From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

SabbaƱƱutaƱāį¹‡avagga

9. ArahantaabhāyanapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜vigatabhayasantāsā arahantoā€™ti.

Puna ca nagare rājagahe dhanapālakaį¹ hatthiį¹ bhagavati opatantaį¹ disvā paƱca khÄ«į¹‡Äsavasatāni pariccajitvā jinavaraį¹ pakkantāni disāvidisaį¹ ekaį¹ į¹­hapetvā theraį¹ ānandaį¹.

Kiį¹ nu kho, bhante nāgasena, te arahanto bhayā pakkantā, paƱƱāyissati sakena kammenāti dasabalaį¹ pātetukāmā pakkantā, udāhu tathāgatassa atulaį¹ vipulamasamaį¹ pāį¹­ihāriyaį¹ daį¹­į¹­hukāmā pakkantā?

Yadi, bhante nāgasena, bhagavatā bhaį¹‡itaį¹ā€”

ā€˜vigatabhayasantāsā arahantoā€™ti, tena hi ā€˜nagare ā€¦peā€¦

ānandanā€™ti yaį¹ vacanaį¹ taį¹ micchā.

Yadi nagare rājagahe dhanapālakaį¹ hatthiį¹ bhagavati opatantaį¹ disvā paƱca khÄ«į¹‡Äsavasatāni pariccajitvā jinavaraį¹ pakkantāni disāvidisaį¹ ekaį¹ į¹­hapetvā theraį¹ ānandaį¹, tena hi ā€˜vigatabhayasantāsā arahantoā€™ti tampi vacanaį¹ micchā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatāā€”

ā€˜vigatabhayasantāsā arahantoā€™ti, nagare rājagahe dhanapālakaį¹ hatthiį¹ bhagavati opatantaį¹ disvā paƱca khÄ«į¹‡Äsavasatāni pariccajitvā jinavaraį¹ pakkantāni disāvidisaį¹ ekaį¹ į¹­hapetvā theraį¹ ānandaį¹, taƱca pana na bhayā, nāpi bhagavantaį¹ pātetukāmatāya.

Yena pana, mahārāja, hetunā arahanto bhāyeyyuį¹ vā tāseyyuį¹ vā, so hetu arahantānaį¹ samucchinno, tasmā vigatabhayasantāsā arahanto, bhāyati nu, mahārāja, mahāpathavÄ« khaį¹‡antepi bhindantepi dhārentepi samuddapabbatagirisikhareā€ti?

ā€œNa hi, bhanteā€ti.

ā€œKena kāraį¹‡ena, mahārājāā€ti?

ā€œNatthi, bhante, mahāpathaviyā so hetu, yena hetunā mahāpathavÄ« bhāyeyya vā tāseyya vāā€ti.

ā€œEvameva kho, mahārāja, natthi arahantānaį¹ so hetu, yena hetunā arahanto bhāyeyyuį¹ vā tāseyyuį¹ vā.

Bhāyati nu, mahārāja, girisikharaį¹ chindante vā bhindante vā patante vā agginā dahante vāā€ti?

ā€œNa hi, bhanteā€ti.

ā€œKena kāraį¹‡ena, mahārājāā€ti?

ā€œNatthi, bhante, girisikharassa so hetu, yena hetunā girisikharaį¹ bhāyeyya vā tāseyya vāā€ti.

ā€œEvameva kho, mahārāja, natthi arahantānaį¹ so hetu, yena hetunā arahanto bhāyeyyuį¹ vā tāseyyuį¹ vā.

Yadipi, mahārāja, lokadhātusatasahassesu ye keci sattanikāyapariyāpannā sabbepi te sattihatthā ekaį¹ arahantaį¹ upadhāvitvā tāseyyuį¹, na bhaveyya arahato cittassa kiƱci aƱƱathattaį¹.

Kiį¹…kāraį¹‡aį¹?

Aį¹­į¹­hānamanavakāsatāya.

Api ca, mahārāja, tesaį¹ khÄ«į¹‡Äsavānaį¹ evaį¹ cetoparivitakko ahosi ā€˜ajja naravarapavare jinavaravasabhe nagaravaramanuppaviį¹­į¹­he vÄ«thiyā dhanapālako hatthÄ« āpatissati, asaį¹sayamatidevadevaį¹ upaį¹­į¹­hāko na pariccajissati, yadi mayaį¹ sabbepi bhagavantaį¹ na pariccajissāma, ānandassa guį¹‡o pākaį¹­o na bhavissati, na heva ca tathāgataį¹ samupagamissati hatthināgo, handa mayaį¹ apagacchāma, evamidaį¹ mahato janakāyassa kilesabandhanamokkho bhavissati, ānandassa ca guį¹‡o pākaį¹­o bhavissatÄ«ā€™ti.

Evaį¹ te arahanto ānisaį¹saį¹ disvā disāvidisaį¹ pakkantāā€ti.

ā€œSuvibhatto, bhante nāgasena, paƱho, evametaį¹ natthi arahantānaį¹ bhayaį¹ vā santāso vā, ānisaį¹saį¹ disvā arahanto pakkantā disāvidisanā€ti.

ArahantaabhāyanapaƱho navamo.
PreviousNext