From:
MilindapaƱha
Meį¹įøakapaƱha
Santhavavagga
2. Udarasaį¹yatapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄā
āUttiį¹į¹he nappamajjeyya,
udare saį¹yato siyÄāti.
Puna ca bhagavatÄ bhaį¹itaį¹ā
āahaį¹ kho panudÄyi, appekadÄ iminÄ pattena samatitthikampi bhuƱjÄmi, bhiyyopi bhuƱjÄmÄ«āti.
Yadi, bhante nÄgasena, bhagavatÄ bhaį¹itaį¹ā
āuttiį¹į¹he nappamajjeyya, udare saį¹yato siyÄāti, tena hi āahaį¹ kho panudÄyi, appekadÄ iminÄ pattena samatitthikampi bhuƱjÄmi, bhiyyopi bhuƱjÄmÄ«āti yaį¹ vacanaį¹, taį¹ micchÄ.
Yadi tathÄgatena bhaį¹itaį¹ā
āahaį¹ kho panudÄyi, appekadÄ iminÄ pattena samatitthikampi bhuƱjÄmi, bhiyyopi bhuƱjÄmÄ«āti, tena hi āuttiį¹į¹he nappamajjeyya, udare saį¹yato siyÄāti tampi vacanaį¹ micchÄ.
Ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄā
āuttiį¹į¹he nappamajjeyya, udare saį¹yato siyÄāti, bhaį¹itaƱcaā
āahaį¹ kho panudÄyi, appekadÄ iminÄ pattena samatitthikampi bhuƱjÄmi, bhiyyopi bhuƱjÄmÄ«āti.
Yaį¹, mahÄrÄja, bhagavatÄ bhaį¹itaį¹ā
āuttiį¹į¹he nappamajjeyya, udare saį¹yato siyÄāti, taį¹ sabhÄvavacanaį¹ asesavacanaį¹ nissesavacanaį¹ nippariyÄyavacanaį¹ bhÅ«tavacanaį¹ tacchavacanaį¹ yÄthÄvavacanaį¹ aviparÄ«tavacanaį¹ isivacanaį¹ munivacanaį¹ bhagavantavacanaį¹ arahantavacanaį¹ paccekabuddhavacanaį¹ jinavacanaį¹ sabbaƱƱuvacanaį¹ tathÄgatassa arahato sammÄsambuddhassa vacanaį¹.
Udare asaį¹yato, mahÄrÄja, pÄį¹ampi hanati, adinnampi Ädiyati, paradÄrampi gacchati, musÄpi bhaį¹ati, majjampi pivati, mÄtarampi jÄ«vitÄ voropeti, pitarampi jÄ«vitÄ voropeti, arahantampi jÄ«vitÄ voropeti, saį¹
ghampi bhindati, duį¹į¹hena cittena tathÄgatassa lohitampi uppÄdeti.
Nanu, mahÄrÄja, devadatto udare asaį¹yato saį¹
ghaį¹ bhinditvÄ kappaį¹į¹hiyaį¹ kammaį¹ ÄyÅ«hi.
EvarÅ«pÄni, mahÄrÄja, aƱƱÄnipi bahuvidhÄni kÄraį¹Äni disvÄ bhagavatÄ bhaį¹itaį¹ā
āuttiį¹į¹he nappamajjeyya, udare saį¹yato siyÄāti.
Udare saį¹yato, mahÄrÄja, catusaccÄbhisamayaį¹ abhisameti, cattÄri sÄmaƱƱaphalÄni sacchikaroti, catÅ«su paį¹isambhidÄsu aį¹į¹hasu samÄpattÄ«su chasu abhiƱƱÄsu vasÄ«bhÄvaį¹ pÄpuį¹Äti, kevalaƱca samaį¹adhammaį¹ pÅ«reti.
Nanu, mahÄrÄja, sukapotako udare saį¹yato hutvÄ yÄva tÄvatiį¹sabhavanaį¹ kampetvÄ sakkaį¹ devÄnamindaį¹ upaį¹į¹hÄnamupanesi, evarÅ«pÄni, mahÄrÄja, aƱƱÄnipi bahuvidhÄni kÄraį¹Äni disvÄ bhagavatÄ bhaį¹itaį¹ā
āuttiį¹į¹he nappamajjeyya, udare saį¹yato siyÄāti.
Yaį¹ pana, mahÄrÄja, bhagavatÄ bhaį¹itaį¹ā
āahaį¹ kho panudÄyi appekadÄ iminÄ pattena samatitthikampi bhuƱjÄmi, bhiyyopi bhuƱjÄmÄ«āti, taį¹ katakiccena niį¹į¹hitakiriyena siddhatthena vusitavosÄnena nirÄvaraį¹ena sabbaƱƱunÄ sayambhunÄ tathÄgatena attÄnaį¹ upÄdÄya bhaį¹itaį¹.
YathÄ, mahÄrÄja, vantassa virittassa anuvÄsitassa Äturassa sappÄyakiriyÄ icchitabbÄ hoti;
evameva kho, mahÄrÄja, sakilesassa adiį¹į¹hasaccassa udare saį¹yamo karaį¹Ä«yo hoti.
YathÄ, mahÄrÄja, maį¹iratanassa sappabhÄsassa jÄtimantassa abhijÄtiparisuddhassa majjananighaį¹sanaparisodhanena karaį¹Ä«yaį¹ na hoti;
evameva kho, mahÄrÄja, tathÄgatassa buddhavisaye pÄramiį¹ gatassa kiriyÄkaraį¹esu Ävaraį¹aį¹ na hotÄ«āti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
Udarasaį¹yatapaƱho dutiyo.