From:
MilindapaƱha
AnumÄnapaƱha
NippapaƱcavagga
5. AkammajÄdipaƱha
āBhante nÄgasena, dissanti loke kammanibbattÄ, dissanti hetunibbattÄ, dissanti utunibbattÄ, yaį¹ loke akammajaį¹ ahetujaį¹ anutujaį¹, taį¹ me kathehÄ«āti.
āDveme, mahÄrÄja, lokasmiį¹ akammajÄ ahetujÄ anutujÄ.
Katame dve?
ÄkÄso, mahÄrÄja, akammajo ahetujo anutujo;
nibbÄnaį¹, mahÄrÄja, akammajaį¹ ahetujaį¹ anutujaį¹.
Ime kho, mahÄrÄja, dve akammajÄ ahetujÄ anutujÄāti.
āMÄ, bhante nÄgasena, jinavacanaį¹ makkhehi, mÄ ajÄnitvÄ paƱhaį¹ byÄkarohÄ«āti.
āKiį¹ kho, mahÄrÄja, ahaį¹ vadÄmi, yaį¹ maį¹ tvaį¹ evaį¹ vadesi āmÄ, bhante nÄgasena, jinavacanaį¹ makkhehi, mÄ ajÄnitvÄ paƱhaį¹ byÄkarohÄ«āāti?
āBhante nÄgasena, yuttamidaį¹ tÄva vattuį¹ āÄkÄso akammajo ahetujo anutujoāti.
Anekasatehi pana, bhante nÄgasena, kÄraį¹ehi bhagavatÄ sÄvakÄnaį¹ nibbÄnassa sacchikiriyÄya maggo akkhÄto, atha ca pana tvaį¹ evaį¹ vadesi āahetujaį¹ nibbÄnanāāti.
āSaccaį¹, mahÄrÄja, bhagavatÄ anekasatehi kÄraį¹ehi sÄvakÄnaį¹ nibbÄnassa sacchikiriyÄya maggo akkhÄto, na ca pana nibbÄnassa uppÄdÄya hetu akkhÄtoāti.
āEttha mayaį¹, bhante nÄgasena, andhakÄrato andhakÄrataraį¹ pavisÄma, vanato vanataraį¹ pavisÄma, gahanato gahanataraį¹ pavisÄma, yatra hi nÄma nibbÄnassa sacchikiriyÄya hetu atthi, tassa pana dhammassa uppÄdÄya hetu natthi.
Yadi, bhante nÄgasena, nibbÄnassa sacchikiriyÄya hetu atthi, tena hi nibbÄnassa uppÄdÄyapi hetu icchitabbo.
YathÄ pana, bhante nÄgasena, puttassa pitÄ atthi, tena kÄraį¹ena pitunopi pitÄ icchitabbo.
YathÄ antevÄsikassa Äcariyo atthi, tena kÄraį¹ena Äcariyassapi Äcariyo icchitabbo.
YathÄ aį¹
kurassa bÄ«jaį¹ atthi, tena kÄraį¹ena bÄ«jassapi bÄ«jaį¹ icchitabbaį¹.
Evameva kho, bhante nÄgasena, yadi nibbÄnassa sacchikiriyÄya hetu atthi, tena kÄraį¹ena nibbÄnassa uppÄdÄyapi hetu icchitabbo.
YathÄ rukkhassa vÄ latÄya vÄ agge sati tena kÄraį¹ena majjhampi atthi, mÅ«lampi atthi.
Evameva kho, bhante nÄgasena, yadi nibbÄnassa sacchikiriyÄya hetu atthi, tena kÄraį¹ena nibbÄnassa uppÄdÄyapi hetu icchitabboāti.
āAnuppÄdanÄ«yaį¹, mahÄrÄja, nibbÄnaį¹, tasmÄ na nibbÄnassa uppÄdÄya hetu akkhÄtoāti.
āIį¹
gha, bhante nÄgasena, kÄraį¹aį¹ dassetvÄ kÄraį¹ena maį¹ saƱƱÄpehi, yathÄhaį¹ jÄneyyaį¹ nibbÄnassa sacchikiriyÄya hetu atthi, nibbÄnassa uppÄdÄya hetu natthÄ«āti.
āTena hi, mahÄrÄja, sakkaccaį¹ sotaį¹ odaha, sÄdhukaį¹ suį¹ohi, vakkhÄmi tattha kÄraį¹aį¹, sakkuį¹eyya, mahÄrÄja, puriso pÄkatikena balena ito himavantaį¹ pabbatarÄjaį¹ upagantunāti?
āÄma, bhanteāti.
āSakkuį¹eyya pana so, mahÄrÄja, puriso pÄkatikena balena himavantaį¹ pabbatarÄjaį¹ idha Äharitunāti?
