From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

Santhavavagga

7. Ghaį¹­ikārapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatāā€”

ā€˜ghaį¹­ikārassa kumbhakārassa āvesanaį¹ sabbaį¹ temāsaį¹ ākāsacchadanaį¹ aį¹­į¹­hāsi, na devotivassÄ«ā€™ti.

Puna ca bhaį¹‡itaį¹ā€”

ā€˜kassapassa tathāgatassa kuį¹­i ovassatÄ«ā€™ti.

Kissa pana, bhante nāgasena, tathāgatassa evamussannakusalamÅ«lassa kuį¹­i ovassati, tathāgatassa nāma so ānubhāvo icchitabbo?

Yadi, bhante nāgasena, ghaį¹­ikārassa kumbhakārassa āvesanaį¹ anovassaį¹ ākāsacchadanaį¹ ahosi, tena hi ā€˜tathāgatassa kuį¹­i ovassatÄ«ā€™ti yaį¹ vacanaį¹, taį¹ micchā.

Yadi tathāgatassa kuį¹­i ovassati, tena hi ā€˜ghaį¹­ikārassa kumbhakārassa āvesanaį¹ anovassakaį¹ ahosi ākāsacchadananā€™ti tampi vacanaį¹ micchā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatāā€”

ā€˜ghaį¹­ikārassa kumbhakārassa āvesanaį¹ sabbaį¹ temāsaį¹ ākāsacchadanaį¹ aį¹­į¹­hāsi, na devotivassÄ«ā€™ti.

Bhaį¹‡itaƱcaā€”

ā€˜kassapassa tathāgatassa kuį¹­i ovassatÄ«ā€™ti.

Ghaį¹­ikāro, mahārāja, kumbhakāro sÄ«lavā kalyāį¹‡adhammo ussannakusalamÅ«lo andhe jiį¹‡į¹‡e mātāpitaro poseti, tassa asammukhā anāpucchāyevassa ghare tiį¹‡aį¹ haritvā bhagavato kuį¹­iį¹ chādesuį¹, so tena tiį¹‡aharaį¹‡ena akampitaį¹ asaƱcalitaį¹ susaį¹‡į¹­hitaį¹ vipulamasamaį¹ pÄ«tiį¹ paį¹­ilabhati, bhiyyo somanassaƱca atulaį¹ uppādesi ā€˜aho vata me bhagavā lokuttamo suvissatthoā€™ti, tena tassa diį¹­į¹­hadhammiko vipāko nibbatto.

Na hi, mahārāja, tathāgato tāvatakena vikārena calati.

Yathā, mahārāja, sineru girirājā anekasatasahassavātasampahārenapi na kampati na calati, mahodadhi varappavarasāgaro anekasatanahutamahāgaį¹…gāsatasahassehipi na pÅ«rati na vikāramāpajjati;

evameva kho, mahārāja, tathāgato na tāvatakena vikārena calati.

Yaį¹ pana, mahārāja, tathāgatassa kuį¹­i ovassati, taį¹ mahato janakāyassa anukampāya.

Dveme, mahārāja, atthavase sampassamānā tathāgatā sayaį¹ nimmitaį¹ paccayaį¹ nappaį¹­isevanti, ā€˜ayaį¹ aggadakkhiį¹‡eyyo satthāā€™ti bhagavato paccayaį¹ datvā devamanussā sabbaduggatito parimuccissantÄ«ti, pāį¹­ihÄ«raį¹ dassetvā vuttiį¹ pariyesantÄ«ti ā€˜mā aƱƱe upavadeyyunā€™ti.

Ime dve atthavase sampassamānā tathāgatā sayaį¹ nimmitaį¹ paccayaį¹ nappaį¹­isevanti.

Yadi, mahārāja, sakko vā taį¹ kuį¹­iį¹ anovassaį¹ kareyya brahmā vā sayaį¹ vā, sāvajjaį¹ bhaveyya taį¹yeva karaį¹‡aį¹ sadosaį¹ saniggahaį¹, ime vibhÅ«taį¹ katvā lokaį¹ sammohenti adhikataį¹ karontÄ«ti, tasmā taį¹ karaį¹‡aį¹ vajjanÄ«yaį¹.

Na, mahārāja, tathāgatā vatthuį¹ yācanti, tāya avatthuyācanāya aparibhāsiyā bhavantÄ«ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

Ghaį¹­ikārapaƱho sattamo.
PreviousNext