From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Paį¹‡Ämitavagga

10. Vaį¹‡į¹‡abhaį¹‡anapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜mamaį¹ vā, bhikkhave, pare vaį¹‡į¹‡aį¹ bhāseyyuį¹, dhammassa vā, saį¹…ghassa vā vaį¹‡į¹‡aį¹ bhāseyyuį¹, tatra tumhehi na ānando, na somanassaį¹, na cetaso uppilāvitattaį¹ karaį¹‡Ä«yanā€™ti puna ca tathāgato selassa brāhmaį¹‡assa yathābhucce vaį¹‡į¹‡e bhaƱƱamāne ānandito sumano uppilāvito bhiyyo uttariį¹ sakaguį¹‡aį¹ pakittesiā€”

ā€˜Rājāhamasmi selāti,

dhammarājā anuttaro;

Dhammena cakkaį¹ vattemi,

cakkaį¹ appaį¹­ivattiyanā€™ti.

Yadi, bhante nāgasena, bhagavatā bhaį¹‡itaį¹ā€”

ā€˜mamaį¹ vā, bhikkhave, pare vaį¹‡į¹‡aį¹ bhāseyyuį¹, dhammassa vā saį¹…ghassa vā vaį¹‡į¹‡aį¹ bhāseyyuį¹, tatra tumhehi na ānando, na somanassaį¹, na cetaso uppilāvitattaį¹ karaį¹‡Ä«yanā€™ti, tena hi selassa brāhmaį¹‡assa yathābhucce vaį¹‡į¹‡e bhaƱƱamāne ānandito sumano uppilāvito bhiyyo uttariį¹ sakaguį¹‡aį¹ pakittesÄ«ti yaį¹ vacanaį¹, taį¹ micchā.

Yadi selassa brāhmaį¹‡assa yathābhucce vaį¹‡į¹‡e bhaƱƱamāne ānandito sumano uppilāvito bhiyyo uttariį¹ sakaguį¹‡aį¹ pakittesi, tena hi ā€˜mamaį¹ vā, bhikkhave, pare vaį¹‡į¹‡aį¹ bhāseyyuį¹, dhammassa vā saį¹…ghassa vā vaį¹‡į¹‡aį¹ bhāseyyuį¹, tatra tumhehi na ānando, na somanassaį¹, na cetaso uppilāvitattaį¹ karaį¹‡Ä«yanā€™ti tampi vacanaį¹ micchā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatāā€”

ā€˜mamaį¹ vā, bhikkhave, pare vaį¹‡į¹‡aį¹ bhāseyyuį¹, dhammassa vā saį¹…ghassa vā vaį¹‡į¹‡aį¹ bhāseyyuį¹, tatra tumhehi na ānando, na somanassaį¹, na cetaso uppilāvitattaį¹ karaį¹‡Ä«yanā€™ti.

Selassa ca brāhmaį¹‡assa yathābhucce vaį¹‡į¹‡e bhaƱƱamāne bhiyyo uttariį¹ sakaguį¹‡aį¹ pakittitaį¹ā€”

ā€˜Rājāhamasmi selāti,

dhammarājā anuttaro;

Dhammena cakkaį¹ vattemi,

cakkaį¹ appaį¹­ivattiyanā€™ti.

Paį¹­hamaį¹, mahārāja, bhagavatā dhammassa sabhāvasarasalakkhaį¹‡aį¹ sabhāvaį¹ avitathaį¹ bhÅ«taį¹ tacchaį¹ tathatthaį¹ paridÄ«payamānena bhaį¹‡itaį¹ā€”

ā€˜mamaį¹ vā bhikkhave, pare vaį¹‡į¹‡aį¹ bhāseyyuį¹, dhammassa vā saį¹…ghassa vā vaį¹‡į¹‡aį¹ bhāseyyuį¹, tatra tumhehi na ānando, na somanassaį¹, na cetaso uppilāvitattaį¹ karaį¹‡Ä«yanā€™ti.

Yaį¹ pana bhagavatā selassa brāhmaį¹‡assa yathābhucce vaį¹‡į¹‡e bhaƱƱamāne bhiyyo uttariį¹ sakaguį¹‡aį¹ pakittitaį¹ā€”

ā€˜rājāhamasmi selāti, dhammarājā anuttaroā€™ti taį¹ na lābhahetu, na yasahetu, na attahetu, na pakkhahetu, na antevāsikamyatāya, atha kho anukampāya kāruƱƱena hitavasena evaį¹ imassa dhammābhisamayo bhavissati tiį¹‡į¹‡aƱca māį¹‡avakasatānanti, evaį¹ bhiyyo uttariį¹ sakaguį¹‡aį¹ bhaį¹‡itaį¹ā€”

ā€˜rājāhamasmi selāti, dhammarājā anuttaroā€™ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

Vaį¹‡į¹‡abhaį¹‡anapaƱho dasamo.
PreviousNext