āNa hi, bhanteāti.
āEvameva kho, mahÄrÄja, sakkÄ nibbÄnassa sacchikiriyÄya maggo akkhÄtuį¹, na sakkÄ nibbÄnassa uppÄdÄya hetu dassetuį¹.
Sakkuį¹eyya, mahÄrÄja, puriso pÄkatikena balena mahÄsamuddaį¹ nÄvÄya uttaritvÄ pÄrimatÄ«raį¹ gantunāti?
āÄma, bhanteāti?
āSakkuį¹eyya pana so, mahÄrÄja, puriso pÄkatikena balena mahÄsamuddassa pÄrimatÄ«raį¹ idha Äharitunāti?
āNa hi, bhanteāti.
āEvameva kho, mahÄrÄja, sakkÄ nibbÄnassa sacchikiriyÄya maggo akkhÄtuį¹, na sakkÄ nibbÄnassa uppÄdÄya hetu dassetuį¹.
Kiį¹ kÄraį¹Ä?
Asaį¹
khatattÄ dhammassÄāti.
āAsaį¹
khataį¹, bhante nÄgasena, nibbÄnanāti?
āÄma, mahÄrÄja, asaį¹
khataį¹ nibbÄnaį¹ na kehici kataį¹, nibbÄnaį¹, mahÄrÄja, na vattabbaį¹ uppannanti vÄ anuppannanti vÄ uppÄdanÄ«yanti vÄ atÄ«tanti vÄ anÄgatanti vÄ paccuppannanti vÄ cakkhuviƱƱeyyanti vÄ sotaviƱƱeyyanti vÄ ghÄnaviƱƱeyyanti vÄ jivhÄviƱƱeyyanti vÄ kÄyaviƱƱeyyanti vÄāti.
āYadi, bhante nÄgasena, nibbÄnaį¹ na uppannaį¹ na anuppannaį¹ na uppÄdanÄ«yaį¹ na atÄ«taį¹ na anÄgataį¹ na paccuppannaį¹ na cakkhuviƱƱeyyaį¹ na sotaviƱƱeyyaį¹ na ghÄnaviƱƱeyyaį¹ na jivhÄviƱƱeyyaį¹ na kÄyaviƱƱeyyaį¹, tena hi, bhante nÄgasena, tumhe natthidhammaį¹ nibbÄnaį¹ apadisatha ānatthi nibbÄnanāāti.
āAtthi, mahÄrÄja, nibbÄnaį¹, manoviƱƱeyyaį¹ nibbÄnaį¹, visuddhena mÄnasena paį¹Ä«tena ujukena anÄvaraį¹ena nirÄmisena sammÄpaį¹ipanno ariyasÄvako nibbÄnaį¹ passatÄ«āti.
āKÄ«disaį¹ pana taį¹, bhante, nibbÄnaį¹, yaį¹ taį¹ opammehi ÄdÄ«panÄ«yaį¹ kÄraį¹ehi maį¹ saƱƱÄpehi, yathÄ atthidhammaį¹ opammehi ÄdÄ«panÄ«yanāti.
āAtthi, mahÄrÄja, vÄto nÄmÄāti?
āÄma, bhanteāti.
āIį¹
gha, mahÄrÄja, vÄtaį¹ dassehi vaį¹į¹ato vÄ saį¹į¹hÄnato vÄ aį¹uį¹ vÄ thÅ«laį¹ vÄ dÄ«ghaį¹ vÄ rassaį¹ vÄāti.
āNa sakkÄ, bhante nÄgasena, vÄto upadassayituį¹, na so vÄto hatthaggahaį¹aį¹ vÄ nimmaddanaį¹ vÄ upeti, api ca atthi so vÄtoāti.
āYadi, mahÄrÄja, na sakkÄ vÄto upadassayituį¹, tena hi natthi vÄtoāti?
āJÄnÄmahaį¹, bhante nÄgasena, vÄto atthÄ«ti me hadaye anupaviį¹į¹haį¹, na cÄhaį¹ sakkomi vÄtaį¹ upadassayitunāti.
āEvameva kho, mahÄrÄja, atthi nibbÄnaį¹, na ca sakkÄ nibbÄnaį¹ upadassayituį¹ vaį¹į¹ena vÄ saį¹į¹hÄnena vÄāti.
āSÄdhu, bhante nÄgasena, sÅ«padassitaį¹ opammaį¹, suniddiį¹į¹haį¹ kÄraį¹aį¹, evametaį¹ tathÄ sampaį¹icchÄmi āatthi nibbÄnanāāti.
AkammajÄdipaƱho paƱcamo.