From:
MilindapaƱha
Meį¹įøakapaƱha
Santhavavagga
3. BuddhaappÄbÄdhapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄā
āahamasmi, bhikkhave, brÄhmaį¹o yÄcayogo sadÄ payatapÄį¹i antimadehadharo anuttaro bhisakko sallakattoāti.
Puna ca bhaį¹itaį¹ bhagavatÄā
āetadaggaį¹, bhikkhave, mama sÄvakÄnaį¹ bhikkhÅ«naį¹ appÄbÄdhÄnaį¹ yadidaį¹ bÄkuloāti.
Bhagavato ca sarÄ«re bahukkhattuį¹ ÄbÄdho uppanno dissati.
Yadi, bhante nÄgasena, tathÄgato anuttaro, tena hi āetadaggaį¹ ā¦peā¦
bÄkuloāti yaį¹ vacanaį¹, taį¹ micchÄ.
Yadi thero bÄkulo appÄbÄdhÄnaį¹ aggo, tena hi āahamasmi ā¦peā¦
sallakattoāti tampi vacanaį¹ micchÄ.
Ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄā
āahamasmi ā¦peā¦
sallakattoāti, bhaį¹itaƱcaā
āetadaggaį¹ ā¦peā¦
bÄkuloāti, taƱca pana bÄhirÄnaį¹ ÄgamÄnaį¹ adhigamÄnaį¹ pariyattÄ«naį¹ attani vijjamÄnataį¹ sandhÄya bhÄsitaį¹.
Santi kho pana, mahÄrÄja, bhagavato sÄvakÄ į¹hÄnacaį¹
kamikÄ, te į¹hÄnena caį¹
kamena divÄrattiį¹ vÄ«tinÄmenti, bhagavÄ pana, mahÄrÄja, į¹hÄnena caį¹
kamena nisajjÄya sayanena divÄrattiį¹ vÄ«tinÄmeti, ye te, mahÄrÄja, bhikkhÅ« į¹hÄnacaį¹
kamikÄ, te tena aį¹
gena atirekÄ.
Santi kho pana, mahÄrÄja, bhagavato sÄvakÄ ekÄsanikÄ, te jÄ«vitahetupi dutiyaį¹ bhojanaį¹ na bhuƱjanti, bhagavÄ pana, mahÄrÄja, dutiyampi yÄva tatiyampi bhojanaį¹ bhuƱjati, ye te, mahÄrÄja, bhikkhÅ« ekÄsanikÄ, te tena aį¹
gena atirekÄ, anekavidhÄni, mahÄrÄja, tÄni kÄraį¹Äni tesaį¹ tesaį¹ taį¹ taį¹ sandhÄya bhaį¹itÄni.
BhagavÄ pana, mahÄrÄja, anuttaro sÄ«lena samÄdhinÄ paƱƱÄya vimuttiyÄ vimuttiƱÄį¹adassanena dasahi ca balehi catÅ«hi vesÄrajjehi aį¹į¹hÄrasahi buddhadhammehi chahi asÄdhÄraį¹ehi ƱÄį¹ehi, kevale ca buddhavisaye taį¹ sandhÄya bhaį¹itaį¹ā
āahamasmi ā¦peā¦
sallakattoāti.
Idha, mahÄrÄja, manussesu eko jÄtimÄ hoti, eko dhanavÄ, eko vijjavÄ, eko sippavÄ, eko sÅ«ro, eko vicakkhaį¹o, sabbepete abhibhaviya rÄjÄyeva tesaį¹ uttamo hoti;
evameva kho, mahÄrÄja, bhagavÄ sabbasattÄnaį¹ aggo jeį¹į¹ho seį¹į¹ho.
Yaį¹ pana ÄyasmÄ bÄkulo appÄbÄdho ahosi, taį¹ abhinÄ«hÄravasena, so hi, mahÄrÄja, anomadassissa bhagavato udaravÄtÄbÄdhe uppanne vipassissa ca bhagavato aį¹į¹hasaį¹į¹hiyÄ ca bhikkhusatasahassÄnaį¹ tiį¹apupphakaroge uppanne sayaį¹ tÄpaso samÄno nÄnÄbhesajjehi taį¹ byÄdhiį¹ apanetvÄ appÄbÄdhataį¹ patto, bhaį¹ito ca āetadaggaį¹ ā¦peā¦
bÄkuloāti.
Bhagavato, mahÄrÄja, byÄdhimhi uppajjantepi anuppajjantepi dhutaį¹
gaį¹ Ädiyantepi anÄdiyantepi natthi bhagavatÄ sadiso koci satto.
BhÄsitampetaį¹, mahÄrÄja bhagavatÄ devÄtidevena saį¹yuttanikÄyavaralaƱchakeā
āYÄvatÄ, bhikkhave, sattÄ apadÄ vÄ dvipadÄ vÄ catuppadÄ vÄ bahuppadÄ vÄ rÅ«pino vÄ arÅ«pino vÄ saƱƱino vÄ asaƱƱino vÄ nevasaƱƱīnÄsaƱƱino vÄ, tathÄgato tesaį¹ aggamakkhÄyati arahaį¹ sammÄsambuddhoāāti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
BuddhaappÄbÄdhapaƱho tatiyo.