From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Paį¹‡Ämitavagga

5. RukkhaacetanābhāvapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ tathāgatenaā€”

ā€˜Acetanaį¹ brāhmaį¹‡a assuį¹‡antaį¹,

Jāno ajānantamimaį¹ palāsaį¹;

ĀraddhavÄ«riyo dhuvaį¹ appamatto,

Sukhaseyyaį¹ pucchasi kissa hetÅ«ti.

Puna ca bhaį¹‡itaį¹ā€”

Iti phandanarukkhopi,

tāvade ajjhabhāsatha;

Mayhampi vacanaį¹ atthi,

bhāradvāja suį¹‡ohi meā€™ti.

Yadi, bhante nāgasena, rukkho acetano, tena hi phandanena rukkhena bhāradvājena saha sallapitanti yaį¹ vacanaį¹, taį¹ micchā.

Yadi phandanena rukkhena bhāradvājena saddhiį¹ sallapitaį¹, tena hi rukkho acetanoti tampi vacanaį¹ micchā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatā ā€˜rukkho acetanoā€™ti, phandanena ca rukkhena bhāradvājena saddhiį¹ sallapitaį¹, taƱca pana vacanaį¹ lokasamaƱƱāya bhaį¹‡itaį¹.

Natthi, mahārāja, acetanassa rukkhassa sallāpo nāma, api ca, mahārāja, tasmiį¹ rukkhe adhivatthāya devatāyetaį¹ adhivacanaį¹ rukkhoti, rukkho sallapatÄ«ti cesā lokapaį¹‡į¹‡atti, yathā, mahārāja, sakaį¹­aį¹ dhaƱƱassa paripÅ«ritaį¹ dhaƱƱasakaį¹­anti jano voharati, na ca taį¹ dhaƱƱamayaį¹ sakaį¹­aį¹, rukkhamayaį¹ sakaį¹­aį¹, tasmiį¹ sakaį¹­e dhaƱƱassa pana ākiritattā dhaƱƱasakaį¹­anti jano voharati;

evameva kho, mahārāja, na rukkho sallapati, rukkho acetano, yā pana tasmiį¹ rukkhe adhivatthā devatā, tassāyeva taį¹ adhivacanaį¹ rukkhoti, rukkho sallapatÄ«ti cesā lokapaį¹‡į¹‡atti.

Yathā vā pana, mahārāja, dadhiį¹ manthayamāno takkaį¹ manthemÄ«ti voharati, na taį¹ takkaį¹, yaį¹ so mantheti, dadhiį¹yeva so manthento takkaį¹ manthemÄ«ti voharati;

evameva kho, mahārāja, na rukkho sallapati, rukkho acetano.

Yā pana tasmiį¹ rukkhe adhivatthā devatā, tassāyeva taį¹ adhivacanaį¹ rukkhoti, rukkho sallapatÄ«ti cesā lokapaį¹‡į¹‡atti.

Yathā vā pana, mahārāja, asantaį¹ sādhetukāmo santaį¹ sādhemÄ«ti voharati, asiddhaį¹ siddhanti voharati, evamesā lokasamaƱƱā;

evameva kho, mahārāja, na rukkho sallapati, rukkho acetano.

Yā pana tasmiį¹ rukkhe adhivatthā devatā, tassāyeva taį¹ adhivacanaį¹ rukkhoti, rukkho sallapatÄ«ti cesā lokapaį¹‡į¹‡atti, yāya, mahārāja, lokasamaƱƱāya jano voharati, tathāgatopi tāyeva lokasamaƱƱāya sattānaį¹ dhammaį¹ desetÄ«ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

RukkhaacetanābhāvapaƱho paƱcamo.
PreviousNext