From:
MilindapaƱha
Meį¹įøakapaƱha
SabbaƱƱutaƱÄį¹avagga
9. ArahantaabhÄyanapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄā
āvigatabhayasantÄsÄ arahantoāti.
Puna ca nagare rÄjagahe dhanapÄlakaį¹ hatthiį¹ bhagavati opatantaį¹ disvÄ paƱca khÄ«į¹ÄsavasatÄni pariccajitvÄ jinavaraį¹ pakkantÄni disÄvidisaį¹ ekaį¹ į¹hapetvÄ theraį¹ Änandaį¹.
Kiį¹ nu kho, bhante nÄgasena, te arahanto bhayÄ pakkantÄ, paƱƱÄyissati sakena kammenÄti dasabalaį¹ pÄtetukÄmÄ pakkantÄ, udÄhu tathÄgatassa atulaį¹ vipulamasamaį¹ pÄį¹ihÄriyaį¹ daį¹į¹hukÄmÄ pakkantÄ?
Yadi, bhante nÄgasena, bhagavatÄ bhaį¹itaį¹ā
āvigatabhayasantÄsÄ arahantoāti, tena hi ānagare ā¦peā¦
Änandanāti yaį¹ vacanaį¹ taį¹ micchÄ.
Yadi nagare rÄjagahe dhanapÄlakaį¹ hatthiį¹ bhagavati opatantaį¹ disvÄ paƱca khÄ«į¹ÄsavasatÄni pariccajitvÄ jinavaraį¹ pakkantÄni disÄvidisaį¹ ekaį¹ į¹hapetvÄ theraį¹ Änandaį¹, tena hi āvigatabhayasantÄsÄ arahantoāti tampi vacanaį¹ micchÄ.
Ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄā
āvigatabhayasantÄsÄ arahantoāti, nagare rÄjagahe dhanapÄlakaį¹ hatthiį¹ bhagavati opatantaį¹ disvÄ paƱca khÄ«į¹ÄsavasatÄni pariccajitvÄ jinavaraį¹ pakkantÄni disÄvidisaį¹ ekaį¹ į¹hapetvÄ theraį¹ Änandaį¹, taƱca pana na bhayÄ, nÄpi bhagavantaį¹ pÄtetukÄmatÄya.
Yena pana, mahÄrÄja, hetunÄ arahanto bhÄyeyyuį¹ vÄ tÄseyyuį¹ vÄ, so hetu arahantÄnaį¹ samucchinno, tasmÄ vigatabhayasantÄsÄ arahanto, bhÄyati nu, mahÄrÄja, mahÄpathavÄ« khaį¹antepi bhindantepi dhÄrentepi samuddapabbatagirisikhareāti?
āNa hi, bhanteāti.
āKena kÄraį¹ena, mahÄrÄjÄāti?
āNatthi, bhante, mahÄpathaviyÄ so hetu, yena hetunÄ mahÄpathavÄ« bhÄyeyya vÄ tÄseyya vÄāti.
āEvameva kho, mahÄrÄja, natthi arahantÄnaį¹ so hetu, yena hetunÄ arahanto bhÄyeyyuį¹ vÄ tÄseyyuį¹ vÄ.
BhÄyati nu, mahÄrÄja, girisikharaį¹ chindante vÄ bhindante vÄ patante vÄ agginÄ dahante vÄāti?
āNa hi, bhanteāti.
āKena kÄraį¹ena, mahÄrÄjÄāti?
āNatthi, bhante, girisikharassa so hetu, yena hetunÄ girisikharaį¹ bhÄyeyya vÄ tÄseyya vÄāti.
āEvameva kho, mahÄrÄja, natthi arahantÄnaį¹ so hetu, yena hetunÄ arahanto bhÄyeyyuį¹ vÄ tÄseyyuį¹ vÄ.
Yadipi, mahÄrÄja, lokadhÄtusatasahassesu ye keci sattanikÄyapariyÄpannÄ sabbepi te sattihatthÄ ekaį¹ arahantaį¹ upadhÄvitvÄ tÄseyyuį¹, na bhaveyya arahato cittassa kiƱci aƱƱathattaį¹.
Kiį¹
kÄraį¹aį¹?
Aį¹į¹hÄnamanavakÄsatÄya.
Api ca, mahÄrÄja, tesaį¹ khÄ«į¹ÄsavÄnaį¹ evaį¹ cetoparivitakko ahosi āajja naravarapavare jinavaravasabhe nagaravaramanuppaviį¹į¹he vÄ«thiyÄ dhanapÄlako hatthÄ« Äpatissati, asaį¹sayamatidevadevaį¹ upaį¹į¹hÄko na pariccajissati, yadi mayaį¹ sabbepi bhagavantaį¹ na pariccajissÄma, Änandassa guį¹o pÄkaį¹o na bhavissati, na heva ca tathÄgataį¹ samupagamissati hatthinÄgo, handa mayaį¹ apagacchÄma, evamidaį¹ mahato janakÄyassa kilesabandhanamokkho bhavissati, Änandassa ca guį¹o pÄkaį¹o bhavissatÄ«āti.
Evaį¹ te arahanto Änisaį¹saį¹ disvÄ disÄvidisaį¹ pakkantÄāti.
āSuvibhatto, bhante nÄgasena, paƱho, evametaį¹ natthi arahantÄnaį¹ bhayaį¹ vÄ santÄso vÄ, Änisaį¹saį¹ disvÄ arahanto pakkantÄ disÄvidisanāti.
ArahantaabhÄyanapaƱho navamo.