From:
MilindapaƱha
AnumÄnapaƱha
Buddhavagga
2. GotamivatthadÄnapaƱha
āBhante nÄgasena, bhÄsitampetaį¹ bhagavatÄ mÄtucchÄya mahÄpajÄpatiyÄ gotamiyÄ vassikasÄį¹ikÄya dÄ«yamÄnÄya āsaį¹
ghe, gotami, dehi, saį¹
ghe te dinne ahaƱceva pÅ«jito bhavissÄmi saį¹
gho cÄāti.
Kiį¹ nu kho, bhante nÄgasena, tathÄgato saį¹
gharatanato na bhÄriko na garuko na dakkhiį¹eyyo, yaį¹ tathÄgato sakÄya mÄtucchÄya sayaį¹ piƱjitaį¹ sayaį¹ luƱcitaį¹ sayaį¹ pothitaį¹ sayaį¹ kantitaį¹ sayaį¹ vÄyitaį¹ vassikasÄį¹ikaį¹ attano dÄ«yamÄnaį¹ saį¹
ghassa dÄpesi.
Yadi, bhante nÄgasena, tathÄgato saį¹
gharatanato uttaro bhaveyya adhiko vÄ visiį¹į¹ho vÄ, āmayi dinne mahapphalaį¹ bhavissatÄ«āti na tathÄgato mÄtucchÄya sayaį¹ piƱjitaį¹ sayaį¹ luƱcitaį¹ sayaį¹ pothitaį¹ vassikasÄį¹ikaį¹ saį¹
ghe dÄpeyya, yasmÄ ca kho, bhante nÄgasena tathÄgato attÄnaį¹ na patthayati na upanissayati, tasmÄ tathÄgato mÄtucchÄya taį¹ vassikasÄį¹ikaį¹ saį¹
ghassa dÄpesÄ«āti.
āBhÄsitampetaį¹, mahÄrÄja, bhagavatÄ mÄtucchÄya mahÄpajÄpatiyÄ gotamiyÄ vassikasÄį¹ikÄya dÄ«yamÄnÄya āsaį¹
ghe, gotami, dehi, saį¹
ghe te dinne ahaƱceva pÅ«jito bhavissÄmi saį¹
gho cÄāti.
Taį¹ pana na attano patimÄnanassa avipÄkatÄya na adakkhiį¹eyyatÄya, api ca kho, mahÄrÄja, hitatthÄya anukampÄya anÄgatamaddhÄnaį¹ saį¹
gho mamaccayena cittÄ«kato bhavissatÄ«ti vijjamÄneyeva guį¹e parikittayanto evamÄhaā
āsaį¹
ghe, gotami, dehi, saį¹
ghe te dinne ahaƱceva pÅ«jito bhavissÄmi saį¹
gho cÄāti.
YathÄ, mahÄrÄja, pitÄ dharamÄnoyeva amaccabhaį¹abaladovÄrikaanÄ«kaį¹į¹hapÄrisajjajanamajjhe raƱƱo santike puttassa vijjamÄnaį¹yeva guį¹aį¹ pakitteti āidha į¹hapito anÄgatamaddhÄnaį¹ janamajjhe pÅ«jito bhavissatÄ«āti.
Evameva kho, mahÄrÄja, tathÄgato hitatthÄya anukampÄya anÄgatamaddhÄnaį¹ saį¹
gho mamaccayena cittÄ«kato bhavissatÄ«ti vijjamÄneyeva guį¹e pakittayanto evamÄhaā
āsaį¹
ghe, gotami, dehi, saį¹
ghe te dinne ahaƱceva pÅ«jito bhavissÄmi saį¹
gho cÄāti.
Na kho, mahÄrÄja, tÄvatakena vassikasÄį¹ikÄnuppadÄnamattakena saį¹
gho tathÄgatato adhiko nÄma hoti visiį¹į¹ho vÄ.
YathÄ, mahÄrÄja, mÄtÄpitaro puttÄnaį¹ ucchÄdenti parimaddanti nahÄpenti sambÄhenti, api nu kho, mahÄrÄja, tÄvatakena ucchÄdanaparimaddananahÄpanasambÄhanamattakena āputto mÄtÄpitÅ«hi adhiko nÄma hoti visiį¹į¹ho vÄāāti?
āNa hi, bhante, akÄmakaraį¹Ä«yÄ, bhante, puttÄ mÄtÄpitÅ«naį¹, tasmÄ mÄtÄpitaro puttÄnaį¹ ucchÄdanaparimaddananahÄpanasambÄhanaį¹ karontÄ«āti.
