From:
MilindapaƱha
Meį¹įøakapaƱha
Paį¹Ämitavagga
12. Bhikkhupaį¹ÄmitapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄā
āakkodhano vigatakhilohamasmÄ«āti, puna ca tathÄgato there sÄriputtamoggallÄne saparise paį¹Ämesi, kiį¹ nu kho, bhante nÄgasena, tathÄgato kupito parisaį¹ paį¹Ämesi, udÄhu tuį¹į¹ho paį¹Ämesi, etaį¹ tÄva jÄnÄhi imaį¹ nÄmÄti?
Yadi, bhante nÄgasena, kupito parisaį¹ paį¹Ämesi, tena hi tathÄgatassa kodho appaį¹ivattito, yadi tuį¹į¹ho paį¹Ämesi, tena hi avatthusmiį¹ ajÄnantena paį¹ÄmitÄ.
Ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄā
āakkodhano vigatakhilohamasmÄ«āti, paį¹ÄmitÄ ca therÄ sÄriputtamoggallÄnÄ saparisÄ, taƱca pana na kopena.
Idha, mahÄrÄja, kocideva puriso mahÄpathaviyÄ mÅ«le vÄ khÄį¹uke vÄ pÄsÄį¹e vÄ kaį¹hale vÄ visame vÄ bhÅ«mibhÄge khalitvÄ patati, api nu kho, mahÄrÄja, mahÄpathavÄ« kupitÄ taį¹ pÄtetÄ«āti?
āNa hi, bhante, natthi mahÄpathaviyÄ kopo vÄ pasÄdo vÄ, anunayappaį¹ighavippamuttÄ mahÄpathavÄ«, sayameva so alaso khalitvÄ patitoāti.
āEvameva kho, mahÄrÄja, natthi tathÄgatÄnaį¹ kopo vÄ pasÄdo vÄ, anunayappaį¹ighavippamuttÄ tathÄgatÄ arahanto sammÄsambuddhÄ, atha kho sayaį¹ kateneva te attano aparÄdhena paį¹ÄmitÄ.
Idha pana, mahÄrÄja, mahÄsamuddo na matena kuį¹apena saį¹vasati, yaį¹ hoti mahÄsamudde mataį¹ kuį¹apaį¹, taį¹ khippameva nicchubhati thalaį¹ ussÄreti.
Api nu kho, mahÄrÄja, mahÄsamuddo kupito taį¹ kuį¹apaį¹ nicchubhatÄ«āti?
āNa hi, bhante, natthi mahÄsamuddassa kopo vÄ pasÄdo vÄ, anunayappaį¹ighavippamutto mahÄsamuddoāti.
āEvameva kho, mahÄrÄja, natthi tathÄgatÄnaį¹ kopo vÄ pasÄdo vÄ, anunayappaį¹ighavippamuttÄ tathÄgatÄ arahanto sammÄsambuddhÄ, atha kho sayaį¹ kateneva te attano aparÄdhena paį¹ÄmitÄ.
YathÄ, mahÄrÄja, pathaviyÄ khalito patÄ«yati, evaį¹ jinasÄsanavare khalito paį¹ÄmÄ«yati.
YathÄ, mahÄrÄja, samudde mataį¹ kuį¹apaį¹ nicchubhÄ«yati, evaį¹ jinasÄsanavare khalito paį¹ÄmÄ«yati.
Yaį¹ pana te, mahÄrÄja, tathÄgato paį¹Ämesi, tesaį¹ atthakÄmo hitakÄmo sukhakÄmo visuddhikÄmo āevaį¹ ime jÄtijarÄbyÄdhimaraį¹ehi parimuccissantÄ«ātiā
paį¹ÄmesÄ«āti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
Bhikkhupaį¹ÄmitapaƱho dvÄdasamo.
Paį¹Ämitavaggo tatiyo.
Imasmiį¹ vagge dvÄdasa paƱhÄ.