From:
MilindapaƱha
Meį¹įøakapaƱha
Santhavavagga
7. Ghaį¹ikÄrapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄā
āghaį¹ikÄrassa kumbhakÄrassa Ävesanaį¹ sabbaį¹ temÄsaį¹ ÄkÄsacchadanaį¹ aį¹į¹hÄsi, na devotivassÄ«āti.
Puna ca bhaį¹itaį¹ā
ākassapassa tathÄgatassa kuį¹i ovassatÄ«āti.
Kissa pana, bhante nÄgasena, tathÄgatassa evamussannakusalamÅ«lassa kuį¹i ovassati, tathÄgatassa nÄma so ÄnubhÄvo icchitabbo?
Yadi, bhante nÄgasena, ghaį¹ikÄrassa kumbhakÄrassa Ävesanaį¹ anovassaį¹ ÄkÄsacchadanaį¹ ahosi, tena hi ātathÄgatassa kuį¹i ovassatÄ«āti yaį¹ vacanaį¹, taį¹ micchÄ.
Yadi tathÄgatassa kuį¹i ovassati, tena hi āghaį¹ikÄrassa kumbhakÄrassa Ävesanaį¹ anovassakaį¹ ahosi ÄkÄsacchadananāti tampi vacanaį¹ micchÄ.
Ayampi ubhato koį¹iko paƱho tavÄnuppatto, so tayÄ nibbÄhitabboāti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄā
āghaį¹ikÄrassa kumbhakÄrassa Ävesanaį¹ sabbaį¹ temÄsaį¹ ÄkÄsacchadanaį¹ aį¹į¹hÄsi, na devotivassÄ«āti.
Bhaį¹itaƱcaā
ākassapassa tathÄgatassa kuį¹i ovassatÄ«āti.
Ghaį¹ikÄro, mahÄrÄja, kumbhakÄro sÄ«lavÄ kalyÄį¹adhammo ussannakusalamÅ«lo andhe jiį¹į¹e mÄtÄpitaro poseti, tassa asammukhÄ anÄpucchÄyevassa ghare tiį¹aį¹ haritvÄ bhagavato kuį¹iį¹ chÄdesuį¹, so tena tiį¹aharaį¹ena akampitaį¹ asaƱcalitaį¹ susaį¹į¹hitaį¹ vipulamasamaį¹ pÄ«tiį¹ paį¹ilabhati, bhiyyo somanassaƱca atulaį¹ uppÄdesi āaho vata me bhagavÄ lokuttamo suvissatthoāti, tena tassa diį¹į¹hadhammiko vipÄko nibbatto.
Na hi, mahÄrÄja, tathÄgato tÄvatakena vikÄrena calati.
YathÄ, mahÄrÄja, sineru girirÄjÄ anekasatasahassavÄtasampahÄrenapi na kampati na calati, mahodadhi varappavarasÄgaro anekasatanahutamahÄgaį¹
gÄsatasahassehipi na pÅ«rati na vikÄramÄpajjati;
evameva kho, mahÄrÄja, tathÄgato na tÄvatakena vikÄrena calati.
Yaį¹ pana, mahÄrÄja, tathÄgatassa kuį¹i ovassati, taį¹ mahato janakÄyassa anukampÄya.
Dveme, mahÄrÄja, atthavase sampassamÄnÄ tathÄgatÄ sayaį¹ nimmitaį¹ paccayaį¹ nappaį¹isevanti, āayaį¹ aggadakkhiį¹eyyo satthÄāti bhagavato paccayaį¹ datvÄ devamanussÄ sabbaduggatito parimuccissantÄ«ti, pÄį¹ihÄ«raį¹ dassetvÄ vuttiį¹ pariyesantÄ«ti āmÄ aƱƱe upavadeyyunāti.
Ime dve atthavase sampassamÄnÄ tathÄgatÄ sayaį¹ nimmitaį¹ paccayaį¹ nappaį¹isevanti.
Yadi, mahÄrÄja, sakko vÄ taį¹ kuį¹iį¹ anovassaį¹ kareyya brahmÄ vÄ sayaį¹ vÄ, sÄvajjaį¹ bhaveyya taį¹yeva karaį¹aį¹ sadosaį¹ saniggahaį¹, ime vibhÅ«taį¹ katvÄ lokaį¹ sammohenti adhikataį¹ karontÄ«ti, tasmÄ taį¹ karaį¹aį¹ vajjanÄ«yaį¹.
Na, mahÄrÄja, tathÄgatÄ vatthuį¹ yÄcanti, tÄya avatthuyÄcanÄya aparibhÄsiyÄ bhavantÄ«āti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
Ghaį¹ikÄrapaƱho sattamo.