From:
MilindapaƱha
Meį¹įøakapaƱha
Abhejjavagga
6. ApuƱƱapaƱha
āBhante nÄgasena, tumhe bhaį¹athaā
āyo ajÄnanto pÄį¹ÄtipÄtaį¹ karoti, so balavataraį¹ apuƱƱaį¹ pasavatÄ«āti.
Puna ca bhagavatÄ vinayapaƱƱattiyÄ bhaį¹itaį¹ā
āanÄpatti ajÄnantassÄāti.
Yadi, bhante nÄgasena, ajÄnitvÄ pÄį¹ÄtipÄtaį¹ karonto balavataraį¹ apuƱƱaį¹ pasavati, tena hi āanÄpatti ajÄnantassÄāti yaį¹ vacanaį¹, taį¹ micchÄ.
Yadi anÄpatti ajÄnantassa, tena hi āajÄnitvÄ pÄį¹ÄtipÄtaį¹ karonto balavataraį¹ apuƱƱaį¹ pasavatÄ«āti tampi vacanaį¹ micchÄ.
Ayampi ubhato koį¹iko paƱho duruttaro duratikkamo tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄ āyo ajÄnanto pÄį¹ÄtipÄtaį¹ karoti, so balavataraį¹ apuƱƱaį¹ pasavatÄ«āti.
Puna ca vinayapaƱƱattiyÄ bhagavatÄ bhaį¹itaį¹ā
āanÄpatti ajÄnantassÄāti.
Tattha atthantaraį¹ atthi.
Katamaį¹ atthantaraį¹?
Atthi, mahÄrÄja, Äpatti saƱƱÄvimokkhÄ, atthi Äpatti nosaƱƱÄvimokkhÄ.
YÄyaį¹, mahÄrÄja, Äpatti saƱƱÄvimokkhÄ, taį¹ Äpattiį¹ Ärabbha bhagavatÄ bhaį¹itaį¹ā
āanÄpatti ajÄnantassÄāāti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
ApuƱƱapaƱho chaį¹į¹ho.