From:
MilindapaƱha
Meį¹įøakapaƱha
Paį¹Ämitavagga
9. Aggaggasamaį¹apaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄā
āÄsavÄnaį¹ khayÄ samaį¹o hotÄ«āti.
Puna ca bhaį¹itaį¹ā
āCatubbhi dhammehi samaį¹
gibhÅ«taį¹,
Taį¹ ve naraį¹ samaį¹aį¹ Ähu lokeāti.
Tatrime cattÄro dhammÄ khanti appÄhÄratÄ rativippahÄnaį¹ ÄkiƱcaƱƱaį¹.
SabbÄni panetÄni aparikkhÄ«į¹Äsavassa sakilesasseva honti.
Yadi, bhante nÄgasena, ÄsavÄnaį¹ khayÄ samaį¹o hoti, tena hi ācatubbhi dhammehi samaį¹
gibhÅ«taį¹, taį¹ ve naraį¹ samaį¹aį¹ Ähu lokeāti yaį¹ vacanaį¹, taį¹ micchÄ.
Yadi catubbhi dhammehi samaį¹
gibhÅ«to samaį¹o hoti, tena hi āÄsavÄnaį¹ khayÄ samaį¹o hotÄ«āti tampi vacanaį¹ micchÄ, ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄ āÄsavÄnaį¹ khayÄ samaį¹o hotÄ«āti.
Puna ca bhaį¹itaį¹ā
ācatubbhi dhammehi samaį¹
gibhÅ«taį¹, taį¹ ve naraį¹ samaį¹aį¹ Ähu lokeāti.
Tadidaį¹, mahÄrÄja, vacanaį¹ tesaį¹ tesaį¹ puggalÄnaį¹ guį¹avasena bhaį¹itaį¹ā
ācatubbhi dhammehi samaį¹
gibhÅ«taį¹, taį¹ ve naraį¹ samaį¹aį¹ Ähu lokeāti, idaį¹ pana niravasesavacanaį¹ āÄsavÄnaį¹ khayÄ samaį¹o hotÄ«āti.
Api ca, mahÄrÄja, ye keci kilesÅ«pasamÄya paį¹ipannÄ, te sabbe upÄdÄyupÄdÄya samaį¹o khÄ«į¹Äsavo aggamakkhÄyati.
YathÄ, mahÄrÄja, yÄni kÄnici jalajathalajapupphÄni, vassikaį¹ tesaį¹ aggamakkhÄyati, avasesÄni yÄni kÄnici vividhÄni pupphajÄtÄni, sabbÄni tÄni pupphÄniyeva, upÄdÄyupÄdÄya pana vassikaį¹yeva pupphaį¹ janassa patthitaį¹ pihayitaį¹;
evameva kho, mahÄrÄja, ye keci kilesÅ«pasamÄya paį¹ipannÄ, te sabbe upÄdÄyupÄdÄya samaį¹o khÄ«į¹Äsavo aggamakkhÄyati.
YathÄ vÄ pana, mahÄrÄja, sabbadhaƱƱÄnaį¹ sÄli aggamakkhÄyati, yÄ kÄci avasesÄ vividhÄ dhaƱƱajÄtiyo, tÄ sabbÄ upÄdÄyupÄdÄya bhojanÄni sarÄ«rayÄpanÄya, sÄliyeva tesaį¹ aggamakkhÄyati;
evameva kho, mahÄrÄja, ye keci kilesÅ«pasamÄya paį¹ipannÄ, te sabbe upÄdÄyupÄdÄya samaį¹o khÄ«į¹Äsavo aggamakkhÄyatÄ«āti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
Aggaggasamaį¹apaƱho navamo.