From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Abhejjavagga

6. ApuƱƱapaƱha

ā€œBhante nāgasena, tumhe bhaį¹‡athaā€”

ā€˜yo ajānanto pāį¹‡Ätipātaį¹ karoti, so balavataraį¹ apuƱƱaį¹ pasavatÄ«ā€™ti.

Puna ca bhagavatā vinayapaƱƱattiyā bhaį¹‡itaį¹ā€”

ā€˜anāpatti ajānantassāā€™ti.

Yadi, bhante nāgasena, ajānitvā pāį¹‡Ätipātaį¹ karonto balavataraį¹ apuƱƱaį¹ pasavati, tena hi ā€˜anāpatti ajānantassāā€™ti yaį¹ vacanaį¹, taį¹ micchā.

Yadi anāpatti ajānantassa, tena hi ā€˜ajānitvā pāį¹‡Ätipātaį¹ karonto balavataraį¹ apuƱƱaį¹ pasavatÄ«ā€™ti tampi vacanaį¹ micchā.

Ayampi ubhato koį¹­iko paƱho duruttaro duratikkamo tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatā ā€˜yo ajānanto pāį¹‡Ätipātaį¹ karoti, so balavataraį¹ apuƱƱaį¹ pasavatÄ«ā€™ti.

Puna ca vinayapaƱƱattiyā bhagavatā bhaį¹‡itaį¹ā€”

ā€˜anāpatti ajānantassāā€™ti.

Tattha atthantaraį¹ atthi.

Katamaį¹ atthantaraį¹?

Atthi, mahārāja, āpatti saƱƱāvimokkhā, atthi āpatti nosaƱƱāvimokkhā.

Yāyaį¹, mahārāja, āpatti saƱƱāvimokkhā, taį¹ āpattiį¹ ārabbha bhagavatā bhaį¹‡itaį¹ā€”

ā€˜anāpatti ajānantassāā€™ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

ApuƱƱapaƱho chaį¹­į¹­ho.
PreviousNext