo.
Natthi buddhÄnaį¹ bhagavantÄnaį¹ akÄraį¹amahetukaį¹ giramudÄ«raį¹anāti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
AbyÄkaraį¹Ä«yapaƱho dutiyo.