From:

PreviousNext

MilindapaƱha

AnumānapaƱha

Buddhavagga

2. GotamivatthadānapaƱha

ā€œBhante nāgasena, bhāsitampetaį¹ bhagavatā mātucchāya mahāpajāpatiyā gotamiyā vassikasāį¹­ikāya dÄ«yamānāya ā€˜saį¹…ghe, gotami, dehi, saį¹…ghe te dinne ahaƱceva pÅ«jito bhavissāmi saį¹…gho cāā€™ti.

Kiį¹ nu kho, bhante nāgasena, tathāgato saį¹…gharatanato na bhāriko na garuko na dakkhiį¹‡eyyo, yaį¹ tathāgato sakāya mātucchāya sayaį¹ piƱjitaį¹ sayaį¹ luƱcitaį¹ sayaį¹ pothitaį¹ sayaį¹ kantitaį¹ sayaį¹ vāyitaį¹ vassikasāį¹­ikaį¹ attano dÄ«yamānaį¹ saį¹…ghassa dāpesi.

Yadi, bhante nāgasena, tathāgato saį¹…gharatanato uttaro bhaveyya adhiko vā visiį¹­į¹­ho vā, ā€˜mayi dinne mahapphalaį¹ bhavissatÄ«ā€™ti na tathāgato mātucchāya sayaį¹ piƱjitaį¹ sayaį¹ luƱcitaį¹ sayaį¹ pothitaį¹ vassikasāį¹­ikaį¹ saį¹…ghe dāpeyya, yasmā ca kho, bhante nāgasena tathāgato attānaį¹ na patthayati na upanissayati, tasmā tathāgato mātucchāya taį¹ vassikasāį¹­ikaį¹ saį¹…ghassa dāpesÄ«ā€ti.

ā€œBhāsitampetaį¹, mahārāja, bhagavatā mātucchāya mahāpajāpatiyā gotamiyā vassikasāį¹­ikāya dÄ«yamānāya ā€˜saį¹…ghe, gotami, dehi, saį¹…ghe te dinne ahaƱceva pÅ«jito bhavissāmi saį¹…gho cāā€™ti.

Taį¹ pana na attano patimānanassa avipākatāya na adakkhiį¹‡eyyatāya, api ca kho, mahārāja, hitatthāya anukampāya anāgatamaddhānaį¹ saį¹…gho mamaccayena cittÄ«kato bhavissatÄ«ti vijjamāneyeva guį¹‡e parikittayanto evamāhaā€”

ā€˜saį¹…ghe, gotami, dehi, saį¹…ghe te dinne ahaƱceva pÅ«jito bhavissāmi saį¹…gho cāā€™ti.

Yathā, mahārāja, pitā dharamānoyeva amaccabhaį¹­abaladovārikaanÄ«kaį¹­į¹­hapārisajjajanamajjhe raƱƱo santike puttassa vijjamānaį¹yeva guį¹‡aį¹ pakitteti ā€˜idha į¹­hapito anāgatamaddhānaį¹ janamajjhe pÅ«jito bhavissatÄ«ā€™ti.

Evameva kho, mahārāja, tathāgato hitatthāya anukampāya anāgatamaddhānaį¹ saį¹…gho mamaccayena cittÄ«kato bhavissatÄ«ti vijjamāneyeva guį¹‡e pakittayanto evamāhaā€”

ā€˜saį¹…ghe, gotami, dehi, saį¹…ghe te dinne ahaƱceva pÅ«jito bhavissāmi saį¹…gho cāā€™ti.

Na kho, mahārāja, tāvatakena vassikasāį¹­ikānuppadānamattakena saį¹…gho tathāgatato adhiko nāma hoti visiį¹­į¹­ho vā.

Yathā, mahārāja, mātāpitaro puttānaį¹ ucchādenti parimaddanti nahāpenti sambāhenti, api nu kho, mahārāja, tāvatakena ucchādanaparimaddananahāpanasambāhanamattakena ā€˜putto mātāpitÅ«hi adhiko nāma hoti visiį¹­į¹­ho vāā€™ā€ti?

ā€œNa hi, bhante, akāmakaraį¹‡Ä«yā, bhante, puttā mātāpitÅ«naį¹, tasmā mātāpitaro puttānaį¹ ucchādanaparimaddananahāpanasambāhanaį¹ karontÄ«ā€ti.

