From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Paį¹‡Ämitavagga

9. Aggaggasamaį¹‡apaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜Äsavānaį¹ khayā samaį¹‡o hotÄ«ā€™ti.

Puna ca bhaį¹‡itaį¹ā€”

ā€˜Catubbhi dhammehi samaį¹…gibhÅ«taį¹,

Taį¹ ve naraį¹ samaį¹‡aį¹ āhu lokeā€™ti.

Tatrime cattāro dhammā khanti appāhāratā rativippahānaį¹ ākiƱcaƱƱaį¹.

Sabbāni panetāni aparikkhÄ«į¹‡Äsavassa sakilesasseva honti.

Yadi, bhante nāgasena, āsavānaį¹ khayā samaį¹‡o hoti, tena hi ā€˜catubbhi dhammehi samaį¹…gibhÅ«taį¹, taį¹ ve naraį¹ samaį¹‡aį¹ āhu lokeā€™ti yaį¹ vacanaį¹, taį¹ micchā.

Yadi catubbhi dhammehi samaį¹…gibhÅ«to samaį¹‡o hoti, tena hi ā€˜Äsavānaį¹ khayā samaį¹‡o hotÄ«ā€™ti tampi vacanaį¹ micchā, ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatā ā€˜Äsavānaį¹ khayā samaį¹‡o hotÄ«ā€™ti.

Puna ca bhaį¹‡itaį¹ā€”

ā€˜catubbhi dhammehi samaį¹…gibhÅ«taį¹, taį¹ ve naraį¹ samaį¹‡aį¹ āhu lokeā€™ti.

Tadidaį¹, mahārāja, vacanaį¹ tesaį¹ tesaį¹ puggalānaį¹ guį¹‡avasena bhaį¹‡itaį¹ā€”

ā€˜catubbhi dhammehi samaį¹…gibhÅ«taį¹, taį¹ ve naraį¹ samaį¹‡aį¹ āhu lokeā€™ti, idaį¹ pana niravasesavacanaį¹ ā€˜Äsavānaį¹ khayā samaį¹‡o hotÄ«ā€™ti.

Api ca, mahārāja, ye keci kilesÅ«pasamāya paį¹­ipannā, te sabbe upādāyupādāya samaį¹‡o khÄ«į¹‡Äsavo aggamakkhāyati.

Yathā, mahārāja, yāni kānici jalajathalajapupphāni, vassikaį¹ tesaį¹ aggamakkhāyati, avasesāni yāni kānici vividhāni pupphajātāni, sabbāni tāni pupphāniyeva, upādāyupādāya pana vassikaį¹yeva pupphaį¹ janassa patthitaį¹ pihayitaį¹;

evameva kho, mahārāja, ye keci kilesÅ«pasamāya paį¹­ipannā, te sabbe upādāyupādāya samaį¹‡o khÄ«į¹‡Äsavo aggamakkhāyati.

Yathā vā pana, mahārāja, sabbadhaƱƱānaį¹ sāli aggamakkhāyati, yā kāci avasesā vividhā dhaƱƱajātiyo, tā sabbā upādāyupādāya bhojanāni sarÄ«rayāpanāya, sāliyeva tesaį¹ aggamakkhāyati;

evameva kho, mahārāja, ye keci kilesÅ«pasamāya paį¹­ipannā, te sabbe upādāyupādāya samaį¹‡o khÄ«į¹‡Äsavo aggamakkhāyatÄ«ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

Aggaggasamaį¹‡apaƱho navamo.
PreviousNext