From:

PreviousNext

MilindapaƱha

AnumānapaƱha

NippapaƱcavagga

5. AkammajādipaƱha

ā€œBhante nāgasena, dissanti loke kammanibbattā, dissanti hetunibbattā, dissanti utunibbattā, yaį¹ loke akammajaį¹ ahetujaį¹ anutujaį¹, taį¹ me kathehÄ«ā€ti.

ā€œDveme, mahārāja, lokasmiį¹ akammajā ahetujā anutujā.

Katame dve?

Ākāso, mahārāja, akammajo ahetujo anutujo;

nibbānaį¹, mahārāja, akammajaį¹ ahetujaį¹ anutujaį¹.

Ime kho, mahārāja, dve akammajā ahetujā anutujāā€ti.

ā€œMā, bhante nāgasena, jinavacanaį¹ makkhehi, mā ajānitvā paƱhaį¹ byākarohÄ«ā€ti.

ā€œKiį¹ kho, mahārāja, ahaį¹ vadāmi, yaį¹ maį¹ tvaį¹ evaį¹ vadesi ā€˜mā, bhante nāgasena, jinavacanaį¹ makkhehi, mā ajānitvā paƱhaį¹ byākarohÄ«ā€™ā€ti?

ā€œBhante nāgasena, yuttamidaį¹ tāva vattuį¹ ā€˜Äkāso akammajo ahetujo anutujoā€™ti.

Anekasatehi pana, bhante nāgasena, kāraį¹‡ehi bhagavatā sāvakānaį¹ nibbānassa sacchikiriyāya maggo akkhāto, atha ca pana tvaį¹ evaį¹ vadesi ā€˜ahetujaį¹ nibbānanā€™ā€ti.

ā€œSaccaį¹, mahārāja, bhagavatā anekasatehi kāraį¹‡ehi sāvakānaį¹ nibbānassa sacchikiriyāya maggo akkhāto, na ca pana nibbānassa uppādāya hetu akkhātoā€ti.

ā€œEttha mayaį¹, bhante nāgasena, andhakārato andhakārataraį¹ pavisāma, vanato vanataraį¹ pavisāma, gahanato gahanataraį¹ pavisāma, yatra hi nāma nibbānassa sacchikiriyāya hetu atthi, tassa pana dhammassa uppādāya hetu natthi.

Yadi, bhante nāgasena, nibbānassa sacchikiriyāya hetu atthi, tena hi nibbānassa uppādāyapi hetu icchitabbo.

Yathā pana, bhante nāgasena, puttassa pitā atthi, tena kāraį¹‡ena pitunopi pitā icchitabbo.

Yathā antevāsikassa ācariyo atthi, tena kāraį¹‡ena ācariyassapi ācariyo icchitabbo.

Yathā aį¹…kurassa bÄ«jaį¹ atthi, tena kāraį¹‡ena bÄ«jassapi bÄ«jaį¹ icchitabbaį¹.

Evameva kho, bhante nāgasena, yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraį¹‡ena nibbānassa uppādāyapi hetu icchitabbo.

Yathā rukkhassa vā latāya vā agge sati tena kāraį¹‡ena majjhampi atthi, mÅ«lampi atthi.

Evameva kho, bhante nāgasena, yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraį¹‡ena nibbānassa uppādāyapi hetu icchitabboā€ti.

ā€œAnuppādanÄ«yaį¹, mahārāja, nibbānaį¹, tasmā na nibbānassa uppādāya hetu akkhātoā€ti.

ā€œIį¹…gha, bhante nāgasena, kāraį¹‡aį¹ dassetvā kāraį¹‡ena maį¹ saƱƱāpehi, yathāhaį¹ jāneyyaį¹ nibbānassa sacchikiriyāya hetu atthi, nibbānassa uppādāya hetu natthÄ«ā€ti.

ā€œTena hi, mahārāja, sakkaccaį¹ sotaį¹ odaha, sādhukaį¹ suį¹‡ohi, vakkhāmi tattha kāraį¹‡aį¹, sakkuį¹‡eyya, mahārāja, puriso pākatikena balena ito himavantaį¹ pabbatarājaį¹ upagantunā€ti?

ā€œÄ€ma, bhanteā€ti.

ā€œSakkuį¹‡eyya pana so, mahārāja, puriso pākatikena balena himavantaį¹ pabbatarājaį¹ idha āharitunā€ti?

ā€œNa hi, bhanteā€ti.

