From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Santhavavagga

1. SanthavapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜Santhavato bhayaį¹ jātaį¹,

niketā jāyate rajo;

Aniketamasanthavaį¹,

etaį¹ ve munidassananā€™ti.

Puna ca bhagavatā bhaį¹‡itaį¹ā€”

ā€˜vihāre kāraye ramme, vāsayettha bahussuteā€™ti.

Yadi, bhante nāgasena, tathāgatena bhaį¹‡itaį¹ā€”

ā€˜santhavato bhayaį¹ jātaį¹, niketā jāyate rajo.

Aniketamasanthavaį¹, etaį¹ ve munidassananā€™ti, tena hi ā€˜vihāre kāraye ramme, vāsayettha bahussuteā€™ti yaį¹ vacanaį¹, taį¹ micchā.

Yadi tathāgatena bhaį¹‡itaį¹ā€”

ā€˜vihāre kāraye ramme, vāsayettha bahussuteā€™ti, tena hi ā€˜santhavato bhayaį¹ jātaį¹, niketā jāyate rajo.

Aniketamasanthavaį¹, etaį¹ ve munidassananā€™ti tampi vacanaį¹ micchā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatāā€”

ā€˜santhavato bhayaį¹ jātaį¹, niketā jāyate rajo.

Aniketamasanthavaį¹, etaį¹ ve munidassananā€™ti.

Bhaį¹‡itaƱcaā€”

ā€˜vihāre kāraye ramme, vāsayettha bahussuteā€™ti.

Yaį¹, mahārāja, bhagavatā bhaį¹‡itaį¹ā€”

ā€˜santhavato bhayaį¹ jātaį¹, niketā jāyate rajo.

Aniketamasanthavaį¹, etaį¹ ve munidassananā€™ti, taį¹ sabhāvavacanaį¹ asesavacanaį¹ nissesavacanaį¹ nippariyāyavacanaį¹ samaį¹‡Änucchavaį¹ samaį¹‡asāruppaį¹ samaį¹‡appatirÅ«paį¹ samaį¹‡Ärahaį¹ samaį¹‡agocaraį¹ samaį¹‡appaį¹­ipadā samaį¹‡appaį¹­ipatti.

Yathā, mahārāja, āraƱƱako migo araƱƱe pavane caramāno nirālayo aniketo yathicchakaį¹ sayati;

evameva kho, mahārāja, bhikkhunā ā€˜santhavato bhayaį¹ jātaį¹, niketā jāyate rajo.

Aniketamasanthavaį¹, etaį¹ ve munidassananā€™ti cintetabbaį¹.

Yaį¹ pana, mahārāja, bhagavatā bhaį¹‡itaį¹ā€”

ā€˜vihāre kāraye ramme, vāsayettha bahussuteā€™ti, taį¹ dve atthavase sampassamānena bhagavatā bhaį¹‡itaį¹.

Katame dve?

Vihāradānaį¹ nāma sabbabuddhehi vaį¹‡į¹‡itaį¹ anumataį¹ thomitaį¹ pasatthaį¹, taį¹ te vihāradānaį¹ datvā jātijarāmaraį¹‡Ä parimuccissantÄ«ti.

Ayaį¹ tāva paį¹­hamo ānisaį¹so vihāradāne.

Puna caparaį¹ vihāre vijjamāne bhikkhuniyo byattasaį¹…ketā bhavissanti, sulabhaį¹ dassanaį¹ dassanakāmānaį¹, anikete duddassanā bhavissantÄ«ti.

Ayaį¹ dutiyo ānisaį¹so vihāradāne.

Ime dve atthavase sampassamānena bhagavatā bhaį¹‡itaį¹ā€”

ā€˜vihāre kāraye ramme, vāsayettha bahussuteā€™ti, na tattha buddhaputtena ālayo karaį¹‡Ä«yo niketeā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

SanthavapaƱho paį¹­hamo.
PreviousNext