From:
MilindapaƱha
Meį¹įøakapaƱha
Paį¹Ämitavagga
5. RukkhaacetanÄbhÄvapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ tathÄgatenaā
āAcetanaį¹ brÄhmaį¹a assuį¹antaį¹,
JÄno ajÄnantamimaį¹ palÄsaį¹;
ÄraddhavÄ«riyo dhuvaį¹ appamatto,
Sukhaseyyaį¹ pucchasi kissa hetÅ«ti.
Puna ca bhaį¹itaį¹ā
Iti phandanarukkhopi,
tÄvade ajjhabhÄsatha;
Mayhampi vacanaį¹ atthi,
bhÄradvÄja suį¹ohi meāti.
Yadi, bhante nÄgasena, rukkho acetano, tena hi phandanena rukkhena bhÄradvÄjena saha sallapitanti yaį¹ vacanaį¹, taį¹ micchÄ.
Yadi phandanena rukkhena bhÄradvÄjena saddhiį¹ sallapitaį¹, tena hi rukkho acetanoti tampi vacanaį¹ micchÄ.
Ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄ ārukkho acetanoāti, phandanena ca rukkhena bhÄradvÄjena saddhiį¹ sallapitaį¹, taƱca pana vacanaį¹ lokasamaƱƱÄya bhaį¹itaį¹.
Natthi, mahÄrÄja, acetanassa rukkhassa sallÄpo nÄma, api ca, mahÄrÄja, tasmiį¹ rukkhe adhivatthÄya devatÄyetaį¹ adhivacanaį¹ rukkhoti, rukkho sallapatÄ«ti cesÄ lokapaį¹į¹atti, yathÄ, mahÄrÄja, sakaį¹aį¹ dhaƱƱassa paripÅ«ritaį¹ dhaƱƱasakaį¹anti jano voharati, na ca taį¹ dhaƱƱamayaį¹ sakaį¹aį¹, rukkhamayaį¹ sakaį¹aį¹, tasmiį¹ sakaį¹e dhaƱƱassa pana ÄkiritattÄ dhaƱƱasakaį¹anti jano voharati;
evameva kho, mahÄrÄja, na rukkho sallapati, rukkho acetano, yÄ pana tasmiį¹ rukkhe adhivatthÄ devatÄ, tassÄyeva taį¹ adhivacanaį¹ rukkhoti, rukkho sallapatÄ«ti cesÄ lokapaį¹į¹atti.
YathÄ vÄ pana, mahÄrÄja, dadhiį¹ manthayamÄno takkaį¹ manthemÄ«ti voharati, na taį¹ takkaį¹, yaį¹ so mantheti, dadhiį¹yeva so manthento takkaį¹ manthemÄ«ti voharati;
evameva kho, mahÄrÄja, na rukkho sallapati, rukkho acetano.
YÄ pana tasmiį¹ rukkhe adhivatthÄ devatÄ, tassÄyeva taį¹ adhivacanaį¹ rukkhoti, rukkho sallapatÄ«ti cesÄ lokapaį¹į¹atti.
YathÄ vÄ pana, mahÄrÄja, asantaį¹ sÄdhetukÄmo santaį¹ sÄdhemÄ«ti voharati, asiddhaį¹ siddhanti voharati, evamesÄ lokasamaƱƱÄ;
evameva kho, mahÄrÄja, na rukkho sallapati, rukkho acetano.
YÄ pana tasmiį¹ rukkhe adhivatthÄ devatÄ, tassÄyeva taį¹ adhivacanaį¹ rukkhoti, rukkho sallapatÄ«ti cesÄ lokapaį¹į¹atti, yÄya, mahÄrÄja, lokasamaƱƱÄya jano voharati, tathÄgatopi tÄyeva lokasamaƱƱÄya sattÄnaį¹ dhammaį¹ desetÄ«āti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
RukkhaacetanÄbhÄvapaƱho paƱcamo.