From:

PreviousNext

MilindapaƱha

AnumānapaƱha

NippapaƱcavagga

3. KhÄ«į¹‡ÄsavasatisammosapaƱha

ā€œBhante nāgasena, atthi arahato satisammosoā€ti?

ā€œVigatasatisammosā kho, mahārāja, arahanto, natthi arahantānaį¹ satisammosoā€ti.

ā€œÄ€pajjeyya pana, bhante, arahā āpattinā€ti?

ā€œÄ€ma, mahārājāā€ti.

ā€œKismiį¹ vatthusminā€ti?

ā€œKuį¹­ikāre, mahārāja, saƱcaritte, vikāle kālasaƱƱāya, pavārite appavāritasaƱƱāya, anatiritte atirittasaƱƱāyāā€ti.

ā€œBhante nāgasena, tumhe bhaį¹‡athaā€”

ā€˜ye āpattiį¹ āpajjanti, te dvÄ«hi kāraį¹‡ehi āpajjanti anādariyena vā ajānanena vāā€™ti.

Api nu kho, bhante, arahato anādariyaį¹ hoti, yaį¹ arahā āpattiį¹ āpajjatÄ«ā€ti?

ā€œNa hi, mahārājāā€ti.

ā€œYadi, bhante nāgasena, arahā āpattiį¹ āpajjati, natthi ca arahato anādariyaį¹, tena hi atthi arahato satisammosoā€ti?

ā€œNatthi, mahārāja, arahato satisammoso, āpattiƱca arahā āpajjatÄ«ā€ti.

ā€œTena hi, bhante, kāraį¹‡ena maį¹ saƱƱāpehi, kiį¹ tattha kāraį¹‡anā€ti?

ā€œDveme, mahārāja, kilesā lokavajjaį¹ paį¹‡į¹‡attivajjaƱcāti.

Katamaį¹, mahārāja, lokavajjaį¹?

Dasa akusalakammapathā, idaį¹ vuccati lokavajjaį¹.

Katamaį¹ paį¹‡į¹‡attivajjaį¹?

Yaį¹ loke atthi samaį¹‡Änaį¹ ananucchavikaį¹ ananulomikaį¹, gihÄ«naį¹ anavajjaį¹.

Tattha bhagavā sāvakānaį¹ sikkhāpadaį¹ paƱƱapeti ā€˜yāvajÄ«vaį¹ anatikkamanÄ«yanā€™ti.

Vikālabhojanaį¹, mahārāja, lokassa anavajjaį¹, taį¹ jinasāsane vajjaį¹.

BhÅ«tagāmavikopanaį¹, mahārāja, lokassa anavajjaį¹, taį¹ jinasāsane vajjaį¹.

Udake hassadhammaį¹, mahārāja, lokassa anavajjaį¹, taį¹ jinasāsane vajjaį¹.

Iti evarÅ«pāni evarÅ«pāni, mahārāja, jinasāsane vajjāni, idaį¹ vuccati paį¹‡į¹‡attivajjaį¹.

Lokavajjaį¹ abhabbo khÄ«į¹‡Äsavo taį¹ ajjhācarituį¹.

Yaį¹ kilesaį¹ paį¹‡į¹‡attivajjaį¹, taį¹ ajānanto āpajjeyya.

Avisayo, mahārāja, ekaccassa arahato sabbaį¹ jānituį¹, na hi tassa balaį¹ atthi sabbaį¹ jānituį¹.

AnaƱƱātaį¹, mahārāja, arahato itthipurisānaį¹ nāmampi gottampi, maggopi tassa mahiyā anaƱƱāto;

vimuttiį¹yeva, mahārāja, ekacco arahā jāneyya;

chaįø·abhiƱƱo arahā sakavisayaį¹ jāneyya;

sabbaĆ±Ć±Å«, mahārāja, tathāgatova sabbaį¹ jānātÄ«ā€ti.

ā€œSādhu, bhante nāgasena, evametaį¹ tathā sampaį¹­icchāmÄ«ā€ti.

KhÄ«į¹‡ÄsavasatisammosapaƱho tatiyo.
PreviousNext