From:
MilindapaƱha
Meį¹įøakapaƱha
Santhavavagga
1. SanthavapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄā
āSanthavato bhayaį¹ jÄtaį¹,
niketÄ jÄyate rajo;
Aniketamasanthavaį¹,
etaį¹ ve munidassananāti.
Puna ca bhagavatÄ bhaį¹itaį¹ā
āvihÄre kÄraye ramme, vÄsayettha bahussuteāti.
Yadi, bhante nÄgasena, tathÄgatena bhaį¹itaį¹ā
āsanthavato bhayaį¹ jÄtaį¹, niketÄ jÄyate rajo.
Aniketamasanthavaį¹, etaį¹ ve munidassananāti, tena hi āvihÄre kÄraye ramme, vÄsayettha bahussuteāti yaį¹ vacanaį¹, taį¹ micchÄ.
Yadi tathÄgatena bhaį¹itaį¹ā
āvihÄre kÄraye ramme, vÄsayettha bahussuteāti, tena hi āsanthavato bhayaį¹ jÄtaį¹, niketÄ jÄyate rajo.
Aniketamasanthavaį¹, etaį¹ ve munidassananāti tampi vacanaį¹ micchÄ.
Ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄā
āsanthavato bhayaį¹ jÄtaį¹, niketÄ jÄyate rajo.
Aniketamasanthavaį¹, etaį¹ ve munidassananāti.
Bhaį¹itaƱcaā
āvihÄre kÄraye ramme, vÄsayettha bahussuteāti.
Yaį¹, mahÄrÄja, bhagavatÄ bhaį¹itaį¹ā
āsanthavato bhayaį¹ jÄtaį¹, niketÄ jÄyate rajo.
Aniketamasanthavaį¹, etaį¹ ve munidassananāti, taį¹ sabhÄvavacanaį¹ asesavacanaį¹ nissesavacanaį¹ nippariyÄyavacanaį¹ samaį¹Änucchavaį¹ samaį¹asÄruppaį¹ samaį¹appatirÅ«paį¹ samaį¹Ärahaį¹ samaį¹agocaraį¹ samaį¹appaį¹ipadÄ samaį¹appaį¹ipatti.
YathÄ, mahÄrÄja, ÄraƱƱako migo araƱƱe pavane caramÄno nirÄlayo aniketo yathicchakaį¹ sayati;
evameva kho, mahÄrÄja, bhikkhunÄ āsanthavato bhayaį¹ jÄtaį¹, niketÄ jÄyate rajo.
Aniketamasanthavaį¹, etaį¹ ve munidassananāti cintetabbaį¹.
Yaį¹ pana, mahÄrÄja, bhagavatÄ bhaį¹itaį¹ā
āvihÄre kÄraye ramme, vÄsayettha bahussuteāti, taį¹ dve atthavase sampassamÄnena bhagavatÄ bhaį¹itaį¹.
Katame dve?
VihÄradÄnaį¹ nÄma sabbabuddhehi vaį¹į¹itaį¹ anumataį¹ thomitaį¹ pasatthaį¹, taį¹ te vihÄradÄnaį¹ datvÄ jÄtijarÄmaraį¹Ä parimuccissantÄ«ti.
Ayaį¹ tÄva paį¹hamo Änisaį¹so vihÄradÄne.
Puna caparaį¹ vihÄre vijjamÄne bhikkhuniyo byattasaį¹
ketÄ bhavissanti, sulabhaį¹ dassanaį¹ dassanakÄmÄnaį¹, anikete duddassanÄ bhavissantÄ«ti.
Ayaį¹ dutiyo Änisaį¹so vihÄradÄne.
Ime dve atthavase sampassamÄnena bhagavatÄ bhaį¹itaį¹ā
āvihÄre kÄraye ramme, vÄsayettha bahussuteāti, na tattha buddhaputtena Älayo karaį¹Ä«yo niketeāti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
SanthavapaƱho paį¹hamo.