From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Santhavavagga

3. BuddhaappābādhapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜ahamasmi, bhikkhave, brāhmaį¹‡o yācayogo sadā payatapāį¹‡i antimadehadharo anuttaro bhisakko sallakattoā€™ti.

Puna ca bhaį¹‡itaį¹ bhagavatāā€”

ā€˜etadaggaį¹, bhikkhave, mama sāvakānaį¹ bhikkhÅ«naį¹ appābādhānaį¹ yadidaį¹ bākuloā€™ti.

Bhagavato ca sarÄ«re bahukkhattuį¹ ābādho uppanno dissati.

Yadi, bhante nāgasena, tathāgato anuttaro, tena hi ā€˜etadaggaį¹ ā€¦peā€¦

bākuloā€™ti yaį¹ vacanaį¹, taį¹ micchā.

Yadi thero bākulo appābādhānaį¹ aggo, tena hi ā€˜ahamasmi ā€¦peā€¦

sallakattoā€™ti tampi vacanaį¹ micchā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatāā€”

ā€˜ahamasmi ā€¦peā€¦

sallakattoā€™ti, bhaį¹‡itaƱcaā€”

ā€˜etadaggaį¹ ā€¦peā€¦

bākuloā€™ti, taƱca pana bāhirānaį¹ āgamānaį¹ adhigamānaį¹ pariyattÄ«naį¹ attani vijjamānataį¹ sandhāya bhāsitaį¹.

Santi kho pana, mahārāja, bhagavato sāvakā į¹­hānacaį¹…kamikā, te į¹­hānena caį¹…kamena divārattiį¹ vÄ«tināmenti, bhagavā pana, mahārāja, į¹­hānena caį¹…kamena nisajjāya sayanena divārattiį¹ vÄ«tināmeti, ye te, mahārāja, bhikkhÅ« į¹­hānacaį¹…kamikā, te tena aį¹…gena atirekā.

Santi kho pana, mahārāja, bhagavato sāvakā ekāsanikā, te jÄ«vitahetupi dutiyaį¹ bhojanaį¹ na bhuƱjanti, bhagavā pana, mahārāja, dutiyampi yāva tatiyampi bhojanaį¹ bhuƱjati, ye te, mahārāja, bhikkhÅ« ekāsanikā, te tena aį¹…gena atirekā, anekavidhāni, mahārāja, tāni kāraį¹‡Äni tesaį¹ tesaį¹ taį¹ taį¹ sandhāya bhaį¹‡itāni.

Bhagavā pana, mahārāja, anuttaro sÄ«lena samādhinā paƱƱāya vimuttiyā vimuttiƱāį¹‡adassanena dasahi ca balehi catÅ«hi vesārajjehi aį¹­į¹­hārasahi buddhadhammehi chahi asādhāraį¹‡ehi Ʊāį¹‡ehi, kevale ca buddhavisaye taį¹ sandhāya bhaį¹‡itaį¹ā€”

ā€˜ahamasmi ā€¦peā€¦

sallakattoā€™ti.

Idha, mahārāja, manussesu eko jātimā hoti, eko dhanavā, eko vijjavā, eko sippavā, eko sÅ«ro, eko vicakkhaį¹‡o, sabbepete abhibhaviya rājāyeva tesaį¹ uttamo hoti;

evameva kho, mahārāja, bhagavā sabbasattānaį¹ aggo jeį¹­į¹­ho seį¹­į¹­ho.

Yaį¹ pana āyasmā bākulo appābādho ahosi, taį¹ abhinÄ«hāravasena, so hi, mahārāja, anomadassissa bhagavato udaravātābādhe uppanne vipassissa ca bhagavato aį¹­į¹­hasaį¹­į¹­hiyā ca bhikkhusatasahassānaį¹ tiį¹‡apupphakaroge uppanne sayaį¹ tāpaso samāno nānābhesajjehi taį¹ byādhiį¹ apanetvā appābādhataį¹ patto, bhaį¹‡ito ca ā€˜etadaggaį¹ ā€¦peā€¦

bākuloā€™ti.

Bhagavato, mahārāja, byādhimhi uppajjantepi anuppajjantepi dhutaį¹…gaį¹ ādiyantepi anādiyantepi natthi bhagavatā sadiso koci satto.

Bhāsitampetaį¹, mahārāja bhagavatā devātidevena saį¹yuttanikāyavaralaƱchakeā€”

ā€˜Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rÅ«pino vā arÅ«pino vā saƱƱino vā asaƱƱino vā nevasaƱƱīnāsaƱƱino vā, tathāgato tesaį¹ aggamakkhāyati arahaį¹ sammāsambuddhoā€™ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

BuddhaappābādhapaƱho tatiyo.
PreviousNext