From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Santhavavagga

2. Udarasaį¹yatapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜Uttiį¹­į¹­he nappamajjeyya,

udare saį¹yato siyāā€™ti.

Puna ca bhagavatā bhaį¹‡itaį¹ā€”

ā€˜ahaį¹ kho panudāyi, appekadā iminā pattena samatitthikampi bhuƱjāmi, bhiyyopi bhuƱjāmÄ«ā€™ti.

Yadi, bhante nāgasena, bhagavatā bhaį¹‡itaį¹ā€”

ā€˜uttiį¹­į¹­he nappamajjeyya, udare saį¹yato siyāā€™ti, tena hi ā€˜ahaį¹ kho panudāyi, appekadā iminā pattena samatitthikampi bhuƱjāmi, bhiyyopi bhuƱjāmÄ«ā€™ti yaį¹ vacanaį¹, taį¹ micchā.

Yadi tathāgatena bhaį¹‡itaį¹ā€”

ā€˜ahaį¹ kho panudāyi, appekadā iminā pattena samatitthikampi bhuƱjāmi, bhiyyopi bhuƱjāmÄ«ā€™ti, tena hi ā€˜uttiį¹­į¹­he nappamajjeyya, udare saį¹yato siyāā€™ti tampi vacanaį¹ micchā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatāā€”

ā€˜uttiį¹­į¹­he nappamajjeyya, udare saį¹yato siyāā€™ti, bhaį¹‡itaƱcaā€”

ā€˜ahaį¹ kho panudāyi, appekadā iminā pattena samatitthikampi bhuƱjāmi, bhiyyopi bhuƱjāmÄ«ā€™ti.

Yaį¹, mahārāja, bhagavatā bhaį¹‡itaį¹ā€”

ā€˜uttiį¹­į¹­he nappamajjeyya, udare saį¹yato siyāā€™ti, taį¹ sabhāvavacanaį¹ asesavacanaį¹ nissesavacanaį¹ nippariyāyavacanaį¹ bhÅ«tavacanaį¹ tacchavacanaį¹ yāthāvavacanaį¹ aviparÄ«tavacanaį¹ isivacanaį¹ munivacanaį¹ bhagavantavacanaį¹ arahantavacanaį¹ paccekabuddhavacanaį¹ jinavacanaį¹ sabbaƱƱuvacanaį¹ tathāgatassa arahato sammāsambuddhassa vacanaį¹.

Udare asaį¹yato, mahārāja, pāį¹‡ampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaį¹‡ati, majjampi pivati, mātarampi jÄ«vitā voropeti, pitarampi jÄ«vitā voropeti, arahantampi jÄ«vitā voropeti, saį¹…ghampi bhindati, duį¹­į¹­hena cittena tathāgatassa lohitampi uppādeti.

Nanu, mahārāja, devadatto udare asaį¹yato saį¹…ghaį¹ bhinditvā kappaį¹­į¹­hiyaį¹ kammaį¹ āyÅ«hi.

EvarÅ«pāni, mahārāja, aƱƱānipi bahuvidhāni kāraį¹‡Äni disvā bhagavatā bhaį¹‡itaį¹ā€”

ā€˜uttiį¹­į¹­he nappamajjeyya, udare saį¹yato siyāā€™ti.

Udare saį¹yato, mahārāja, catusaccābhisamayaį¹ abhisameti, cattāri sāmaƱƱaphalāni sacchikaroti, catÅ«su paį¹­isambhidāsu aį¹­į¹­hasu samāpattÄ«su chasu abhiƱƱāsu vasÄ«bhāvaį¹ pāpuį¹‡Äti, kevalaƱca samaį¹‡adhammaį¹ pÅ«reti.

Nanu, mahārāja, sukapotako udare saį¹yato hutvā yāva tāvatiį¹sabhavanaį¹ kampetvā sakkaį¹ devānamindaį¹ upaį¹­į¹­hānamupanesi, evarÅ«pāni, mahārāja, aƱƱānipi bahuvidhāni kāraį¹‡Äni disvā bhagavatā bhaį¹‡itaį¹ā€”

ā€˜uttiį¹­į¹­he nappamajjeyya, udare saį¹yato siyāā€™ti.

Yaį¹ pana, mahārāja, bhagavatā bhaį¹‡itaį¹ā€”

ā€˜ahaį¹ kho panudāyi appekadā iminā pattena samatitthikampi bhuƱjāmi, bhiyyopi bhuƱjāmÄ«ā€™ti, taį¹ katakiccena niį¹­į¹­hitakiriyena siddhatthena vusitavosānena nirāvaraį¹‡ena sabbaƱƱunā sayambhunā tathāgatena attānaį¹ upādāya bhaį¹‡itaį¹.

Yathā, mahārāja, vantassa virittassa anuvāsitassa āturassa sappāyakiriyā icchitabbā hoti;

evameva kho, mahārāja, sakilesassa adiį¹­į¹­hasaccassa udare saį¹yamo karaį¹‡Ä«yo hoti.

Yathā, mahārāja, maį¹‡iratanassa sappabhāsassa jātimantassa abhijātiparisuddhassa majjananighaį¹sanaparisodhanena karaį¹‡Ä«yaį¹ na hoti;

evameva kho, mahārāja, tathāgatassa buddhavisaye pāramiį¹ gatassa kiriyākaraį¹‡esu āvaraį¹‡aį¹ na hotÄ«ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

Udarasaį¹yatapaƱho dutiyo.
PreviousNext