āEvameva kho, mahÄrÄja, na tÄvatakena vassikasÄį¹ikÄnuppadÄnamattakena saį¹
gho tathÄgatato adhiko nÄma hoti visiį¹į¹ho vÄti.
Api ca tathÄgato akÄmakaraį¹Ä«yaį¹ karonto mÄtucchÄya taį¹ vassikasÄį¹ikaį¹ saį¹
ghassa dÄpesi.
YathÄ vÄ pana, mahÄrÄja, kocideva puriso raƱƱo upÄyanaį¹ Ähareyya, taį¹ rÄjÄ upÄyanaį¹ aƱƱatarassa bhaį¹assa vÄ balassa vÄ senÄpatissa vÄ purohitassa vÄ dadeyya.
Api nu kho so, mahÄrÄja, puriso tÄvatakena upÄyanapaį¹ilÄbhamattakena raĆ±Ć±Ä adhiko nÄma hoti visiį¹į¹ho vÄāti?
āNa hi, bhante, rÄjabhattiko, bhante, so puriso rÄjÅ«pajÄ«vÄ«, taį¹į¹hÄne į¹hapento rÄjÄ upÄyanaį¹ detÄ«āti.
āEvameva kho, mahÄrÄja, na tÄvatakena vassikasÄį¹ikÄnuppadÄnamattakena saį¹
gho tathÄgatato adhiko nÄma hoti visiį¹į¹ho vÄ, atha kho tathÄgatabhattiko tathÄgatÅ«pajÄ«vÄ«.
Taį¹į¹hÄne į¹hapento tathÄgato saį¹
ghassa vassikasÄį¹ikaį¹ dÄpesi.
Api ca, mahÄrÄja, tathÄgatassa evaį¹ ahosi āsabhÄvapaį¹ipÅ«janÄ«yo saį¹
gho, mama santakena saį¹
ghaį¹ paį¹ipÅ«jessÄmÄ«āti saį¹
ghassa vassikasÄį¹ikaį¹ dÄpesi, na, mahÄrÄja, tathÄgato attano yeva paį¹ipÅ«janaį¹ vaį¹į¹eti, atha kho ye loke paį¹ipÅ«janÄrahÄ, tesampi tathÄgato paį¹ipÅ«janaį¹ vaį¹į¹eti.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevena majjhimanikÄyavaralaƱchake dhammadÄyÄdadhammapariyÄye appicchappaį¹ipattiį¹ pakittayamÄnena āasuyeva me purimo bhikkhu pujjataro ca pÄsaį¹sataro cÄāti.
Natthi, mahÄrÄja, bhavesu koci satto tathÄgatato dakkhiį¹eyyo vÄ uttaro vÄ adhiko vÄ visiį¹į¹ho vÄ, tathÄgatova uttaro adhiko visiį¹į¹ho.
BhÄsitampetaį¹, mahÄrÄja, saį¹yuttanikÄyavare mÄį¹avagÄmikena devaputtena bhagavato purato į¹hatvÄ devamanussamajjheā
āVipulo rÄjagahÄ«yÄnaį¹,
giri seį¹į¹ho pavuccati;
Seto himavataį¹ seį¹į¹ho,
Ädicco aghagÄminaį¹.
Samuddo udadhinaį¹ seį¹į¹ho,
nakkhattÄnaƱca candimÄ;
Sadevakassa lokassa,
buddho aggo pavuccatÄ«āti.
TÄ kho panetÄ, mahÄrÄja, mÄį¹avagÄmikena devaputtena gÄthÄ sugÄ«tÄ na duggÄ«tÄ, subhÄsitÄ na dubbhÄsitÄ, anumatÄ ca bhagavatÄ, nanu, mahÄrÄja, therenapi sÄriputtena dhammasenÄpatinÄ bhaį¹itaį¹ā
āEko manopasÄdo,
Saraį¹agamanamaƱjalipaį¹Ämo vÄ;
Ussahate tÄrayituį¹,
MÄrabalanisÅ«dane buddheāti.
BhagavatÄ ca bhaį¹itaį¹ devÄtidevena āekapuggalo, bhikkhave, loke uppajjamÄno uppajjati bahujanahitÄya bahujanasukhÄya lokÄnukampÄya atthÄya hitÄya sukhÄya devamanussÄnaį¹.
Katamo ekapuggalo?
TathÄgato arahaį¹ sammÄsambuddho ā¦peā¦
devamanussÄnanāāti.
āSÄdhu, bhante nÄgasena, evametaį¹ tathÄ sampaį¹icchÄmÄ«āti.
GotamivatthadÄnapaƱho dutiyo.