From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Paį¹‡Ämitavagga

12. Bhikkhupaį¹‡ÄmitapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜akkodhano vigatakhilohamasmÄ«ā€™ti, puna ca tathāgato there sāriputtamoggallāne saparise paį¹‡Ämesi, kiį¹ nu kho, bhante nāgasena, tathāgato kupito parisaį¹ paį¹‡Ämesi, udāhu tuį¹­į¹­ho paį¹‡Ämesi, etaį¹ tāva jānāhi imaį¹ nāmāti?

Yadi, bhante nāgasena, kupito parisaį¹ paį¹‡Ämesi, tena hi tathāgatassa kodho appaį¹­ivattito, yadi tuį¹­į¹­ho paį¹‡Ämesi, tena hi avatthusmiį¹ ajānantena paį¹‡Ämitā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatāā€”

ā€˜akkodhano vigatakhilohamasmÄ«ā€™ti, paį¹‡Ämitā ca therā sāriputtamoggallānā saparisā, taƱca pana na kopena.

Idha, mahārāja, kocideva puriso mahāpathaviyā mÅ«le vā khāį¹‡uke vā pāsāį¹‡e vā kaį¹­hale vā visame vā bhÅ«mibhāge khalitvā patati, api nu kho, mahārāja, mahāpathavÄ« kupitā taį¹ pātetÄ«ā€ti?

ā€œNa hi, bhante, natthi mahāpathaviyā kopo vā pasādo vā, anunayappaį¹­ighavippamuttā mahāpathavÄ«, sayameva so alaso khalitvā patitoā€ti.

ā€œEvameva kho, mahārāja, natthi tathāgatānaį¹ kopo vā pasādo vā, anunayappaį¹­ighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaį¹ kateneva te attano aparādhena paį¹‡Ämitā.

Idha pana, mahārāja, mahāsamuddo na matena kuį¹‡apena saį¹vasati, yaį¹ hoti mahāsamudde mataį¹ kuį¹‡apaį¹, taį¹ khippameva nicchubhati thalaį¹ ussāreti.

Api nu kho, mahārāja, mahāsamuddo kupito taį¹ kuį¹‡apaį¹ nicchubhatÄ«ā€ti?

ā€œNa hi, bhante, natthi mahāsamuddassa kopo vā pasādo vā, anunayappaį¹­ighavippamutto mahāsamuddoā€ti.

ā€œEvameva kho, mahārāja, natthi tathāgatānaį¹ kopo vā pasādo vā, anunayappaį¹­ighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaį¹ kateneva te attano aparādhena paį¹‡Ämitā.

Yathā, mahārāja, pathaviyā khalito patÄ«yati, evaį¹ jinasāsanavare khalito paį¹‡ÄmÄ«yati.

Yathā, mahārāja, samudde mataį¹ kuį¹‡apaį¹ nicchubhÄ«yati, evaį¹ jinasāsanavare khalito paį¹‡ÄmÄ«yati.

Yaį¹ pana te, mahārāja, tathāgato paį¹‡Ämesi, tesaį¹ atthakāmo hitakāmo sukhakāmo visuddhikāmo ā€˜evaį¹ ime jātijarābyādhimaraį¹‡ehi parimuccissantÄ«ā€™tiā€”

paį¹‡ÄmesÄ«ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

Bhikkhupaį¹‡ÄmitapaƱho dvādasamo.

Paį¹‡Ämitavaggo tatiyo.

Imasmiį¹ vagge dvādasa paƱhā.
PreviousNext