ā€œEvameva kho, mahārāja, sakkā nibbānassa sacchikiriyāya maggo akkhātuį¹, na sakkā nibbānassa uppādāya hetu dassetuį¹.

Sakkuį¹‡eyya, mahārāja, puriso pākatikena balena mahāsamuddaį¹ nāvāya uttaritvā pārimatÄ«raį¹ gantunā€ti?

ā€œÄ€ma, bhanteā€ti?

ā€œSakkuį¹‡eyya pana so, mahārāja, puriso pākatikena balena mahāsamuddassa pārimatÄ«raį¹ idha āharitunā€ti?

ā€œNa hi, bhanteā€ti.

ā€œEvameva kho, mahārāja, sakkā nibbānassa sacchikiriyāya maggo akkhātuį¹, na sakkā nibbānassa uppādāya hetu dassetuį¹.

Kiį¹ kāraį¹‡Ä?

Asaį¹…khatattā dhammassāā€ti.

ā€œAsaį¹…khataį¹, bhante nāgasena, nibbānanā€ti?

ā€œÄ€ma, mahārāja, asaį¹…khataį¹ nibbānaį¹ na kehici kataį¹, nibbānaį¹, mahārāja, na vattabbaį¹ uppannanti vā anuppannanti vā uppādanÄ«yanti vā atÄ«tanti vā anāgatanti vā paccuppannanti vā cakkhuviƱƱeyyanti vā sotaviƱƱeyyanti vā ghānaviƱƱeyyanti vā jivhāviƱƱeyyanti vā kāyaviƱƱeyyanti vāā€ti.

ā€œYadi, bhante nāgasena, nibbānaį¹ na uppannaį¹ na anuppannaį¹ na uppādanÄ«yaį¹ na atÄ«taį¹ na anāgataį¹ na paccuppannaį¹ na cakkhuviƱƱeyyaį¹ na sotaviƱƱeyyaį¹ na ghānaviƱƱeyyaį¹ na jivhāviƱƱeyyaį¹ na kāyaviƱƱeyyaį¹, tena hi, bhante nāgasena, tumhe natthidhammaį¹ nibbānaį¹ apadisatha ā€˜natthi nibbānanā€™ā€ti.

ā€œAtthi, mahārāja, nibbānaį¹, manoviƱƱeyyaį¹ nibbānaį¹, visuddhena mānasena paį¹‡Ä«tena ujukena anāvaraį¹‡ena nirāmisena sammāpaį¹­ipanno ariyasāvako nibbānaį¹ passatÄ«ā€ti.

ā€œKÄ«disaį¹ pana taį¹, bhante, nibbānaį¹, yaį¹ taį¹ opammehi ādÄ«panÄ«yaį¹ kāraį¹‡ehi maį¹ saƱƱāpehi, yathā atthidhammaį¹ opammehi ādÄ«panÄ«yanā€ti.

ā€œAtthi, mahārāja, vāto nāmāā€ti?

ā€œÄ€ma, bhanteā€ti.

ā€œIį¹…gha, mahārāja, vātaį¹ dassehi vaį¹‡į¹‡ato vā saį¹‡į¹­hānato vā aį¹‡uį¹ vā thÅ«laį¹ vā dÄ«ghaį¹ vā rassaį¹ vāā€ti.

ā€œNa sakkā, bhante nāgasena, vāto upadassayituį¹, na so vāto hatthaggahaį¹‡aį¹ vā nimmaddanaį¹ vā upeti, api ca atthi so vātoā€ti.

ā€œYadi, mahārāja, na sakkā vāto upadassayituį¹, tena hi natthi vātoā€ti?

ā€œJānāmahaį¹, bhante nāgasena, vāto atthÄ«ti me hadaye anupaviį¹­į¹­haį¹, na cāhaį¹ sakkomi vātaį¹ upadassayitunā€ti.

ā€œEvameva kho, mahārāja, atthi nibbānaį¹, na ca sakkā nibbānaį¹ upadassayituį¹ vaį¹‡į¹‡ena vā saį¹‡į¹­hānena vāā€ti.

ā€œSādhu, bhante nāgasena, sÅ«padassitaį¹ opammaį¹, suniddiį¹­į¹­haį¹ kāraį¹‡aį¹, evametaį¹ tathā sampaį¹­icchāmi ā€˜atthi nibbānanā€™ā€ti.

AkammajādipaƱho paƱcamo.
PreviousNext