ā€œEvameva kho, mahārāja, na tāvatakena vassikasāį¹­ikānuppadānamattakena saį¹…gho tathāgatato adhiko nāma hoti visiį¹­į¹­ho vāti.

Api ca tathāgato akāmakaraį¹‡Ä«yaį¹ karonto mātucchāya taį¹ vassikasāį¹­ikaį¹ saį¹…ghassa dāpesi.

Yathā vā pana, mahārāja, kocideva puriso raƱƱo upāyanaį¹ āhareyya, taį¹ rājā upāyanaį¹ aƱƱatarassa bhaį¹­assa vā balassa vā senāpatissa vā purohitassa vā dadeyya.

Api nu kho so, mahārāja, puriso tāvatakena upāyanapaį¹­ilābhamattakena raƱƱā adhiko nāma hoti visiį¹­į¹­ho vāā€ti?

ā€œNa hi, bhante, rājabhattiko, bhante, so puriso rājÅ«pajÄ«vÄ«, taį¹­į¹­hāne į¹­hapento rājā upāyanaį¹ detÄ«ā€ti.

ā€œEvameva kho, mahārāja, na tāvatakena vassikasāį¹­ikānuppadānamattakena saį¹…gho tathāgatato adhiko nāma hoti visiį¹­į¹­ho vā, atha kho tathāgatabhattiko tathāgatÅ«pajÄ«vÄ«.

Taį¹­į¹­hāne į¹­hapento tathāgato saį¹…ghassa vassikasāį¹­ikaį¹ dāpesi.

Api ca, mahārāja, tathāgatassa evaį¹ ahosi ā€˜sabhāvapaį¹­ipÅ«janÄ«yo saį¹…gho, mama santakena saį¹…ghaį¹ paį¹­ipÅ«jessāmÄ«ā€™ti saį¹…ghassa vassikasāį¹­ikaį¹ dāpesi, na, mahārāja, tathāgato attano yeva paį¹­ipÅ«janaį¹ vaį¹‡į¹‡eti, atha kho ye loke paį¹­ipÅ«janārahā, tesampi tathāgato paį¹­ipÅ«janaį¹ vaį¹‡į¹‡eti.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevena majjhimanikāyavaralaƱchake dhammadāyādadhammapariyāye appicchappaį¹­ipattiį¹ pakittayamānena ā€˜asuyeva me purimo bhikkhu pujjataro ca pāsaį¹sataro cāā€™ti.

Natthi, mahārāja, bhavesu koci satto tathāgatato dakkhiį¹‡eyyo vā uttaro vā adhiko vā visiį¹­į¹­ho vā, tathāgatova uttaro adhiko visiį¹­į¹­ho.

Bhāsitampetaį¹, mahārāja, saį¹yuttanikāyavare māį¹‡avagāmikena devaputtena bhagavato purato į¹­hatvā devamanussamajjheā€”

ā€˜Vipulo rājagahÄ«yānaį¹,

giri seį¹­į¹­ho pavuccati;

Seto himavataį¹ seį¹­į¹­ho,

ādicco aghagāminaį¹.

Samuddo udadhinaį¹ seį¹­į¹­ho,

nakkhattānaƱca candimā;

Sadevakassa lokassa,

buddho aggo pavuccatÄ«ā€™ti.

Tā kho panetā, mahārāja, māį¹‡avagāmikena devaputtena gāthā sugÄ«tā na duggÄ«tā, subhāsitā na dubbhāsitā, anumatā ca bhagavatā, nanu, mahārāja, therenapi sāriputtena dhammasenāpatinā bhaį¹‡itaį¹ā€”

ā€˜Eko manopasādo,

Saraį¹‡agamanamaƱjalipaį¹‡Ämo vā;

Ussahate tārayituį¹,

MārabalanisÅ«dane buddheā€™ti.

Bhagavatā ca bhaį¹‡itaį¹ devātidevena ā€˜ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaį¹.

Katamo ekapuggalo?

Tathāgato arahaį¹ sammāsambuddho ā€¦peā€¦

devamanussānanā€™ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

GotamivatthadānapaƱho dutiyo.
PreviousNext